Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 812
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-१०], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: शोभनखरूपमपि सत् तदसर्वज्ञैः-अर्वान्दर्शिभिः 'सम' सदृशं तुल्यमुदाहृतं-उपन्यस्तं 'स्वमत्या' स्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! 'विपर्यासमेव' विपर्ययमेवोदाहरेद् असर्वज्ञो-यदशोभनं तच्छोमनसेनेतरवितरथेति, यदिवा विपर्यास इति मदोन्मत्तालापवदित्युक्तं भवतीति ॥५२॥ तदेवमेकदण्डिनो निराकृत्याककुमारो यावद्भगवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह-'संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो |वृत्ति कल्पयन्तीति हस्तितापसास्तेषां मध्ये कश्चिद्बुद्धतम एतदुवाच, तद्यथा-भो आर्द्रककुमार! सश्रुतिकेन सदाऽल्पबहुखमा1% लोचनीयं, तत्र ये अमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्चानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपपाते वर्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोषदृपिता इतश्चेतबाटाव्यमानाः पिपीलिकादिजन्तूना उपघाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दात् पण्मासेन चैकैकै हस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसचानां दयार्थमात्मनो 'वृत्ति' वर्तनं तदामिपेण वपमेकं यावत्कल्पयामः, तदेवं वयमल्पसचोपघातेन प्रभूततरसत्त्वानां रक्षा कर्म इति ॥ ५२ ॥ साम्प्रतमेतदेवाककुमारो हस्तितापसमतं दूपयितुमाह संवच्छरेणावि य एगमेगं, पाणं हणता अणियत्तदोसा । सेसाण जीवाण बहेण लग्गा, सिया य थोवं गिहिणोऽवि तम्हा ॥ ५३ ॥ संवच्छरेणावि य एगमेगं, पाणं हणंता समणबएसु । आयाहिए से पुरिसे अणजे, ण तारिसे केवलिणो भवति ॥५४॥ बुद्धस्स आणाएँ इमं समाहिं, अस्सिं सुठिचा तिविहेण . enesentsersectroeseceaesesesesese SAREastatinintenmational ~811~

Loading...

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860