Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 803
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-४२], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||४२|| दीप अनुक्रम [७७९] यितुमाह-'तं भुंजमाणा'इत्यादि, 'तत्' पिशितं शुक्रशोणितसंभूतमनार्या इव भुजाना अपि प्रभूतं तद्रजसा पापेन 8 आर्द्रकाकर्मणान वयमुपलिप्यामह इत्येवं धार्थोपेताः प्रोचुः अनार्याणामिव धर्मः-खभावो येषां ते तथा अनार्यकर्मकारिखादनार्या वाला ध्ययन, न्धे शीला इव बाला विवेकरहितवाद्रसेषु च-मांसादिकेषु 'गृद्धा' अध्युपपन्नाः ॥ ३८॥ इत्येतच तेषां महतेऽनायेति दर्शयतिकीयावृत्तिः ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते' अश्नन्ति ॥३९९॥ | तेनार्याः 'पाप' कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम्-"हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य 1 यद्वीभत्स रुधिराविलं कृमिगृहं दुर्गधि पूयादिम् । शुक्रासक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को हो नरकाय राक्षससमो मांसं तदात्मद्रुहः ॥१॥" अपिच-"मां स भक्षयिताभुत्र, यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांससं, प्रवदन्ति मनीषिणः | 18||२||" तथा । "योति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते ॥३॥(ग्रन्थाग्रं१२०००)18॥ | तदेवं महादोषं मांसादनमिति मला यद्विधेयं तदर्शयति-तदेवंभूतं मांसादनाभिलापरूपं मन:-अन्तःकरणं 'कुशला' निपुणा ४ कामांसाशिखविपाकवेदिनस्तनिवृत्तिगुणाभिज्ञाय न कुर्वन्ति, तदभिलापात् मनो निवर्तयन्तीत्यर्थः, आस्तां तावद्भक्षणं, वागप्येषा | यथा 'न मांसभक्षणे दोष'इत्यादिका भारत्यप्यभिहिता-उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादी न विधेयमिति, तनिवृत्ती पाचहेबानुपमा श्लाघाऽमुत्र च वर्गापवर्गगमनमिति, तथा चोक्तम्-"श्रुला दुःखपम्परामतिघृणां मांसाशिनां दुर्गति, ये कुर्वन्ति ॥३९९॥ शुभोदयेन विरतिं मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मर्येषूद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च ॥ २॥"इत्यादि ।। ३९ ।। न केवल मांसादनमेव परिहार्यम् , अन्यदपि मुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह-'सबेसिमि ~802~

Loading...

Page Navigation
1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860