Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक -], मूलं [गाथा-३३...], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||३३||
दीप अनुक्रम [७३७]
Paeseenecesssecesesesed
| जातिसरणं, चिन्तितं च तेन यथा-ममाभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति, ततोऽसाबाईक: संजातजातिसरणोऽचिन्तयत्-यस्य मम देवलोकभोगैर्यथेप्सितं संपद्यमानस्तृप्तिाभूत तस्यामीभिस्तुच्छर्मानुषैः स्वल्पकालीनः कामभोगैस्तृप्तिर्भ-|| विष्यतीति कुतस्त्यमिति, एतत्परिगणय्य निर्विणकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा कचिद्यास्यति । अतः पञ्चभिः शते राजपुत्राणां रक्षयितुमारेभे, आद्रेककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानावेन प्रपलायितः । ततथ प्रब-181 ज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापीति भणिखा निवारितोऽप्यसावा को राज्यं तावन्न करोति कोऽन्यो मां विहाय प्रवज्यां | ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रबजितः। विहरनन्यदाज्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितो बसन्तपुरे तया देवलोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतया रमन्त्य(ममाणय)प मम भत्त्येवमुक्ते सत्यनन्तरमेव तत्सभिहितदेवतया त्रयोद-18 |शकोटिपरिमाणा शोभनं वृतमनयेति भणिखा हिरण्यवृष्टिर्मुक्ता, तांच हिरण्यवृष्टिं राजा गृहन देवतया सद्युत्थानतो विधृतोऽभिहितं । च तया यथा-एतद्धिरण्यजातमस्या दारिकायाः नान्यस्य कस्यचिदित्यतस्तत्पित्रा सर्व संगोपितम् , आईककुमारोऽप्यनुकूलोपसर्ग इतिमखाऽऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया-किमेपामागमनप्रयोजन, कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं-तात ! सत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तौ यत्संबन्धि हिरण्यजातं भवद्भिगृहीतं, ततः सा पित्राऽभाणि किं त्वं तं जानीपे , तयोक्तं-तत्पादगताभिज्ञानदर्शनतो जानामीति, तदेवमसौ तत्परिज्ञानार्थ सर्वस्य भिक्षार्थिनी भिक्षां दापयितुं निरूपिता, ततो द्वादशभिर्वर्षगतेः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैच 80 विहरन् समायातः, प्रत्यभिज्ञातश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोपि
आर्द्रकुमार संबन्धे विशिष्ट वक्तव्यता
~779~

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860