Book Title: Uktiratnakara
Author(s): Jinvijay
Publisher: Rajasthan Puratattvanveshan Mandir
Catalog link: https://jainqq.org/explore/003411/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ राजस्थान पुरातन ग्रन्थमाला प्रधान संपादक-पुरातत्त्वाचार्य, जिनविजय मुनि [सम्मान्य संचालक, राजस्थान पुरातत्त्वान्वेषण मन्दिर, जयपुर ] साधुसुन्दर गणी विरचित उक्ति रत्नाकर राजस्थान राज्य संस्थापित राजस्थान पुरातत्त्वा न्वेषण मन्दिर ज य पुर (राजस्थान) Page #2 -------------------------------------------------------------------------- ________________ राजस्थान राज्य संस्थापित राजस्थान पुरातत्त्वान्वेषण मन्दिर ( राजस्थान ओरिएन्टल रिसर्च इन्स्टीट्यूट ) द्वारा प्रकाशित - राजस्थान पुरातन गम माला -1 प्रधान संपादक पुरातत्त्वाचार्य, मुनि जिनविजर [सम्मान्य संचालक - राजस्थान पुरातत्त्वान्वेषण मन्दिर ] प्रकाशनकर्ता संचालक - राजस्थान पुरातत्त्वान्वेषण मन्दिर जयपुर (राजस्थान) Page #3 -------------------------------------------------------------------------- ________________ राजस्थान पुरातत्त्वान्वेषण मन्दिर * राजस्थान सरकार द्वारा प्रस्थापित राजस्थान में प्राचीन साहित्य के संग्रह, संरक्षण, संशोधन और प्रकाशन कार्यका महत् प्रतिष्ठान राजस्थानका सुविशाल प्रदेश, अनेकानेक शताब्दियोंसे भारतका एक हृदयस्वरूप स्थान बना हुआ होनेसे विभिन्न जनपदीय संस्कृतियों का यह एक केन्द्रीय एवं समन्वय भूमि सा संस्थान बना हुआ है । प्राचीनतम आदिकालीन वनवासी भिल्लादि जातियों के साथ, इतिहासयुगीन आर्य जातिके भिन्न भिन्न जनसमूहों का यह प्रिय प्रदेश बना हुआ है। वैदिक, जैन, बौद्ध, शैव, भागवत एवं शाक्त आदि नाना प्रकार के धार्मिक तथा दार्शनिक संपदायक अनुयायी जनों का यहां स्वस्थ और सहिष्णुतापूर्ण सन्निवेश 'हुआ है। कालक्रमानुसार मौर्य, शक, क्षत्रप, गुप्त, हूण, प्रतिहार, गुहिलेत, परमार, चालुक्य, चाहमान, राष्ट्रकूट आदि भिन्न भिन्न राजवंशों की राज्यसत्ताएं इस प्रदेशमें स्थापित होती गईं और उनके शासनकालमें यहांकी जनसंस्कृति और राष्ट्र उम्पत्ति यथेष्ट रूप में विकसित और समुन्नत बनती र्ही। लोगोंकी सुख-समृद्धि के साथ विद्यावानोंकी विद्योपासना भी वैसी ही प्रगतिशील बनी रही, जिसके परिणाममें, समयानुसार, संस्कृत, प्राकृत, अपभ्रंश और देश्य भाषाओं में असंख्य ग्रन्थोंकी रचनारूप साहित्यिक समृद्धि भी इस प्रदेश में विपुल प्रमाण में निर्मित होती गई । इस प्रदेशमें रहनेवाली जनताका सांस्कृतिक और आध्यात्मिक अनुराग अदभुत रहा है, और इनके कारण राजस्थानके गांव-गांव में आज भी नाना प्रकारके पुरातन देवस्थानों और धर्मस्थानों का गौरवसादक अस्तित्व हमें दृष्टिगोचर हो रहा है। राजस्थानीय जनताके इस प्रकार के उत्तम सांस्कृतिक - आध्यात्मिक अनुरागके कारण विद्योपासक वर्गद्वारा स्थान-स्थान पर विद्यामठों, उपाश्रयों, आश्रमों और देवमन्दिरोंमें वायात्मक साहित्य के संग्रहरूप ज्ञानभण्डार - सरस्वती भण्डार भी यथेष्ट परिमाण में स्थापित थे। ऐतिहासिक उल्लेख आधारसे ज्ञात होता है कि राजस्थानके अनेकानेक प्राचीन नगर जैसे आघाट, शिमाल, जाबालिपुर, सत्यपुर, सीरोही, बाडमेर, नागौर, मेडता, जैसलमेर, सोजत, पाली फलोदी, जोधपुर, बीकानेर, सुजानगढ, भटिंडा, रणथंभोर मांडल, चितौड, अजमेर, नराना, आमेर, सांगानेर, किसनगर्3ह, चूम, फतेहपुर सीकर आदि सेंकडों स्थानोंमें, अच्छे अच्छे ग्रन्थभण्डार विद्यमान थे। इन भण्डारामं संस्कृत, प्राकृत, अपभ्रंश और देय भाषाओं में रचे गये हजारों ग्रन्थोंकी हस्तलिखित, मूल्यवान पोथियां संगृहीन थीं। इनमें से अब केवल जैसलमेर