SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [ ६९ ], निर्युक्ति: [ २०४ ] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - पनेन दानधर्ममधिकृत्याह- 'समणे निग्गंधे' इत्यादि, सुगमं यावत्' पडिला मेमाणेत्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं धर्ममावेदयन्नाह - 'बहूहि'मित्यादि, बहुभिः शीलवतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपः कर्मभिरास्मानं भावयन् एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति चः समुच्चये णमिति वाक्यालङ्कारे ॥ तस्स णं लेवस्स गाहाबहस्स नालंदा बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नामं उद्गसाला होत्था, अणेगस्वंभसयसन्निविद्वा पासादीया जाव पडिख्वा, तीसे णं सेसद्वियाए उद्गसालाए उत्तरपुरच्छिमे दिसि भाए, एत्थ णं हरिथजामे नामं वणसंडे होत्था, किण्हे वण्णओ वणसंडस्स || (सु.७०) तस्सि चणं गिहपदेसंमि भगवं गोयमे बिहरह, भगवं च णं आहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावचिज्जे नियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छ, उवागच्छत्ता भगवं गोयमं एवं बयासी—आउसंतो ! गोयमा अस्थि खलु मे केह पदेसे पुच्छियचे, तं च आउसो ! अहासूर्य अहादरिसिगं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - अवियाइ आउसो ! सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं वयासी । (सू.७१) तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः संबन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधाना-गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सेवंभूताऽऽसीदनेक स्तम्भशत सन्निविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रतिरूपेति, तस्यावोचरपूर्व दिग्विभागे हस्तियामाख्यो वनखण्ड आसीत्, कृष्णावभास इत्यादिवर्णकः । तसिंव वनखण्डगृहप्रदेशे Jan Eaton International For Pasta Use Only ~821~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy