SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३३..], नियुक्ति: [१८९] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: का प्रत सूत्रांक ||३३|| न्थेशीला दीप अनुक्रम [७३७] सूत्रकृताङ्गे || सेन पराजिता अत इदमभिधीयते-'ततः तस्मादाकात्समुत्थितमिदमध्ययनमाईकीयमिति गाथासमासार्थः । च्यासार्थं तु ॥॥ २ श्रुतस्क- खत एवं नियुक्तिकदाकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आद्रेककथानकं || ध्ययन. IS तु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वतखमित्याशझ्याह-'काम'मित्येतदभ्युपगमे इष्टमेवैतदसाकं तयथा-द्वादशाङ्गमपि हीयावृत्तिः जिनवचनं नित्यं शाश्वतं 'महाभार्ग' महानुभावमामपोषध्यादिऋद्धिसमन्वितत्वात् न केवल मिदं सर्वाण्यप्यध्ययनान्येवंभूतानि, ॥३८६|| तथा सर्वाक्षरसनिपाताश्च-मेलापका द्रव्यार्थादेशानित्या एवेति । ननु च मतानुज्ञानाम निग्रहस्थानं भवत इत्याशवाह-'जइवि' यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथाऽपि कोऽप्यर्थस्तसिन्समये तथा क्षेत्रे च कुतचिदाकादेः सकाशादाविभावमास्कन्दति स &| तेन ध्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषूत्तराध्ययनादिषु यथेति । साम्प्रतं 8 १४ विशिष्टतरमध्ययनोत्थानमाह अजहएण गोसालभिक्खुर्षभवतीतिदंडीणं । जह हत्थितावसाणं कहियं इणमो तहा बुच्छं ॥१९॥ गामे वसंतपुरए सामइतो घरणिसहितो निक्खंतो। भिक्खायरियादिहा ओहासियभत्तवेहासं ॥ १९१ ॥ संवेगसमावन्नो माई भत्तं चइत्त दियलोए। चइऊणं अद्दपुरे अद्दसुओ अद्दओ जाओ ॥ १९२।। पीती य दोण्ह दूओ पुरुङणमभयस्स पट्टचे सोऽवि । तेणावि सम्मदिहित्ति होज पडिमा रहेमि गया ॥१९॥ | ॥३८६।। दहूं संबुद्धो रक्खिओ य आसाण वाहण पलातो । पवावंतो धरितो रज्जं न करेति को अन्नो ? ॥ १९४ ॥ अगणितो निक्र्वतो विहरइ पडिमाइ दारिगा वरिओ। सुबण्णवसुहाराओ रन्नो कहणं च देवीए ॥ १९५॥ ॥४॥ | आर्द्र पदस्य निक्षेपाः, आर्द्रकुमार संबन्धे विशिष्ट वक्तव्यता ~776~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy