Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 821
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [६९], नियुक्ति: [२०४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः न्धे शीला मत्रताले 18 एवमतो लब्धः---उपलब्धोऽर्थः परमार्थरूपो येन स लब्धार्थो ज्ञाततच इत्यर्थः, तथा गृहीतः खीकृतोऽर्थी-मोक्षमार्गरूपो येन नाल२ श्रुतस्क- |स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थों येन स पृष्टार्थो, यत एवमतो विनिचितार्थः ततोऽभिगत:-पृष्टनिर्वचनतः प्रतीतोऽयोंन्दीयाध्य. येन सोऽभिगतार्थः, तथास्थिमिञ्जा-अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्सवासितान्तश्वेता इतियावत् , कीयावृत्तिः | एतदेवाविर्भावयवाह-'अयमाउसो'इत्यादि, केनचिद्ध सर्वेखं पृष्टः सन्नेतदाचष्टे, तद्यथा-भो आयुष्मभिदं नन्थं मीनीन्द्र॥४०॥ प्रवचनमर्थः-सद्भतार्थः तथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः, कपतापच्छेदैरस्यैव शुद्धखेन निषेटितखान , शेषस्तु | सर्वोऽपि लौकिकतीथिंकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्रगुणाविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्य-|| ग्दर्शनशानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-'उस्सिय'इत्यादि, उच्छृतं-प्रख्यात स्फटिकवनिर्मलं यशो यस्थासावुचित-161 स्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथाऽग्रावृतम्-अस्थगितं द्वार-गृहमुखं यस्य सोमायतद्वारः, इदमुक्तं भवति-गृह प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्त्वाच्यावपितु शक्यत इतियावत् , तथा राज्ञां बल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि |भाण्डागारान्तः पुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यगुणवेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथिखूपदिष्टासु-महा- II कल्याणकसंबन्धितया पुण्यतिथिखेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिवित्यर्थः, एवंभूतेषु धर्म-शा दिवसेषु सुष्ठ-अतिशयेन प्रतिपूर्णों यः पौषधो-त्रताभिग्रहविशेषस्तै प्रतिपूर्णम्-आहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति । साम्प्रतं तस्यैवोत्तरगुणख्या Saer20 Crococceroentencloserseases ~820~


Page Navigation
1 ... 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860