Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 776
________________ आगम (०२) प्रत सूत्रांक ||33|| दीप अनुक्रम [७३७] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ६ ], उद्देशक [-], मूलं [गाथा - ३३...], निर्युक्तिः [१८९] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Refer कोई अथ उपज्जति तम्मि तंमि समयंमि । पुवभणिओ अणुमतो अ होइ इसि भासिएस जहा ॥ १८९ ॥ नामस्थापनाद्रव्यभावभेदाच्चतुर्थाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनाहत्य द्रव्यार्द्रप्रतिपादनार्थमाह तंत्र द्रव्यार्द्र | द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगी द्रव्य 'मितिकृता, नोआगमतस्तु ज्ञशरीरभव्यशरी| रव्यतिरिक्तं यदुदकेन मृत्तिकादिकं द्रव्यमाद्रीकृतं तदुदकाई, साराई तु यद्धहि । शुष्काकारमप्यन्तर्मध्ये साईमास्ते, यथा श्रीपर्णीसोवर्चलादिकं 'छविअहं' तु यत् स्निग्धवग्रद्रव्यं मुक्ताफलर काशोकादिकं तदभिधीयते, वसयोपलिप्तं बसाई, तथा लेपा वज्रलेपाद्युपलितं स्तम्भकुड्यादिकं यद्रव्यं तत्निग्धाकारत्या श्लेषार्द्रमित्यभिधीयते एतत्सर्वमप्युदकार्द्रादिकं द्रव्यार्द्रमेवाभिधीयते, | खलुशब्दस्यैवकारार्थत्वात् । भावार्द्र तु पुनः रागः खेहोऽभिष्वङ्गस्तेनाई यज्जीवद्रव्यं तद्भावामित्यभिधीयते । साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्याई प्रतिपादयितुमाह – एकेन भवेन यो जीवः स्वर्गादेरागत्यार्द्रककुमारखेनोत्पत्स्यते तथा ततोऽप्यासअतरो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रो - योऽनन्तरसमयमेवाईफलेन समुत्पत्स्यते एते च त्रयोऽपि प्रकारा | द्रव्यार्द्रके भ्रष्टव्या इति । साम्प्रतं भावार्द्रकमधिकृत्याह - आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावाद्रों भवति, यद्यपि शृङ्गवेरादीनामप्यार्द्रकसंज्ञाध्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किलाई कुकुमारा नगारात्समुत्थितम| तस्तेनैवेहाधिकार इतिकृसा तद्वक्तव्यताऽभिधीयते । एतदेव निर्मुक्तिकृदाह- अस्याः समासेनायमर्थः - आर्द्रकपुरे नगरे आर्द्रको नाम | राजा, तस्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याकाभिधाना एव भवन्तीतिकृत्वा स चानगारः संवृत्तः, तस्य श्रीमन्महावीरवर्द्धमानखामि समवसरणावसरे गोशालकेन सार्द्धं हस्तितापसैश्च वादोऽभूत् तेन च ते एतदध्ययनार्थीपन्या Education Intention आर्द्र पदस्य निक्षेपाः - For Parata Lise Only ~ 775~

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860