Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 814
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-१५], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः ececemercersersesesesentencesercene | यद्यपगताशेषबन्धनः स्यां तत एनं महापुरुषमाककुमारं प्रतिबुद्धतस्करपश्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्धितं परमया ॥ भक्त्यैतदन्तिकं गला बन्दामीत्येवं यावदसी हस्ती कृतसंकल्पस्तावत्रटवटादिति त्रुटितसमस्तबन्धनः सचाककुमाराभिमुखं प्रदत्त-18 कर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृतं-यथा धिरु कष्टं हतोऽयमाईककमारो महर्षिहापुरुषः, तदेवं प्रलपन्तो लोका इतश्वेतश्च प्रपलायमानाः (सन्ति), असावपि वनहस्ती समागत्याककुमारसमीपं भक्ति-18 संभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालस्त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगलः सुप्रणिहित-18 मनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति । तदेवमाककुमारतपोऽनुभावाद्वन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपद: श्रेणि-2 श्रीकराजस्तमाककुमारं महर्षि तत्तपाप्रभावं चाभिनन्धाभिवन्य च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौ वनहस्ती ताम्बिधाच्छना छेवाच्यालावन्धनाधुष्मत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह-भोः श्रेणिकमहाराज! नैत-18 दुष्करं यदसौ वनहस्ती बन्धनान्मुक्ता, अपि खेतदुष्करं यत्स्नेहपाशमोचनं, एतञ्च प्राशनियुक्तिगाथया प्रदर्शितं । सा चेय| "ण दुकर वा णरपासमोयणं, गवस्स मत्तस्स वर्णमि राय !| जहा उ चत्तावलिएण तंतुणा, मुदुक्करं मे पडिहाइ मोयणं ॥१॥ एवमाककुमारो राजानं प्रतियोध्य तीर्थकरान्तिकं गवाऽभिवन्ध च भगवन्तं भक्तिभरनिभेर आसांचक्रे, भगवानपि तानि पञ्चापि शतानि प्रवाज्य तच्छिष्यखेनोपनिन्य इति ।।५४।। साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह-'बुद्धस्से त्यादि, 'बुद्धः' अवगततत्वः सर्वज्ञो वीरवर्द्धमानस्वामी तस्याशया-तदागमेन इमं 'समाधि' सद्धर्मावाप्तिलक्षणं अवाप्यासिंश्च समाधौ सुष्टु स्थिखा मनोवाकायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन विधने, स एवंभूत आ ccesentecenesesesecaciseseae ~813~

Loading...

Page Navigation
1 ... 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860