Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [७४], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
॥
एeoesesesese
18 यतीत्यनुतापिका तां, तथाभूतां च खलु ते भाषा भाषन्ते, अन्यथामाषणे घपरेण जानता घोधितस सतोज्नुतापो भवतीत्य-1॥
तोऽनुतापिकेत्युच्यत इति । पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्वणदोषोद्विभावविषयाह-'अन्भाइक्खंती त्यादि, ते हि सविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानं ददतः साधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति-अभूतदोपोद्भा| वनतोऽभ्याख्यानं ददति । किंचान्यत्-'जेहिवि'इत्यादि, येवप्यन्येषु प्राणिषु भूतेषु जीवेषु सच्चेषु विषयभूतेषु विशिष्य ये || संयम कुर्वन्ति संयमयन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवखितो भवति तदधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात् , तदेवं तान्यपि विशेषत्रतानि करो मया न हन्तव्य इत्येवमादीनि ते भूतभन्दविशेषणवादिनोऽभ्याख्यान्ति-दूषयन्ति । किमित्यत आह-'कस्स ण'मित्यादि कसा तोस्तदसतं पण भवतीति ? यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततखसाः प्राणिनः स्थावरलेन प्रत्यायान्ति स्थावराच त्रसबेनेति ।
सकायाच सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तयोग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच तदायुष्कादिना कर्मणा विमुच्यमानाखसकाये समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्रसकायाख्यमघात्यम्-अघाताह भवति, यसात्तेन श्रावकेण प्रसानुद्दिश्य स्थूलपाणातिपातविरमणं कृतं, तस्य तीब्राध्यवसायोत्पादकखाल्लोकगर्हितसाति, तत्रासौ स्थूलप्राणाति-1|| पातानिवृत्तः, तनिवृत्या च त्रसस्थानमघात्यं वर्तते, स्थावरकायाचानिवृत्त इति तयोग्यतया तत्स्थानं घात्यमिति । तदेवं भवदभिप्रायेण विशिष्टसचोद्देशेनापि प्राणातिपातनिवृचौ कृतायामपरपर्यायापन प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्च न कस्स-1 चिदपि सम्यग्वतपालनं सादित्येवमभ्याख्यातम्---असद्भूतदोषोद्भावनं भवन्तो ददति । यदपि भवद्भिर्वर्तमानकालविशेष-18
Rijaanasaramorg
~827~

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860