जैसे कुछ एक स्थानोंके ग्रन्यभण्डार ही किसी प्रकार सुरक्षित रह पाये हैं । मुसलमानों और इंग्रेजों जैसे विदेशीय राज्यलोलुपोंके संहारात्मक आक्रमणों के कारण हमारी वह प्राचीन साहित्य-सम्पत्ति बहुत कुछ नष्ट हो गी। जो कुछ बची-खुची थी वह भी पिछले 100-150 वर्षक अन्दर, राजस्थान से बहार - काशी, कलकत्ता, बम्बई, मद्रास, बंगलोर, पूना, बडौदा, अहमदाबाद आदि स्थानोंमें स्थापित नूतन साहित्यिक संस्थाओंके संग्रहों में बडी तादाद में जाती रही है। और तदुपरान्त युरोप एवं अमेरिका के भिन्न भिन्न ग्रन्थालयों में भी हजारों ग्रन्थ राजस्थान से पहुंचते रहे हैं। इस प्रकार यद्यपि राजस्थानका प्राचीन साहित्य भण्डार एक प्रकार से अब खाली हो गया हैं; तथापि, खोज करने पर, अब भी हजारों ग्रन्थ यत्रतत्र उपलब्ध हो रहे हैं जो राजस्थान के लिये नितान्त अमूल्य निधि स्वरूप हो कर अत्यन्त ही सुरक्षणीय एवं संग्रहणीय हैं । * 2] Page #4 -------------------------------------------------------------------------- ________________ हर्ष और सन्नोषका विषय है कि राजस्थान सरकारने हमारी विनम्र प्रेरणासे प्रेरित हो कर, इस राजस्थान पुरातत्त्वान्वेषण मन्दिर ( राजस्थान ओरिएन्टल रिसर्च इन्स्टीटयूट ) की स्थापना की है और इसके द्वारा राजस्थानके अवशिष्ट प्राचीन ज्ञानभण्डारकी सुरक्षा करनेका समुचित कार्य प्रारंभ किया है । इस कार्यालय द्वारा राजस्थानके गांव-गांवमें ज्ञात होने वाले ग्रंथों की खोज की जा रही है और जहां कहींसे एवं जिस किसीके पास उपयोगी ग्रन्थ उपलब्ध होते हैं उनको खरीद कर सुरक्षित रखनेका प्रबन्ध किया जा रहा है। सन् 1950 में इस प्रतिष्ठानकी प्रायोगिक स्थापना की गई थी, और अब पिछले वर्ष, 1956 के प्रारंभसे, सरकारने इसको स्थायी रूप दे दिया है और इसका कार्यक्षेत्र भी कुछ विस्तृत बनाया गया है। अब तकके प्रायोगिक कार्य के परिणाममें भी इस प्रतिष्ठानमें प्रायः 10000 जितने पुरातन हस्तलिखित ग्रन्थोंका एक अच्छा मूल्यवान संग्रह संचित हो चुका है । आशा है कि भविष्यमें यह कार्य और भी अधिक वेग धारण करता जायगा और दिन-प्रति-दिन अधिकाधिक उन्नति करता जाय्गा। जिस प्रकार उक्त रूपसे इस प्रतिष्ठानके प्रस्थापित करने का एक उद्देश्य राजस्थानकी प्राचीन साहित्यिक संपत्तिका संरक्षण करनेका है. वैसा ही अन्य उद्देश्य इस साहित्यनिधिके बहुमूल्य रत्नस्वरूप ग्रन्थोंको प्रकाशमें लानेका भी है। राजस्थानमें उक्त रूपमें जो प्राचीन ग्रन्थ उपलब्ध होते हैं, उनमें सेंकडों ग्रन्थ तो ऐसे हैं जो अभी तक प्रकाशमें नहीं आये हैं: और सेफडों ही ऐसे हैं जिनके नाम तक भी अभी तक विद्वानोंको ज्ञात नहीं है । यह सब कोई जानते हैं कि इन ग्रन्थों में हमारे राष्ट्रके प्राचीन सांस्कृतिक इतिहासकी विपुल साधन-सामग्री छिपी par3I है । हमारे पूर्वज हजारों वर्षों तक जो ज्ञानार्जन करते रहे उसका निष्कर्ष और नवनीत नीकाल नीकाल कर, वे अपनी भावी सन्ततिके उपयोगके लिये इन ग्रन्था त्मक कृतियोंमें संचित करते ग्ये। व्याकरण, कोष, काव्य, नाटक, अलंकार, छन्द, ज्योतिष, वैद्यक, कामविज्ञान, अर्थशास्त्र, शिल्पकला आदि लौकिक विद्याओंके ज्ञानके साथ श्रुति, स्मृति, पुराण, धर्मसूत्र, न्याय, वैशेषिक, सांख्य, योग, मीमांसा, जैन, बौद्ध, शाक्त, तंत्र, मंत्र आदि धार्मिक, दार्शनिक एवं आध्यात्मिक विद्याओंके रहस्य भी इन ग्रन्थों में नाना स्वरूपोंमें ग्रथित किये हुए हैं । इसी प्रकार, युग युगमें होने वाले अनेक शूर-वीर, दानी-ज्ञानी, सन्त-महन्त, त्यागी-वैरागी, भक्त-विरक्त आदि गुण विशिष्ट नर-नारी जनोंके जीवन और कार्योंके विविध वर्णन-चित्रण भी इन्हीं ग्रन्थों में अन्तर्निहित हैं । अर्थात् हमारे राष्ट्रकी सर्व प्रकारकी गौरव-गरिमाविषयक कथा-गाथाकी रक्षा करने वाला हमारा यही एकमात्र प्राचीन साहित्यसंग्रह है। इसी के प्रकाशसे संसार में भारतका गुरुपद ज्ञात हुआ और स्थापित हुआ है। यद्यपि आज तक इनमें से हजारों ही प्राचीन ग्रन्थ, प्रकाशमें आ चुके हैं, फिर भी हजारों ही ऐसे ग्रन्थ और बाकी हैं जो अन्धकारके तलघर में दटे पडे हैं । इनका उद्धार करना और इन्हें प्रकाशमें रखना यह अब इस नूतन जीवन प्राप्त नव्य भारतके प्रत्येक व्यक्ति और संस्थाका परम कर्तव्य है। इसी कर्तव्यको लक्ष्य कर, इस संस्था द्वारा 'राजस्थान पुरातन ग्रन्थमाला' के प्रकाशनका आयोजन भी किया गया है। इसके द्वारा संस्कृत, प्राकृत, अपभ्रंश और देश्य भाषाओं में निबद्ध विविध विषयों के प्राचीन ग्रन्थ, तज्ज्ञ एवं सुयोग्य विद्वानोंसे संशोधित और संपादित हो कर प्रकाशित किये जा रहे हैं। अब तक कोई छोटे बडे 20 ग्रन्थ प्रकाशित हो चुके हैं और प्रायः 30 से अधिक ग्रन्थ प्रेशोंमें छप रहे हैं । राजस्थान सरकार वर्तमानमें, इस कार्य के लिये प्रतिवर्ष 20000 रूपये खर्च कर रही है-पर हमारी कामना है कि भविष्यमें यह रकम बढाई जाय और तदनुसार अधिक संख्यामें इन प्राचीन ग्रन्थों का समुद्धार और प्रकाशन कार्य किया जाय । साहित्यका प्रकाश ही प्रजाके अज्ञानान्धकारको नष्ट कर, उसे दिव्यताका दर्शन कराता है। माघ शुक्ला 14, वि. सं. 2013.1 (जीवनके 70 वें वर्षका प्रथम दिन्)| मुनि जिन विजय Page #5 -------------------------------------------------------------------------- ________________ राजस्थान पुरातन ग्रन्थमालाके कुछ ग्रन्थ प्रकाशित ग्रन्थ : कम्गामृतप्रपा - हार मोमेश्वर वालशिक्षाव्याकरण-ठकर संग्रामसिंह संस्कृत 5 पदार्थरत्नमञ्जुषा- paM0 कृष्णमिश्र 1 प्रमाण मञ्जरी नाकिक चूडामणि सर्वदेवा 6 काव्यप्रकाश, संकेत- भद्र सोमेश्वर ___चाय प्र्न्नीत्। तीन व्याख्याओंसे स्म्ल्ण्कृत्। 7 वसन्तविलास - फागु काव्य 2 यत्रराजरचना- जयपुर नरेश महाराज 8 नृत्यरत्नकोश- राजाधिराज कुंभकर्ण देव सवाई जयसिंह समारचित । 9 नन्दोपाख्यान - संस्कृत और गजस्थानी महर्णिकुलवैभवम् - विद्यावाचस्पति स्व. 1. रत्नकोश विविधवस्तुसंग्रह विचारात्मक धीमधुमदन ओडाविरचित । 4 तर्कसंग्रह-फकिका. पं. समाकल्याण कृत । 11 चान्द्रव्याकरणम् - आचार्य चन्द्रगामि ., कारकसंवन्धोद्योत - पं. रमसनन्दिकृत 12 स्वयंभू छंद - स्वयंभ कवि 6 वृत्तिदीपिका-6. मौलिकृष्णभद्र कृत्। 13 प्राकृतानन्द - कवि रघुनाथ 7 शब्दरत्नप्रदीप संक्षिप्त संस्कृत शब्दकोष 18 मुग्धाववोध आदि ओण्क्तिक संग्रह 8 कृष्णाति -- कवि गोमनायकृत गीतिकाव्य्। 15 कविकौस्तुभ पं. रघुनाथ मनोहर 9 शंगारहागवलि - हर्पकचि चिर्चित्। 16 दुर्गापुष्पांजलि -- पं. दुर्गाप्रसादजी 1. चक्रपाणिविजयमहाकाव्य - पं. लगा1 दशकण्ठवधम... -घरमा रचित । 18 कर्णकुतूहल नाटक 11 राजविनोद काव्य -- कवि उदयराज र्चित्। 19. कृष्णलीलामृत काव्य 12 नृत्तसंग्रह-नाट्यविषयक पठनीय ग्रन्थ । / 13 नृत्यरत्नकोश- महाराणा कुम्भकर्ण प्रणीत । राज्यस्थानी भाषाग्रन्थ 14 उक्तिरत्नाकर-पण्डिन साधुसुन्दरगणी कृन्। 1 वांकीदासरी वातां- चारणकवि बांकीदास 15 कविदर्पण - प्राकृत छन्दोरचनात्मक ग्रन्थ । 2 मुंहता नैणसीरी ख्यात - जोधपुरके 16 वृत्तजातिसमुच्चय-विरहाइ कवि कृत । मुंहता नेणसी लिखित 17 ईश्वरविलास महाकाव्य - paM0 भद्र- 3 गोरा बादल-पदमिणी चौपई-जन यति कवि हेमन्नन कृ. राजस्थानी भाषा ग्रन्थ राठोड वंशरी विगत -- राठोडोंके 1 कान्हड दे प्रवन्ध कवि पद्मनाभ र्चित्। इतिहासको क्था॥ 