Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 793
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-१८], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः आईकाध्ययन. प्रत सूत्रांक ||१८|| दीप अनुक्रम [७५५] सूत्रकृताङ्गे दर्शनाः-साम्प्रतक्षिणो दीर्घदर्शनिनो न भवन्त्यनार्याः शकयवनादयः, ते हि वर्तमानसुखमैवैकमशीकय प्रवर्तन्ते न पारलौकिकम-8 २ श्रुतस्क- शीकुर्वन्त्यतः सद्धर्मपराशुखेषु तेषु भगवान याति, न पुनस्तद्वेषादिबुद्धयेति । यदप्युच्यते खया-'यथाऽनेकशाख विशारदगुडि- न्धे शीला कासिद्धविद्यासिद्धादितीर्थिकपराभवभयेन न तत्समाजे गच्छत्ती'त्येतदपि बालप्रलपितप्रायं, यतः सर्वज्ञस्य भगवतः समस्तैरपि वीयावृत्तिः प्रावादुकैमुखमप्यवलोकयितुं न शक्यते वादस्तु दूरोत्सादित एवेत्यतः कुतस्तत्पराभवः ?, भगवांस्तु केवलालोकेन यत्रैव स्वपरो॥३९४॥ ॥ पकारं पश्यति तत्रैव गत्वापि धर्मदेशनां विधत्त इति ॥ १८॥ पुनरन्येन प्रकारेण गोशालक आह पन्नं जहा वणिए उदयट्ठी, आयस्स हेउँ पगरेति संग । तऊवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका ॥१९॥ नवं न कुज्जा विहुणे पुराणं, चिच्चाऽमई ताइ य साह एवं । एतोवया बंभवतित्ति वुत्ता, तस्सोदयट्ठी समणेत्तिवेमि ॥ २० ॥ समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमाणा । ते णातिसंजोगमविप्पहाय, आयस्स हेर्ड पगरंति संग ॥२१॥ वित्तेसिणो मेहुणसंपगाढा, ते भोयणहा वणिया वयंति ।। वयं तु कामेसु अझोववन्ना, अणारिया पेमरसेम गिद्धा ॥२२॥ आरंभगं व परिग्गहं च, अविउस्सिया णिस्सिय आयदंडा। तेर्सि च से उदए जं वयासी, चउरंतणंताय दुहायणेह ॥२॥ गत णचंतिव ओदए सो, वयंति ते दो विगुणोदयंमि । से उदए सातिमणंतपत्ते, तमुदयं साहयह ताइ णाई ।। २४॥ अहिंसयं सवपयाणुकंपी, धम्मे ठियं कम्मविवेगहेउं । तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं ॥ २५ ॥ ॥३९॥ cesk6 ~792~

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860