Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
२ श्रुतस्क
ध्ययन.
सूत्रांक
॥३॥
दीप अनुक्रम [७४०]
सूत्रकृताङ्गे 18|सिकताकवलवचिरास्वाद यावजीवं कर्तुमलम् अतो मां विहायायं बहून् शिष्यान् प्रतावंभूतेन स्फटाटोपेन विहरतीत्यतः कर्तव्ये ||४|| आर्द्रका
'अस्थिरः चपला, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात् , एतदेव दर्शयति-'सभायां गतः सदेवमनुजपर्षदि व्यवस्थितो न्धे शीला
| 'गणओति गणशो पहुशोऽनेकश इतियावत् भिक्षणांमध्ये 'गतो व्यवस्थित आचक्षाणो बहुजनेभ्यो हितः अर्थों बहुजन्योऽर्थदीयावृत्तिः
स्तमर्थ बहुजनहितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्ते, तथाहि-यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशो॥३८॥18कवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या लेशबहुलाऽनेन कृता सा क्लेशाय केवलमस्पेति, यदि सा कर्म
निर्जरणहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकबादम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोः-मौनव्रतिकधर्मदेशनारूपयोः। परस्परतो विरोध इति ॥२॥ अपिच-ययेकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात् ततः सर्वदान्यनिरपेक्षस्तदेव कर्तव्यम् , अथ ||१!
चेदं साम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावप्याचरणीयमासीद्, अपिच वे अप्येते छायातपवदत्यन्तविरोधिनी वृत्ते 18 नैकत्र समवायं गच्छतः, तथा यदि मौनेन धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना, अथानयैव धर्मस्ततः किमिति पूर्व मौनव्रतमनेनाललम्बे', यस्मादेवं तस्मात्पूर्वोत्तरच्याहतिः । तदेवं गोशालकेन पर्यनुयुक्त आईककुमारः श्लोकपश्चार्द्धनोत्तरदानायाह
पुद्धिं च इहि च अणागतं वा, एगंतमेवं पडिसंधयाति ॥ ३ ॥ समिच लोगं तसथावराणं, खेमंकरे समणे माहणे वा । आइक्खमाणोवि सहस्समझे, एगतयं सारयती तहाचे ॥४॥ धम्मं कहतस्स उ णधि दोसो,
॥३८९॥ खंतस्स दंतस्स जितिंदियस्स । भासाय दोसे य विचजगस्स, गुणे य भासाय णिसेवगस्स ॥५॥ महबए पंच अणुचए य, तहेव पंचासव संवरे य । विरतिं इहस्सामणियंमि पन्ने, लवावसकी समणेत्तिवेमि ॥६॥ सूत्रं
G290920029299999
~782~

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860