________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-४६], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||४६||
रससातागौरवाद्युपपन्नः जिढेन्द्रियवशगैः संप्रगाढो-व्यानो, यदिवा किंभूते नरके याति?-लोलुपैः--आमिषगृभुभिरसुमद्भिर्याप्तो यो नरकस्तमिबिति, किंभूतथासौदाता नरकाभिसेवी भवति तदर्शयति-तीव:-असद्यो योऽमिताप:-क्रकचपाटनकुम्भीपाकत-IM पत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्थासौ स तीत्राभितापीत्येवंभूतवेदनाभितप्तसयविंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति ।। ४४ ॥ अपिच दया-प्राणिषु कृपा तया वरः-प्रधानो यो धर्मस्तमेवंभूतं धर्म 'जुगुप्समानों निन्दन तथा वध-प्राण्युपमईमावहतीति वधावहस्तं तथाभूतं धर्म 'प्रशंसन् ' स्तुवन् एकमप्यशीलं-निश्शीलं निव्रतं पइजीव-131 कायोपमर्दैन यो भोजयेत् , किं पुनः प्रभूतान् ?, नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिक आत्मानं मन्यमानः, स वराको| | निशेष नित्यान्धकारखानिशा-नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वपि-अधमदेवेष्वपि प्राप्तिरिति । तथा कर्मवशासुमा विचि-1 त्रजातिगमनाजातेरशाश्वतसमतो न जातिमदो विधेय इति । यदपि कैश्चिदुच्यते-यथा 'बामणा ब्रह्मणो मुखाद्विनिर्गता बाहुभ्यां | क्षत्रिया ऊरुभ्यां वैश्याः पयां शूद्राः' इत्येतदप्यप्रमाणखादतिफल्गुप्रायं, तदभ्युपगमे च न विशेषो वर्णानां स्वाद, एकस्मात्प्र-18 सूतेव॒भशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद् , ब्रह्मणो वा मुखादेवयवानां चातुर्वर्ण्यावाप्तिः स्यात् , न चैतदिष्यते भवद्भिः || तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं न जायते?, अथ युगादावेतदिति एवं च सति दृष्टहानिरदृष्टकल्पना । खादिति । तथा यदपि कैत्रिदभ्यधायि सर्वज्ञनिक्षेपावसरे, तबधा-सर्वज्ञरहितोऽतीतः कालः कालखाद्वर्तमानकालवत्, एवं च सत्येतदपि शक्यते वक्तुं यथा-नातीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः काललावर्चमानकालवद, भवति च विशेषे पक्षी-1 कृते सामान्य हेतुरित्यतः प्रतिज्ञार्थंकदेशासिद्धता नाशकनीयेति । जातेश्वानित्यत्वं युष्मसिद्धान्त एवाभिहितं, तद्यथा-'शू
दीप अनुक्रम [७७९]
Doceaeo203090
~805~