Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [गाथा-५५...], नियुक्ति: [२०१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
अथ सप्तमनालन्दीयाध्ययनप्रारम्भः ।
STARSee
व्याख्यातं षष्ठमध्ययनम् , अधुना सप्तममारभ्यते, अस्ख चायमभिसंबन्धः-इह प्राग्व्याख्यातेनाखिलेनापि सूत्रकृताङ्गेन खसमयपरसमयप्ररूपणाद्वारेण प्रायः साधूनामाचारोभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परखादनिराकरणं कृखा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शिता, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव प्रदश्यते, यदिवाऽनन्तराध्ययने परतीथिकैः सह बाद इह तु स्वयूथ्यैरिति । अनेन संचन्धेनायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि, तत्रापि नामनिष्पने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम् , इदं चैवं व्युत्पाद्यते-प्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालंशब्दस 'हुदा दाने' इत्येतस्य धातोमीलनेन नालं ददातीति नालंदा, इदमुक्तं भवति-प्रतिषेधप्रतिषेधेन धातर्थस्यैव प्राकृतस गमनात्सदार्थिभ्यो यथाभिलपितं ददातीति नालन्दा-राजगृहनगरबाहिरिका तस्यां भवं नालन्दीयमिद-15 मध्ययन, अनेन चाभिधानेन समस्तोऽप्युपोद्घात उपक्रमरूप आवेदितो भवति, तत्खरूपं च पर्यन्ते खत एव नियुक्तिकारः 'पासा-8 वचिजे इत्यादिगाथया निवेदयिष्यतीति । साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदी परित्यज्य कर्तुमाह--
णामअल ठवणअलं दधअलं चेव होइ भावलं । एसो अलसइंमिउ निक्खेचो चउविहो होइ ॥२०१॥ पजत्तीभावे खलु पदमो बीओ भवे अलंकारे । ततितो उ पडिसेहे अलसद्दो होइ नापषो ।। २०२॥
aeeeeeee
अथ सप्तमं अध्ययनं नालन्दीय" आरब्धं, पूर्व-अध्ययनेन सह अस्य अध्यायनस्य अभिसंबंध:, 'अलं" शब्दस्य निक्षेपा:
~815~

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860