Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [ ६९ ], निर्युक्ति: [ २०४ ] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
पनेन दानधर्ममधिकृत्याह- 'समणे निग्गंधे' इत्यादि, सुगमं यावत्' पडिला मेमाणेत्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं धर्ममावेदयन्नाह - 'बहूहि'मित्यादि, बहुभिः शीलवतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपः कर्मभिरास्मानं भावयन् एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति चः समुच्चये णमिति वाक्यालङ्कारे ॥
तस्स णं लेवस्स गाहाबहस्स नालंदा बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नामं उद्गसाला होत्था, अणेगस्वंभसयसन्निविद्वा पासादीया जाव पडिख्वा, तीसे णं सेसद्वियाए उद्गसालाए उत्तरपुरच्छिमे दिसि भाए, एत्थ णं हरिथजामे नामं वणसंडे होत्था, किण्हे वण्णओ वणसंडस्स || (सु.७०) तस्सि चणं गिहपदेसंमि भगवं गोयमे बिहरह, भगवं च णं आहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावचिज्जे नियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छ, उवागच्छत्ता भगवं गोयमं एवं बयासी—आउसंतो ! गोयमा अस्थि खलु मे केह पदेसे पुच्छियचे, तं च आउसो ! अहासूर्य अहादरिसिगं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - अवियाइ आउसो ! सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं वयासी । (सू.७१)
तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः संबन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधाना-गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सेवंभूताऽऽसीदनेक स्तम्भशत सन्निविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रतिरूपेति, तस्यावोचरपूर्व दिग्विभागे हस्तियामाख्यो वनखण्ड आसीत्, कृष्णावभास इत्यादिवर्णकः । तसिंव वनखण्डगृहप्रदेशे
Jan Eaton International
For Pasta Use Only
~821~

Page Navigation
1 ... 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860