SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||33|| दीप अनुक्रम [७३७] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ६ ], उद्देशक [-], मूलं [गाथा - ३३...], निर्युक्तिः [१८९] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Refer कोई अथ उपज्जति तम्मि तंमि समयंमि । पुवभणिओ अणुमतो अ होइ इसि भासिएस जहा ॥ १८९ ॥ नामस्थापनाद्रव्यभावभेदाच्चतुर्थाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनाहत्य द्रव्यार्द्रप्रतिपादनार्थमाह तंत्र द्रव्यार्द्र | द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगी द्रव्य 'मितिकृता, नोआगमतस्तु ज्ञशरीरभव्यशरी| रव्यतिरिक्तं यदुदकेन मृत्तिकादिकं द्रव्यमाद्रीकृतं तदुदकाई, साराई तु यद्धहि । शुष्काकारमप्यन्तर्मध्ये साईमास्ते, यथा श्रीपर्णीसोवर्चलादिकं 'छविअहं' तु यत् स्निग्धवग्रद्रव्यं मुक्ताफलर काशोकादिकं तदभिधीयते, वसयोपलिप्तं बसाई, तथा लेपा वज्रलेपाद्युपलितं स्तम्भकुड्यादिकं यद्रव्यं तत्निग्धाकारत्या श्लेषार्द्रमित्यभिधीयते एतत्सर्वमप्युदकार्द्रादिकं द्रव्यार्द्रमेवाभिधीयते, | खलुशब्दस्यैवकारार्थत्वात् । भावार्द्र तु पुनः रागः खेहोऽभिष्वङ्गस्तेनाई यज्जीवद्रव्यं तद्भावामित्यभिधीयते । साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्याई प्रतिपादयितुमाह – एकेन भवेन यो जीवः स्वर्गादेरागत्यार्द्रककुमारखेनोत्पत्स्यते तथा ततोऽप्यासअतरो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रो - योऽनन्तरसमयमेवाईफलेन समुत्पत्स्यते एते च त्रयोऽपि प्रकारा | द्रव्यार्द्रके भ्रष्टव्या इति । साम्प्रतं भावार्द्रकमधिकृत्याह - आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावाद्रों भवति, यद्यपि शृङ्गवेरादीनामप्यार्द्रकसंज्ञाध्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किलाई कुकुमारा नगारात्समुत्थितम| तस्तेनैवेहाधिकार इतिकृसा तद्वक्तव्यताऽभिधीयते । एतदेव निर्मुक्तिकृदाह- अस्याः समासेनायमर्थः - आर्द्रकपुरे नगरे आर्द्रको नाम | राजा, तस्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याकाभिधाना एव भवन्तीतिकृत्वा स चानगारः संवृत्तः, तस्य श्रीमन्महावीरवर्द्धमानखामि समवसरणावसरे गोशालकेन सार्द्धं हस्तितापसैश्च वादोऽभूत् तेन च ते एतदध्ययनार्थीपन्या Education Intention आर्द्र पदस्य निक्षेपाः - For Parata Lise Only ~ 775~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy