SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [७४], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृताङ्गे । सनोत्पश्रेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्त 'विहाय परित्यज्य प्रत्याख्यानं करोति, तदिह भूतखविशेषणास्था- ७ नाल२श्रुतस्क- वरपर्यायापनवधेऽपि न प्रतिज्ञाविलोपः । तथा 'नान्यत्राभियोगेने ति राजाद्यमियोगादन्यत्र प्रत्याख्यानमिति । तथा गृहपति- न्दीयाध्य. न्धे शीला- चौरविमोक्षणतयेति, एतच भवद्भिः सम्यगुक्त, एतदपि त्रसकाये भूतलविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा कीयावृत्ति क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा असभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसा॥४१॥ यामपि न प्रत्याख्यानातिचारः । तदेवं विद्यमाने सति 'भाषाया' प्रत्याख्यानवाचः 'पराक्रमें भूतविशेषणादोपपरिहारसा-18 मध्ये एवं पूर्वोक्तया नीत्या सति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोभावा 'परं' श्रावकादिक निर्विशेषणमेव प्रत्याख्या-1 | यन्ति, तेषां प्रत्याख्यानं ददतां मृपावादो भवति, गृह्णतां चावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः असदीयोपदेशाभ्यु-18 | पगमो भूतखविशेषणविशिष्टः पक्षः किं भवतां 'नो' नैव 'नैयायिको न्यायोपपत्रो भवति , इदमुक्तं भवति-भूतखविशेषणेन हि वसान् स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते-एवमेतद्यथा मया व्याख्या-1 तम् । एवममिहितो गौतमः सद्वाचं सवादं वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीत् , तवथा नोखलायुष्मनुदकासभ्यमेतदेव || यद्यथा खयोच्यते तद्रोचत इति, इदमुक्तं भवति-यदिदं त्रसकायविरतौ भूतख विशेषणं क्रियते तनिरर्थकतयाऽसब न रोचत । इति । तदेवं व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणलेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्त-S४१शा थैव भाषन्ते प्रत्याख्यानं, स्वतः कुर्वन्तः कारयन्तचैवमिति-सविशेषणं प्रत्याख्यानं भाषन्ते, तथैवमेव सविशेषणप्रत्याख्यानमरूपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु ते श्रमणा वा निर्ग्रन्था वा यथार्थों भाषा भाषन्ते, अपिलनुताप eseseaesesekeseeseseses ~826~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy