________________
आगम
(०२)
प्रत
सूत्रांक
||४२||
दीप
अनुक्रम [७८३]
सूत्रकृताङ्गे २ शुतस्क न्धे शीलाङ्कीयावृत्ति:
॥४००॥
“सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा- ४२], निर्युक्तिः [२००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| शालकाजीवक मतमभिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुः, तद्यथा-भो आर्द्रककुमार ! शोभनमकारि भवता यदेते वेदना द्वे अपि मते निरस्ते, तत्साम्प्रतमेतदप्यार्हतं वेदवाद्यमेवातस्तदपि नाश्रयणाहं भवद्विधानां, तथाहि भवान् क्षत्रियवरः, क्षत्रियाणां च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मणसेवैव युक्तिमतीत्येतत्प्रतिपादनायाहसिणायगाणं तु दुबे सहस्से, जे भोयए णियए माहणाणं । ते पुन्नखंधे सुमहऽज्जणित्ता, भवंति देवा इति वेयवाओ ॥ ४३ ॥ सिणायगाणं तु दुवे सहस्से, जे भोयए णियए कुलालयाणं । से गच्छति लोलुवसंपगाढे, तिघाभितावी रगाभिसेवी ॥ ४४ ॥ दद्यावरं धम्म दुर्गुछमाणा, वहावहं धम्म पसंसमाणा । एपि जे धोयती असलं, णिवो णिसं जाति कुओ सुरेहिं ? ॥ ४५ ॥ दुह ओवि धम्मंमि समुट्ठियामो, अस्सिं सुट्टिचा तह एसकालं । आयारसीले बुझ्एह नाणी, ण संपरायंमि विसेसमत्थि ॥ ४६ ॥
तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाः शौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्नातकास्तेषां सहस्रद्वयं नित्यं ये भोजयेयुः कामिकाहारेण ते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवंभूतो बेदवाद इति ॥ ४३ ॥ अधुनाऽऽर्द्रककुमार एतद्दूपयितुमाह – 'सिणायगाणं तु' इत्यादि, स्नातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किंभूतानां :| कुलानि - गृहाण्यामिषान्वेषणार्थिनो नित्यं येष्टन्ति ते कुलाटाः - मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा--कुलानि - क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयास्तेषां निन्द्यजीविकोपगतानामेवंभूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु । किंभूतः सन् १- 'लोलुपैः' आमिषगृद्वै
Education International
For Pasta Use Only
~804~
६ आर्द्रकाध्ययन.
॥४००॥