Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
प्रत
सूत्रांक
॥१४॥
दीप
अनुक्रम
[७५१]
सूत्रकृताङ्गे
२ श्रुतस्क
न्धे शीला
श्रीयावृत्तिः
॥३९२॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा - १४], निर्युक्तिः [२००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
यथावस्थिततत्त्वाविर्भावको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणा न कंचिद्रमः काणकुण्टो चट्टनादिप्रकारेण, | केवलं स्वपरस्वरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावने परापवादः तथा चोक्तम्- ''नत्रैर्निरीक्ष्य बिलकण्टककीटसर्पान्, सम्यक् पथा व्रजेति तान्परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान्, सम्यग्विचारयत कोऽत्र परापवादः ? || १ ||" इत्यादि । यदि वैकान्तवादिनामेव अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं परस्परगर्हारूपो दोषो, | नास्माकमनेकान्तवादिनां सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् । एतदेव लोकपथार्द्धन दर्शयति- 'स्वत' इति, स्वद्रव्यक्षेत्रकालभावैरस्ति, तथा 'परत' इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगमं दूषयन्तो गर्हामोऽन्याने कान्तवादिनः, तत्स्वरूपनिरूपणतस्तु रागद्वेषविरहान्न किञ्चिद्गर्हाम इति स्थितम् ॥ १२ ॥ एतदेव स्पष्टतरमाह-न कञ्चन भ्रमणं ब्राह्मणं वा स्वरूपेण-जुगुप्सिताङ्गावयवोद्घट्टनेन जात्या तलिङ्गग्रहणोद्घट्टनेन वा 'अभिघारयामो' गर्हणावुद्ध्योद्घट्ट्यामः, केवलं 'खदृष्टिमार्ग' तदभ्युपगतं दर्शनं 'प्रादुष्कुर्मः' प्रकाशयामः, तद्यथा- "ब्रह्मा लूनशिरा हरिदेशि सम्म्या लुप्तशिनो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभु| क् सोमः कलङ्काङ्कितः । खर्नाथोऽपि विसंस्थूलः खलु वपुः संस्यैरुपस्यैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥ १ ॥ इत्यादि । एतच तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयित्वा स्वपक्षसाधनार्थ लोकपथार्द्धनाह--अयं 'मार्ग' पन्थाः सम्यग्दर्शनादिकः 'कीर्त्तितो' व्यावर्णितः, के ? - 'आर्य' सर्वशेस्त्याज्यधर्मदूरव तिभिः किंभूतो धर्मो :- नामादुत्तरः- प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतवाद्यथावस्थितजीवादिपदार्थस्वरूपनिरूपणाच्च,
१] अजय प्रकियाsभिव्याहारे प्रययः खड्डा २ काकुण्डादि ।
Education Internation
For Pernal Use Only
~788~
६ आर्द्रका
ध्ययन,
॥३९२॥

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860