Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
प्रत
सूत्रांक
||33||
दीप
अनुक्रम [७३७]
सूत्रकृताङ्गे
२ श्रुतस्क
न्धे शीलाङ्कीयावृत्तिः
||३८५||
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ६ ], उद्देशक [-], मूलं [गाथा - ३३...], निर्युक्तिः [१८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
अथ षष्ठमध्ययनम् ॥
उक्तं पञ्चममध्ययनं साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहारथ, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते यदिवाऽनन्तराध्ययने स्वरूपमाचारानाचारयोः प्रतिपादितं तच्चाशक्यानुष्टानं न भवत्यतस्तदासेबको दृष्टान्तभूत आर्द्रकः प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञाला सदाचारे प्रयत्नः कार्यों यथा| ककुमारेण कृत इत्येतदर्शनार्थमिदमध्ययनम् । अस्य चतार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, | तद्यथा आर्द्रककुमारवक्तव्यता, यथाऽसाव भयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथाऽत्र सर्व प्रतिपाद्यत इति । निक्षेपविधातत्रौधनिष्पन्ने निक्षेपेऽध्ययनं नामनिष्पन्ने निक्षेपे स्वार्द्रकीयं तत्रार्द्रपदनिक्षेपार्थं निर्युक्तिकृदाह-
|
नामंठवणाअहं दवदं चैव होइ भावहं । एसो खलु अद्दस्स उ निक्वेवो चडविहो होइ ॥ १८४ ॥ उदगदं सारदं छवियद वसद्द तहा सिलेसदं । एयं दवदं खलु भावेणं होइ रागदं ।। १८५ ॥
भविबद्धा य अभिमुहए य नामगोए य । एते तिन्नि पगारा दुव्वद्दे होंति नामा ॥ १८६ ॥ अपुरे अमृतो नामेणं अदओत्ति अणगारो । तत्तो समुट्टियमिणं अज्झयणं अदइजंति ॥ १८७ ॥ कामं दुबालसंग जिणवणं सासयं महाभागं । सवज्झयणाई तहा सङ्घक्खरसण्णिवाया य ॥ १८८ ॥
For Parts Use Only
अथ षष्ठं अध्ययनं "आर्द्रकियं आरभ्यते, पञ्चम अध्ययनेन सह अस्य अभिसंबन्ध:, आर्द्र पदस्य निक्षेपाः
~774~
६ आर्द्रका
ध्ययन.
||३८५ ॥

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860