2 क्यामखां रामा मुस्लिम कवि जान्कृत्। ' राजस्थानी साहित्य संग्रह - राजस्थानी 3 लावागमा - चारणकविया गोपाल्दान्कृत्। भाषा में लिखित विविध वृत्तान्त । ' प्रेसांम् छप रहे ग्रन्थ दाढाला एकल गिडरी वात- राजस्थानी भापाकी एक मरण प्रहसनात्मक रचना । (क) संस्कृत ग्रन्थ 7 सुजान संवत - कवि उदयराम रचित 1 त्रिपुराभारती -- लघुपंडित 8 चन्द्रवंशावलि - कवि मतिराम कृत 2 शकुनप्रदीप -- लावण्य शमा 9. राजस्थानी दूहा संग्रह इन ग्रन्थोंके अतिरिक्त अनेकानेक संस्कृत, प्राकृतं. अपभ्रंश, प्राचीन राजस्थानी - हिन्दी भाषामें रचे गये ग्रन्थोंका संशोधन - संपादन आदि कार्य किया जा रहा है। F विकत । इसी तरह गष्ट्र - भाषा हिन्दीमें भी उच्च कोटि के ग्रन्थोंके प्रकाशनका आयोजन चल रहा है। Page #6 -------------------------------------------------------------------------- ________________ राजस्थान पुरातन ग्रन्थमाला प्रधान संपादक-पुरातत्त्वाचार्य, जिनविजय मुनि [सम्मान्य संचालक, राजस्थान पुरातत्त्वान्वेषण मन्दिर, जयपुर ] साधुसुन्दर गणी विरचित उक्ति रत्नाकर ************.प्रकाआक- *-*- **** राजस्थान राज्य संस्थापित राजस्थान पुरातत्त्वान्वेषण मन्दिर जय पुर (राजस्थान) Page #7 -------------------------------------------------------------------------- ________________ राजस्थान पुरातन ग्रन्थमाला राजस्थान राज्यद्वारा प्रकाशित सामान्यतः अखिलभारतीय तथा विशेषतः राजस्थानदेशीय पुरातन कालीन संस्कृत, प्राकृत, अपभ्रंश, राजस्थानी, हिन्दी आदि भाषानिबद्ध विविधवाङ्मयप्रकाशिनी विशिष्ट ग्रन्थावलि प्रधान संपादक पुरातत्त्वाचार्य, जिनविजय मुनि [ ओण्नरर मेंबर ओण्फ जर्मन ओरिएन्टल सोसाइटी, जर्मनी ] सम्मान्य सदस्य भाण्डारकर प्राच्यविद्या संशोधन मन्दिर, पूना; गुजरात साहित्य सभा, अहमदाबाद विश्वेश्वरानन्द वैदिक शोधप्रतिष्ठान होसियारपुर; निवृत्त सम्मान्य नियामक (ओण्नररि डओण्यरेक्टर)- भारतीय विद्याभवन, बंबई. 3222 ग्रन्थाङ्क 21 66EEEE साधुसुन्दर गणी विरचित उक्ति रत्नाकर प्रकाशक राजस्थान राज्याशानुसार संचालक, राजस्थान पुरातत्त्वान्वेषण मन्दिर जयपुर (राजस्थान) माघ । विक्रमाब्द 2013 / / राज्यनियमानुसार - सर्वाधिकार सुरक्षित फरवरी खिस्ताब्द 1957 Page #8 -------------------------------------------------------------------------- ________________ साधुसुन्दर गणी विरचित उक्ति रत्नाकर [उक्तीयक-औक्तिकपदानि-शब्दानुक्रमादिसमवेत प्रथमवार प्रकाशित] संपादक आचार्य, जिनविजय मुनि [प्रधान संपादक-राजस्थान पुरातन ग्रन्थमाला तथा सिंघी जैन ग्रन्थमाला] प्रकाशक राजस्थान राज्याशानुर संचालक, राजस्थान पुरातत्त्वान्वेषण मन्दिर जयपुर (राजस्थान) माघ वि. सं. 2013 फरवरी राज्या सार- सवाधिकार सुरक्षित । i.saM. 1957 Page #9 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकर - अनुक्रम 1 उक्तिरत्नाकर 2 अज्ञात विद्वत्कर्तृक उक्तीयक 3 अज्ञात विद्वत्संगृहीतानि __पुरातन औक्तिक पदानि 4 उक्तिरत्नाकरादि अन्तर्गत शब्दानुक्रम पृ. 1-45 ,, 46-58 ,, 59-82 ,, 83-118 Page #10 -------------------------------------------------------------------------- ________________ प्रस्तावना स्व-संपादित 'सिंघी जैन ग्रन्थमाला में हमने एक 'उक्ति-व्यक्ति-प्रकरण' नामक प्रन्थ प्रकाशित किया है, जिसकी भूमिकामें निम्न प्रकारका उल्लेख किया है --- "महात्मा गांधीजीके मुख्य नेतृत्व में स्थापित अहमदाबाद के राष्ट्रीय गुजरात विद्यापीठके 'पुरातत्त्व मन्दिर' नामक विशिष्ट विभागके आचार्यपद पर, सर्व प्रथम, जब मेरी विशिष्ट नियुक्ति हुई, तभीसे मैंने औक्तिक प्रकारके साहित्यका संकलन करना निश्चित किया था और यथाशक्य उसको प्रकाशमें लानेका प्रयत्न चलाया था। I. स. 1923-24 के