Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 808
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-४६], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः eseeneceseeeeeesesese भूतस्यान्तरात्मन एवाभावः, तथाऽसाकमपि पञ्च यमाः अहिंसादयो भवतां च त एवं पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रिय-| | नियमोऽप्यावयोस्तुल्य एव, तदेवमुभयसिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्धर्मे मुष्ठ स्थिताः पूर्वमिन् काले | वर्तमाने एष्ये च यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रवज्यां मुक्तवन्तो मुश्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहकाजीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच श्रुतज्ञानं केवलाख्यं च यथाखमावयोर्दर्शने प्रसिद्ध, तथा संपर्यन्ते-खकर्मभिर्धाम्यन्ते प्राणिनो यसिन्स संपरायः-संसारस्तसिंश्चावयोर्न विशेषोऽस्ति, तथाहि-यथा भवतां कारणे कार्य नैकान्तेनासदुत्पद्यते असाकमपि तथैव, द्रव्यात्मतया नित्यलं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविभावतिरोभावाश्रयादसाकमपीति ॥ ४६ ।। पुनरपि त एवेकदण्डिनः सांसारिकजीवपदार्थसाम्योपादनायाहुः अचत्तरूवं पुरिसं महंतं, सणातणं अक्षयमवयं च । सवेसु भूतेमुवि सघतो से, चंदो व ताराहिं समतरूवे.॥४७॥ एवं ण मिजंति ण संसरंती, ण माणा खत्तिय घेस पेसा । कीडा य पक्खी य सरीसिवा य, नरा य सबै तह देवलोगा ॥४८॥ पुरि शयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि-अमूर्तलादब्यक्तं रूपं-खरूपमखासावव्यक्तरूपः तं, करचरणशिरोग्रीवायवयवतया खतोऽनवस्थानात् , तथा 'महान्तं' लोकव्यापिनं तथा 'सनातन' शाश्वतं द्रव्या १ वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया । ~807~

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860