Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 801
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३६], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||३६|| दीप अनुक्रम [७७३] मार्गानुसारिणो जीवानामनुभागम्-अवस्थाविशेष तदुपमर्दैन पीडा वा सुष्टु 'विचिन्तयन्तः' पर्यालीचयन्तोऽनविधी शुद्धि- आईकासूत्रकृताङ्गे २ श्रुतस्क शम् 'आहृतवन्तः' खीकृतवन्तो द्विचवारिंशद्दोषरहितेन शुद्धनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताधपि पात्रपतितं ना ध्ययन, न्धे शीला-18 दोपायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी सन् न भ्यागृणीया 'एषः अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकराकीयावृत्तिः ISनुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, 'इह' असिन् जगति प्रवचने वा सम्यग्यतानां संयतानां-सत्साधूनां, न तु पुनरेवं | विधो भिषणामिति । यच भवगिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसारश्यं चोद्यते तदविज्ञाय लोकतीर्थान्त॥३९८॥ रीयमतं, तथाहि-प्राण्यङ्गत्वे तुल्येऽपि किश्चिन्मांस किचिचामांसमित्येवं व्यवहियते, तद्यथा-गोक्षीररुधिरादेर्भक्ष्याभल्यव्यवस्थितिः, तथा समानेऽपि स्त्रीले भार्यास्ववादी गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतर्करल्या योऽयं प्राण्याखादिति हेतुर्भ-| |वतोपन्यस्यते तद्यथा- 'भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ सोऽसिद्धानकान्तिकविरुद्धदोषदुष्टखादपकर्णनीयः, तथाहि-निरंशलाद्वस्तुनस्तदेव मांसं तदेव च प्राण्यङ्गमिति प्रतिज्ञार्थंकदेशासिद्धः, तयथा-नित्यः शब्दो नित्यवाद, अथ भिन्न प्राण्यङ्गं ततः सुतरामसिद्धो, व्यधिकरणखाद्, यथा देवदत्तस्य गृहं काकस्स का|ण्यो , तथाऽनेकान्तिकोऽपि श्वादिमासस्थाभक्ष्यखाव , अथ तदपि कचित्कदाचिकेवाञ्चिद्भक्ष्यमिति चेदेवं च सत्यध्यादेरभक्ष्य| खादनकान्तिकर्स, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यवं साधयत्येवं बुद्धाभ्नामपूज्यसमपि । तथा लोकषि-I ॥३९८॥ रोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग यथा बुद्धानामपि पारणाय कल्पत एतदिति,13 तदसाविति स्थितम् ॥३५ ।। अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूध दूषयितुमाह-'सिणायगाणं तु' इत्यादि, 'लातकानां' ~800~

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860