अरसेमें, मैं एक वार पाटण गया और vahA~se कुछ अन्यान्य औक्तिक प्रकरणोंके प्राचीन आदर्श प्राप्त किये। उक्त गुजरात पुरातत्त्व मन्दिर के तत्वावधानमें संस्कृत, प्राकृत, पाली, अपभ्रंश आदि भारतीय प्राचीन भाषाओंके, उच्चकोटीय अध्ययनके साथ, गुजराती भाषाके प्राचीन इतिहास और साहित्यके अध्ययनकी भी विशेष व्यवस्था की गई थी। उसके पाठ्यक्रममें आवश्यक ऐसे एक सन्दर्भ ग्रन्थका संकलन करनेकी दृष्टिसे 'प्राचीन गुजराती गद्य संदर्भ' के नामसे एक संग्रहात्मक ग्रन्थ मैंने तैयार करना प्रारंभ किया, जिसमें वि. सं. 1300 से ले कर 1600 तकके 300 वर्षों में लिखे गये, प्राचीन गुजराती ( अर्थात् पश्चिमी राजस्थानी) भाषाके चुने हुए उद्धरणोंका एक अच्छा प्रमाणभूत संग्रह संकलित करनेका उद्देश्य रखा था। इसके लिये मैंने बहुत कुछ आधारभूत सामग्री एकत्र करनी शुरू की। पाटण, अहमदाबाद आदिके भण्डारोंमें प्राप्त प्राचीन ताडपत्रीय एवं वैसी ही प्राचीन कागजीय पुस्तकोंमें, यत्र तत्र उपलब्ध फुटकल गद्य उद्धरणोंके साथ, कुछ स्वतंत्र प्रकरणरूप कृतियोंका भी मैंने संग्रह किया |"-इत्यादि । इन प्रकरणरूप कृतियोंमें, प्रस्तुत 'उ क्ति र ना क र' भी एक थी, जो अब इस प्रकार, 'राजस्थान पुरातन ग्रन्थमाला' द्वारा प्रकाशित हो रही है। इस ग्रन्थकी सर्वप्रथम प्रतिलिपि पाटणके भण्डारमेंसे प्राप्त प्राचीन पोथी परसे उसी समय कराई गई थी। इसका मुद्रण कार्य प्रारंभ करनेका निश्चय होने पर बीकानेरके जैन भण्डारमेंसे भी एक अन्य प्रति, श्रीयुत अगर चन्दजी नाहटा द्वारा प्राप्त हुई। अन्यान्य ग्रन्थसंग्रहोंमें भी इस ग्रन्थकी प्रतियां उपलब्ध होती हैं, अतः ऐसा प्रतीत होता है कि यह एक प्रसिद्ध एवं पठनोपयोगी ग्रन्थ रहा है। इस ग्रन्थके कर्ता साधुसुन्दर नामक जैन यतिजन हैं जो बहुत करके राजस्थान निवासी थे। इनके गुरु साधुकीर्ति पाठक -पदधारी यतिवर्य थे जो बहुत बडे पण्डित और प्रतिष्ठित व्यक्ति थे। प्रस्तुत ग्रन्थकारने अपने गुरुके विषयमें, ग्रन्थान्तकी प्रशस्तिमें कहा है कि 'इनने यवनपति ( बादशाह अकबर ) की सभामें, अन्यान्य पन्थोंके पंडितोंके ___ 1 इस प्रतिके अन्तमें निम्न प्रकार लिपिकारका परिचायक उल्लेख किया हुआ हैऽसंवत् 1750 वर्षे आषाढ सुदि 8 दिने बुधवारे पं. कनकवल्लभ लिपीकृतम् । शिष्य अमीचन्द शिष्य कृष्णानै लिपिकृत दत्तम् । श्रीरस्तु लेख्क्पात्थ्क्योः|' Page #11 -------------------------------------------------------------------------- ________________ प्रस्तावना 6 साथ वाद-विवाद करने में खूब ख्याति प्राप्त की थी; इस लिये बादशाहने इनको 'vAdisiMha'kA इल्का प्रदान किया था । ये हजारों शास्त्रोंका सार जानने वाले असाधारण विद्वान् थेऽइत्यादि । ग्रन्थकार साधुसुन्दरका बनाया हुआ 'धातुरत्नाकर' नामका एक अन्य बहुत बडा संस्कृत ग्रन्थ उपलब्ध होता है जिसमें संस्कृतके प्रायः सब धातुओं का संग्रह किया गया है और उनके रूपाख्यानोंका विशद आलेखन किया गया है। वह धातुरत्नाकर vi0 saM0 1680 में बन कर पूर्ण हुआ था। इनकी बनाई हुई एक संस्कृत स्तुति भी प्राप्त होती है जिसमें जैसलमेर के किलेमें प्रतिष्ठित पार्श्वनाथ जैन तीर्थंकरकी स्तवना की गई है । यह स्तुति vi0 saM0 1683 में बनी है । इससे साधुसुन्दर गणिका जीवनसमय विक्रमकी 17 वीं शताब्दीकी अन्तिम पचीसी निश्चित होता है । इन्हीं साधुसुन्दरके एक शिष्य उदद्यकीर्ति नामक यति थे जिनने विमलकीर्तिकी बनाई हुई 'पदव्यवस्था' नामक मन्थकृति पर वि. सं. 