Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 805
________________ आगम (०२) प्रत सूत्रांक ||४२|| दीप अनुक्रम [७८३] सूत्रकृताङ्गे २ शुतस्क न्धे शीलाङ्कीयावृत्ति: ॥४००॥ “सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा- ४२], निर्युक्तिः [२००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | शालकाजीवक मतमभिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुः, तद्यथा-भो आर्द्रककुमार ! शोभनमकारि भवता यदेते वेदना द्वे अपि मते निरस्ते, तत्साम्प्रतमेतदप्यार्हतं वेदवाद्यमेवातस्तदपि नाश्रयणाहं भवद्विधानां, तथाहि भवान् क्षत्रियवरः, क्षत्रियाणां च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मणसेवैव युक्तिमतीत्येतत्प्रतिपादनायाहसिणायगाणं तु दुबे सहस्से, जे भोयए णियए माहणाणं । ते पुन्नखंधे सुमहऽज्जणित्ता, भवंति देवा इति वेयवाओ ॥ ४३ ॥ सिणायगाणं तु दुवे सहस्से, जे भोयए णियए कुलालयाणं । से गच्छति लोलुवसंपगाढे, तिघाभितावी रगाभिसेवी ॥ ४४ ॥ दद्यावरं धम्म दुर्गुछमाणा, वहावहं धम्म पसंसमाणा । एपि जे धोयती असलं, णिवो णिसं जाति कुओ सुरेहिं ? ॥ ४५ ॥ दुह ओवि धम्मंमि समुट्ठियामो, अस्सिं सुट्टिचा तह एसकालं । आयारसीले बुझ्एह नाणी, ण संपरायंमि विसेसमत्थि ॥ ४६ ॥ तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाः शौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्नातकास्तेषां सहस्रद्वयं नित्यं ये भोजयेयुः कामिकाहारेण ते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवंभूतो बेदवाद इति ॥ ४३ ॥ अधुनाऽऽर्द्रककुमार एतद्दूपयितुमाह – 'सिणायगाणं तु' इत्यादि, स्नातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किंभूतानां :| कुलानि - गृहाण्यामिषान्वेषणार्थिनो नित्यं येष्टन्ति ते कुलाटाः - मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा--कुलानि - क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयास्तेषां निन्द्यजीविकोपगतानामेवंभूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु । किंभूतः सन् १- 'लोलुपैः' आमिषगृद्वै Education International For Pasta Use Only ~804~ ६ आर्द्रकाध्ययन. ॥४००॥

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860