Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 827
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [७४], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृताङ्गे । सनोत्पश्रेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्त 'विहाय परित्यज्य प्रत्याख्यानं करोति, तदिह भूतखविशेषणास्था- ७ नाल२श्रुतस्क- वरपर्यायापनवधेऽपि न प्रतिज्ञाविलोपः । तथा 'नान्यत्राभियोगेने ति राजाद्यमियोगादन्यत्र प्रत्याख्यानमिति । तथा गृहपति- न्दीयाध्य. न्धे शीला- चौरविमोक्षणतयेति, एतच भवद्भिः सम्यगुक्त, एतदपि त्रसकाये भूतलविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा कीयावृत्ति क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा असभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसा॥४१॥ यामपि न प्रत्याख्यानातिचारः । तदेवं विद्यमाने सति 'भाषाया' प्रत्याख्यानवाचः 'पराक्रमें भूतविशेषणादोपपरिहारसा-18 मध्ये एवं पूर्वोक्तया नीत्या सति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोभावा 'परं' श्रावकादिक निर्विशेषणमेव प्रत्याख्या-1 | यन्ति, तेषां प्रत्याख्यानं ददतां मृपावादो भवति, गृह्णतां चावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः असदीयोपदेशाभ्यु-18 | पगमो भूतखविशेषणविशिष्टः पक्षः किं भवतां 'नो' नैव 'नैयायिको न्यायोपपत्रो भवति , इदमुक्तं भवति-भूतखविशेषणेन हि वसान् स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते-एवमेतद्यथा मया व्याख्या-1 तम् । एवममिहितो गौतमः सद्वाचं सवादं वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीत् , तवथा नोखलायुष्मनुदकासभ्यमेतदेव || यद्यथा खयोच्यते तद्रोचत इति, इदमुक्तं भवति-यदिदं त्रसकायविरतौ भूतख विशेषणं क्रियते तनिरर्थकतयाऽसब न रोचत । इति । तदेवं व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणलेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्त-S४१शा थैव भाषन्ते प्रत्याख्यानं, स्वतः कुर्वन्तः कारयन्तचैवमिति-सविशेषणं प्रत्याख्यानं भाषन्ते, तथैवमेव सविशेषणप्रत्याख्यानमरूपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु ते श्रमणा वा निर्ग्रन्था वा यथार्थों भाषा भाषन्ते, अपिलनुताप eseseaesesekeseeseseses ~826~

Loading...

Page Navigation
1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860