Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 762
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [गाथा-१७], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||१७|| दीप अनुक्रम [७२१] शब्दो संबन्धिशब्दौ संबंधिशब्दानामेकांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्पुभयाभावः शक्यते वक्तुं, निर्निबन्धनस्य जगद्वैचित्र्यस्याभावात्, न हि कारणमन्तरेण क्वचित्कार्यस्योत्पचिदृष्टा, नियतिखभावादियादस्तु नष्टोत्तराणां पादनसारिकाप्रायः, अपि च-तद्वादेऽभ्युपगम्यमाने सकलक्रियावयर्थ्य तत एव सकलकार्योत्पत्तेरित्यतोऽस्ति पुण्यं पापं चेत्येवं संज्ञां निवे|शयेत् । पुण्यपापे चर्वरूपे, सबधा-"पुद्गलकर्म शुभं यत्तत्पुण्यमिति जिनशासने दृष्टम् । यदशुभमथ तल्पापमिति भवति सर्वज्ञनिर्दि-18 एम् ॥१॥” इति ॥१६॥ न कारणमन्तरेण कार्ययोत्पत्तिरतः पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरी तत्प्रतिपेधनिषेधद्वारेण |8 दर्शयितुकाम आह-आश्रवति-प्रविशति कर्म येन स प्राणातिपातादिरूप आश्रवः-कर्मोपादानकारणं, तथा तनिरोधः संवरः, एतौ । द्वायपि न स्त इत्येवं संज्ञां नो निवेशयेत् , तदभावप्रतिपच्याशङ्काकारणं विद-कायवाचनःकमें योगः, स आश्रव इति, यथेदमुक्त । तथेदमप्युक्तमेव-'उच्चालियंमि पाए' इत्यादि, ततश्च कायादिव्यापारण कर्मबन्धो न भवतीति, युक्तिरपि-किमयमाश्रव आत्मनो। भिन्न उताभिन्नः ।, यदि भिन्नो नासावाश्रयो घटादिवद, अभेदेऽपि नाश्रवलं, सिद्धात्मनामपि आश्रवप्रसङ्गात् , तदभावे च | तन्निरोधलक्षणस्य संवरस्याप्यभावः सिद्ध एवेत्येवमात्मकमध्यवसायं न कुर्यात् । यतो यत्तदनैकान्तिकसं कायव्यापारस्य 'उचालयंमि |पाए'इत्यादिनोक्तं तदसाकमपि संमतमेव, यतो नबसाभिरप्युपयुक्तस कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस वस्त्येव कर्मबन्धः, तथा भेदाभेदोभयपक्षसमाश्रयणाचदेकपक्षाश्रितदोपाभाव इत्यस्त्याश्रवसनावा, तनिरोधन संवर इति, उक्तं च-'योगः उचालिते पादे रियासमिया संकमलाए । पावनिमलिंगी मरिण तं जोगमाराज ॥१॥नय तस्स राम्पिमित्तो यो मुहुमोऽवि देखि भी समए । अगवन्नो उ पओगेण सा उ पगादोति निद्दिडा ॥२॥ ~761~

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860