Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 791
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-१८], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||१८|| ॥३९ ॥ दीप अनुक्रम [७५५] सूत्रकृताङ्गेस विप्रतिपन्नः सन्नाईकमेक्माह-योऽसौ भवत्संबन्धी तीर्थकरः स रागद्वेषभययुक्तः, सथाहि-असावागन्तुकानां कार्पटि- आईका२ श्रुतस्क- कादीनामगारमागन्तागार तथायामेऽगारमारामागारं तत्रासौ 'श्रमणों' भवत्तीर्थकरः, तुशब्द एवकारार्थे, भीत एवासौ तदप-1॥ध्ययन, न्धे शीला- बसनभयात् 'तन्त्र' आगन्तागारादौ 'न वासमुपैति' न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र भयकारणमिति || हायानतिनचेत्तदाह-'दक्षा' निपुणाः प्रभूतशास्त्रविशारदाः, हुशब्दो यमादर्थे, यमाहवः सन्ति मनुष्याः तस्मादसी तबीतो न वार्स | | तत्र समुपैति-न तत्र धासमातिष्ठते । किंभूता: ?-'न्यूना: खतोऽवमा हीना जाल्याचतिरिक्ता वा ताभ्यां पराजितस महाश्छायाभ्रंश इति । तानेव विशिनष्टि लपन्तीति लपा-वाचालाः घोषितानेकतर्कविचित्रदण्डकाः तथा अलपा-मौनवतिका निष्ठित योगाः गुडिकादियुक्ता या यशादभिधेयविषया वागेव न प्रवर्तते ततस्तगयनासौ युष्मत्तीर्थकदागन्तागारादौ नैव ब्रजतीति ४॥१५॥ पुनरपि गोशालक एवाह-'मेहाविणो' इत्यादि, मेधा विद्यते येषां ते मेधाविनो-ग्रहणधारणसमर्थाः, तथाऽऽचार्यादेः18|| 18 समीपे शिक्षा ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुब्युपेता बुद्धिमन्तः, तथा 'सूत्रे' सूत्रविषये विनिधयज्ञाः तथा अर्थ-18|| विषये च निश्चयज्ञा यथावस्थितसूत्राथवेदिन इत्यर्थः । ते चैर्वभूताः सूत्रार्थविषयं मा प्रभ कार्युरन्येऽनगारा एके केचनेत्येवमसी शकमान:-तेषां विभ्यन 'तत्र' तन्मध्ये उपैति-उपगच्छतीति, ततश्च न ऋजुर्मार्गः, इति भययुक्तलात्तस्य, तथा म्लेच्छविषयं गता न कदाचिद्धर्मदेशनां च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमदृष्टिखाद्रागद्वेपवर्त्यसाविति ।। १६ ॥ एत-1 ॥३९॥ S| गोशालकमतं परिहतुकाम आईक आह-स हि भगवान्प्रेक्षापूर्वकारितया नाकामकृत्यो भवति, कमनं कामः-इच्छा न कामोऽ कामस्तेन कृत्यं-कर्तव्यं यस्खासावकामकृत्या, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, यो झप्रेक्षापूर्वकारितया वर्तते । eleseseserceaesesesesesese ~790~

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860