SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||33|| दीप अनुक्रम [७३७] सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ||३८५|| “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ६ ], उद्देशक [-], मूलं [गाथा - ३३...], निर्युक्तिः [१८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः अथ षष्ठमध्ययनम् ॥ उक्तं पञ्चममध्ययनं साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहारथ, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते यदिवाऽनन्तराध्ययने स्वरूपमाचारानाचारयोः प्रतिपादितं तच्चाशक्यानुष्टानं न भवत्यतस्तदासेबको दृष्टान्तभूत आर्द्रकः प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञाला सदाचारे प्रयत्नः कार्यों यथा| ककुमारेण कृत इत्येतदर्शनार्थमिदमध्ययनम् । अस्य चतार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, | तद्यथा आर्द्रककुमारवक्तव्यता, यथाऽसाव भयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथाऽत्र सर्व प्रतिपाद्यत इति । निक्षेपविधातत्रौधनिष्पन्ने निक्षेपेऽध्ययनं नामनिष्पन्ने निक्षेपे स्वार्द्रकीयं तत्रार्द्रपदनिक्षेपार्थं निर्युक्तिकृदाह- | नामंठवणाअहं दवदं चैव होइ भावहं । एसो खलु अद्दस्स उ निक्वेवो चडविहो होइ ॥ १८४ ॥ उदगदं सारदं छवियद वसद्द तहा सिलेसदं । एयं दवदं खलु भावेणं होइ रागदं ।। १८५ ॥ भविबद्धा य अभिमुहए य नामगोए य । एते तिन्नि पगारा दुव्वद्दे होंति नामा ॥ १८६ ॥ अपुरे अमृतो नामेणं अदओत्ति अणगारो । तत्तो समुट्टियमिणं अज्झयणं अदइजंति ॥ १८७ ॥ कामं दुबालसंग जिणवणं सासयं महाभागं । सवज्झयणाई तहा सङ्घक्खरसण्णिवाया य ॥ १८८ ॥ For Parts Use Only अथ षष्ठं अध्ययनं "आर्द्रकियं आरभ्यते, पञ्चम अध्ययनेन सह अस्य अभिसंबन्ध:, आर्द्र पदस्य निक्षेपाः ~774~ ६ आर्द्रका ध्ययन. ||३८५ ॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy