Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 792
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-१८], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१८|| eceaeeeeeeee Leela दीप अनुक्रम [७५५] सोऽनिष्टमपि स्वपरात्मनोनिरर्थकमपि कृत्यं वति, भगवास्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कथं खपरात्मनोनिरुपकारकमेयं 18| कुर्यात् । तथा च बालखेव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचितकारी, न परानुरोधानापि गौरवाद्धर्मदेशना |दिक विधने अपितु यदि कस्यचिद्भव्यसत्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति, नान्यथा, तथा न राजा|भियोगेनासौ धर्मदेशनादौ कश्चित्प्रवर्तते, ततः कुतस्तस्य मयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्कचित्सं-16 शयकृतं प्रश्नं च्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद्, यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनां च द्रव्यमनसैव तनिर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता-यदि वीतरागोऽसौ 8॥ किमिति धर्मकां करोतीति चेदित्याशङ्कयाह-'खकामकृत्येन' खेच्छाचारिकारितयाऽसावपि तीर्थकुनामकर्मणः क्षपणाय न यथाकथंचिद्, अतोऽसावग्लानः 'इह' असिन्संसारे आर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनां तदुपकाराय धर्मदेशनां व्यागृणीयादसाविति ।। १७ ॥ किंचान्यत्-'गते'त्यादि, स हि भगवान् परहितैकरतो गखापि विनेयासनमथवाऽप्यगखा यथा यथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोर्हन्तो धर्मदेशनां विदधति, उपकारे सति गखापि कथयन्त्यसति तु स्थिता अपि न कथयन्तीत्यतो न तेषां रागद्वेषसंभव इति, केवलमाशुप्रज्ञ-सर्वज्ञः 'समतया' समदृष्टितया चक्रवर्तिद्रमकादिषु | पृष्टोऽपृष्टो वा धर्म व्यागृणीयात् 'जहा पुण्णस्स कत्थइ तहा तुलस्स कत्थई' इति वचनादित्यतो न रागद्वेषसद्भावस्तस्येति । यत्पुनरनार्यदेशमसौ न ब्रजति तत्रेदमाह-अनार्याः क्षेत्रभाषाकर्मभिर्वहिष्कृता दर्शनतोऽपि परि-समन्तादिता:-गताः प्रभ्रष्टा इतियावत् । तदेवमसौ भगवानित्येतत्नेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न बजतीति । यदिवा-अविपरीत-18 ~791~

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860