1681 में, व्याख्या की हैं । इससे यह भी ज्ञात होता है कि ग्रन्थकर्ताकी गुरु-परंपरा एवं शिष्य परंपरा दोनों ही विद्याकी उपासना में दत्तचित्त थीं । * ग्रन्थगत विषयका अवलोकन करनेसे विद्वानोंको ज्ञात होगा कि ग्रन्थकारने, अपनी देश-भाषा में प्रचलित, देश्य स्वरूपवाले शब्दों के संस्कृत प्रतिरूपोंका ज्ञान कराने की दृष्टिसे इसका संकलन किया है। भारत महाराष्ट्रकी सर्व काल एवं सर्व देश व्यापिनी प्रधान साहित्यिक भाषा संस्कृत रही है । भारतीय वाङ्मयके इतिहासके आदि युगसे ले कर वर्तमान समय तक, संस्कृतकी प्रतिष्ठा और प्रभुता अक्षुण्ण रही है। बीच-बीच में कालक्रमानुसार, संस्कृत के सन्तत प्रवाह के साथ साथ, उससे उत्पन्न एवं उससे सहकार प्राप्त मागधी, शौरसेनी, पैशाची, महाराष्ट्री आदि अनेक प्राकृत भाषाओं का प्रादुर्भाव हो कर धीरे धीरे षन्त् विकास होता ग्या। फिर बाद में उनका स्वरूपान्तर हो कर उनके स्थानमें तत्तत् देशीय अपभ्रंश भाषाओं का जिनको मध्यकालीन वैयाकरणोंने 'देश्यभाषा' के सर्व - सामान्य नामसे उल्लिखित किया है- आविर्भाव हुआ। भारतके समग्र उत्तरापथकी वर्तमान प्रादेशिक भाषाएं - हिन्दी, बंगाली, मराठी, पंजाबी, सिंधी, राजस्थानी ( - गुजराती, मारवाडी, मालवी) आदि लोकभाषाएं उसी अपभ्रंशके नूतनस्वरूपप्राप्त - विकसित भाषा विभाग हैं। इन भाषाओंमें, सेंकडों ही संस्कृत मूल शब्द, भिन्न भिन्न देश और जाति के लोगों के पारस्परिक संपर्कके कारण, उच्चारण-भेद एवं व्यवहार-भेद द्वारा, अन्याकार स्वरूपको प्राप्त होते गये । खास करके संस्कृत के जिन मूल शब्दों में संयुक्ताक्षर अधिक होते हैं उन शब्दोंके प्राकृत - अपभ्रष्ट रूप विशेष रूप में परिवर्तित होते रहे । स्वयं 'संस्कृत' शब्दका रूपान्तर 'संखय' 'सक्कय' 'संगड' आदि और प्राकृत शब्दका रूपान्तर 'पागय' 'पाइय' 'पायड' आदिके रूपमें परिवर्तित हो गया । ' उपाध्याय' शब्दका अपभ्रष्ट रूप, 'ओझा' 'झा' 'वझे' आदि बन गया । संस्कृत शब्दों के ये प्राकृत - अपभ्रष्ट रूप किस प्रक्रिया द्वारा बनते गये, इसका विचार प्राकृत - अपभ्रंशके व्याकरण ग्रन्थोंमें बहुत कुछ किया गया Page #12 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकर है। जिन व्यक्तियोंको संस्कृत एवं प्राकृत भाषा-साहित्यका विशिष्ट ज्ञान प्राप्त करना अपेक्षित होता hai ve to ina भाषाओंके व्याकरण ग्रंथोंका यथायोग्य अध्ययन द्वारा ही उसे प्राप्त करनेका प्रयत्न करते रहते हैं। पर जो व्यक्ति सामान्य रूपसे, देश्य भाषा और संस्कृत भाषाका, व्याकरणकी दृष्टिसे परस्पर कितना साम्य है और कितना विभेद है; तथा जो शब्द देश्य रूपमें लोकप्रचलित हो कर, संस्कृत रूपसे भिन्नाकार दिखाई देते हैं, उनका संस्कृत प्रतिरूप कैसा होता है - यह बात जानना चाहते हैं उनके लिये, संक्षेपमें कुछ अवबोध करने करानेकी दृष्टिसे, पूर्व कालीन विद्वानोंने औक्तिक संज्ञावाले ग्रन्थों- प्रकरणोंकी फुटकर रचनाएं की हैं। ___ इन रचनाओंमें सबसे प्राचीन कृति जो हमें उपलब्ध हुई है, वह उक्त सिंघी जैन ग्रन्थमालामें प्रकाशित 'उक्तिव्यक्ति प्रकरण' है। हमारे मतानुसार विक्रमकी 12 वीं शताब्दीके अन्त भागमें उसकी रचना हुई होगी। उस ग्रन्थका कर्ता दामोदर पण्डित उत्तर प्रदेशके बनारस नगरका रहने वाला था। उसने बनारसके बाल विद्यार्थियोंको, अपने समयमें प्रचलित बनारसकी देश्य भाषाका अर्थात् तत्कालीन जनपदीय भाषाका, व्याकरणकी दृष्टिसे संस्कृत भाषाके साथ कैसा संबन्ध है और किस प्रकार देश्य शब्दोंका संस्कार करनेसे संस्कृतका शुद्ध रूप बनता है - यह बतानेके लिये, उस ग्रन्थकी रचना की है। बनारसकी गणना उस समय कोशल देशकी राजधानीके रूपमें होती थी; अतः विद्वानोंने वहांकी लोकभाषाका नाम कोशली रखना उचित समझा है । उस ग्रन्थ की प्रस्तावनामें इस विषयके बारेमें हमने जो उल्लेख किया है, उसे यहां संबन्धित समझ कर, उद्धत किया जाता है ___"इस ग्रन्थमें इस प्रकार केवल प्राचीन कोशली भाषाका नमूना ही हमें नहीं मिल रहा है - परंतु उसके साथ, व्याकरण शास्त्र विषयक कई अन्य महत्त्वकी बातोंका भी इसमें उल्लेख है। ग्रन्थकार इसमें प्रयुक्त देश भाषाका कोई विशिष्ट नाम निर्देश नहीं करता है। वह इसे केवल, सामान्य रूपसे 'अपभ्रंश' के नामसे उल्लिखित करता है। उस समय, संस्कृत एवं प्रौढ प्राकृतके सिवा लोकव्यवहारकी प्रचलित देशभाषाके लिये विद्वान् जन अपभ्रंश नामका व्यवहार करते थे। अपने समयमें- अपने देशमें प्रचलित, लोकव्यवहृत अपभ्रंश भाषाका, संस्कृत व्याकरणकी पद्धतिसे किस प्रकारका संबन्ध है और किस प्रकार लोकभाषाके लोकरूढ उक्तियों= शब्दप्रयोगो द्वारा संस्कृतके व्याकरणका आधारभूत स्थूल ज्ञान प्राप्त किया जा सकता है - इसका विचार पण्डित दामोदरने इस ग्रन्थमें निबद्ध किया है। इसमें प्रयुक्त 'उक्ति' शब्दका अर्थ है 'लोकोक्ति' अर्थात् लोकव्यवहार में प्रयुक्त भाषापद्धति; जिसे हम हिन्दीमें 'बोली' कह सकते हैं। लोकभाषात्मक 'ukti'kI जो 'व्यक्ति' अर्थात् व्यक्तता स्पष्टीकरण - तत्संबन्धी विचारका विवेचन - इस ग्रन्थमें किया गया है अतः इसका नाम 'उक्तिव्यक्तिशास्त्र' रखा गया है|" Page #13 -------------------------------------------------------------------------- ________________ प्रस्तावना "लोकभाषामें प्रचलित अधिक शब्द, वास्तवमें तो प्रायः संस्कृत भाषाके ही मूल शब्द हैं, परंतु पामरजन अर्थात् अपठित एवं अशिक्षित जनोंके अशुद्ध वाग्व्यापारके कारणसे, उन शब्दोंके वर्गों, अक्षरों आदिमें परिवर्तन हो हो कर, उनके मूल स्वरूपका भ्रंश हो गया अर्थात् वे शब्द अपने असली रूपसे भ्रष्ट हो गये । इसलिये इस लोकव्यवहार में प्रचलित शब्दस्वरूपवाली भाषाको पण्डित दामोदरने अपभ्रंश या अपभ्रष्ट नामसे उल्लिखित किया है; और किस तरह इन अपभ्रष्ट शब्दप्रयोगोंका, संस्कृतके व्याकरणनिबद्ध क्रिया, कारक, कर्म आदि उक्ति प्रकारोंके साथ, संबन्ध रहा है, उसका स्वरूपप्रदर्शन, इस ग्रन्थमें किया है। इसीलिये इसका दूसरा नाम 'प्रयोग प्रकाश' ऐसा भी रखा गया है । " "ग्रन्थमें प्रतिपादित इस महत्त्वके विषय पर यहां अधिक लिखनेका अवकाश नहीं है। सद्भाग्यसे इस विषयके प्रतिपादक, इसी शैलिमें लिखे गये, अनेक छोटे बडे ग्रन्थ, हमें राजस्थान एवं गुजरातके प्राचीन ग्रन्थभण्डारों में से प्राप्त हुए हैं और उनके संग्रहात्मक ऐसे दो-तीन संग्रह-ग्रन्थ हम और प्रकाशित करना चाहते हैं। इनमेंसे, 'उक्तिरत्नाकर' आदि, ऐसी ही 4-5 कृतियोंका संग्रहस्वरूप, एक ग्रन्थ तो, राजस्थान सरकार द्वारा प्रस्थापित एवं प्रकाशित तथा हमारे द्वारा संचालित एवं संपादित 'राजस्थान पुरातन ग्रन्थमाला में शीघ्र ही प्रकाशित होने वाला है|" "इस प्रकारकी उक्तिव्यक्ति विषयक भिन्न भिन्न कृतियोंका और उनमें ग्रथित भाषा विषयक सामग्रीका विस्तृत विचार, हम किसी अन्यतम ग्रन्थमें करना चाहते हैं । हिन्दी, राजस्थानी, गुजराती, मराठी, बंगाली आदि भारतीय-आर्यकुलीन-देशभाषाओंके विकास-क्रमके अध्ययनकी दृष्टिसे यह औक्तिक-साहित्य-संग्रह बहुत उपयोगी सामग्री प्रस्तुत क्रेगा|" - इत्यादि उपर दिये गये उद्धरणमें जिन 4-5 कृतियोंका निर्देश सूचित किया गया है उनमें से प्रस्तुत संग्रहमें तो मुख्यतया साधुसुन्दर रचित 'उक्तिरत्नाकर' ही मुद्रित है। अन्य मुख्य रचनाएं, इसके द्वितीय भागके रूपमें छप रही हैं, जिनमें कुलमण्डन सूरिका बनाया हुआ 'मुग्धावबोध-औक्तिक' आदि संगृहीत हैं। साधुसुन्दर गणीने अपनी प्रस्तुत रचनामें, प्रारंभमें संस्कृत व्याकरणके षट्कारक विषयक प्रकरणका निरूपण किया है। संस्कृत भाषाका प्रारंभिक परिचय प्राप्त करनेवालेके लिये यह जानकारी प्रथम आवश्यक होती है कि कौन सी विभक्तिका प्रयोग किस अर्थमें किया जाता है । अतः प्राथमिक विद्यार्थियोंको विभक्तिके ज्ञानके साथ ही कारक अर्थों का ज्ञान प्राप्त करना आवश्यक रहता है। इस लिये इस प्रकारके जो औक्तिक प्रकरण रचे गये हैं उनमें प्रायः प्रथम कारक अर्थोंका निरूपण किया हुआ होता है । प्रस्तुत उक्तिरत्नाकरमें भी उसी शैली अनुसार प्रारंभमें कारक प्रकरण लिखा Page #14 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकर गया है । बाद में प्रायः 2400 जितने देश्य शब्द और उनके संस्कृत प्रतिरूप बतलाने वाले शब्दों का विशाल शब्दसंग्रह दिया गया है । प्रस्तुत संग्रह में उक्तिरत्नाकरके बाद दो अन्य ऐसी ही पुरातन रचनाएं दी गई हैं। इनमें पहली रचनाका नाम सामान्य रूप से 'उक्तीयक' ऐसा लिखा मिला है और दूसरी रचनाका नाम 'औक्तिकपदानि ' ऐसा लिखा मिला है। इन रचनाओंके कर्ता या संग्राहकके नाम नहीं उपलब्ध हुए। जिन प्राचीन प्रतियों परसे इनका मुद्रण किया गया है वे प्रतियां विशेष प्राचीन हैं । अर्थात् उक्तिरत्नाकरके कर्ताके समय से भी पूर्व लिखी गई ज्ञात होती हैं। इस प्रकारके और भी अनेक फुटकर संग्रह हमें प्राप्त हुए हैं जिनका प्रकाशन द्वितीय भाग में करना सोचा गया है। इन रचनाओं में प्रतिपाद्य विषय तो एक ही प्रकारका होता है पर संकलन करनेकी शैली पृथक् पृथक होती है । इसमें दी गई 'उक्तीयक' नामक रचना में प्रारंभ में 'वर्तमानकालिक' धातुरूप दिये हैं । उसके बाद कृदन्तसाधित शब्द दिये हैं । तदनन्तर 'तव्य' प्रत्ययान्त शब्दरूप दिये गये हैं। बाद में सर्वनाम आदि शब्दों का संग्रह दिया गया है। इसमें 'कारक विचार' प्रकरण नहीं दिया गया । 'औक्तिकपदानि ' नामक रचनामें, प्रारंभ में 'कारकविचार' आलेखित किया गया है । साधुसुन्दर गणीने अपनी रचना में 'कारकविचार' शुद्ध संस्कृतमें लिखा है तब इस रचना में यह प्रकरण अपनी देश्य भाषामें लिखा गया है । कारकविचारके बाद, इसमें वर्तमान, भूत, भविष्य आदि 'कालविचार' दिया गया है । बाद में शब्दसंग्रह है । तदनन्तर 'क्रियावचन' दिये गये हैं। फिर 'कर्मणिवाक्य' प्रयोग हैं। इसके अनन्तर विभक्ति- अर्थ और उनके वाक्य प्रयोग दिये हैं । फिर 'समासप्रकरण' दिया गया है. और इसके बाद तद्धित शब्दोंका विचार किया गया है । अन्तमें क्रियाओंके प्रेरक रूप और सनन्त रूपोंका दिग्दर्शन कराया गया है । इस प्रकार इस रचना में व्याकरण के मुख्य मुख्य सभी विषयोंका विवेचन दिया गया है । * हमारे राष्ट्र के किसी भी प्रदेशकी मातृभाषा संस्कृत नहीं है । मातृभाषाएं तो तत्तत् प्रादेशिक भाषाएं हैं, जिनका स्वरूप वर्तमान में संस्कृतसे बहुत कुछ भिन्न मालूम होता है । मनुष्य के ज्ञानके विकासका क्रम सर्व प्रथम मातृभाषा द्वारा शुरू होता है । मातृभाषा द्वारा ही प्राप्त शब्दज्ञानके आधार पर, मनुष्य अन्यान्य भाषाओंका ज्ञान प्राप्त करता रहता है, और उनके द्वारा वह अपनी ज्ञानसमृद्धि बढाता जाता है । हमारे देशकी सर्व प्रकारकी प्राचीन ज्ञानसमृद्धि, संस्कृत वाङ्मयरूप भंडार में निहित है । हजारों वर्षों से हमारे पूर्वज अपने अनुभव और बुद्धिबलसे प्राप्त समग्र ज्ञानसमृद्धिको, इसी संस्कृत वाङ्मयके भण्डारमें अर्पण करते रहे हैं और इस लिये हमारा यह वाङ्मय भण्डार, संसारके अन्यान्य भाषाकीय प्राचीन ज्ञानभण्डारोंकी अपेक्षा, सबसे Page #15 -------------------------------------------------------------------------- ________________ प्रस्तावना अधिक समृद्ध रहा है। आज भी इस भण्डारकी महत्ता और प्रतिष्ठा कम नहीं हुई है । अतः भारतके प्रत्येक विकासोन्मुख और संस्काराभिलाषी मनुष्यके लिये संस्कृत भाषाका ज्ञान प्राप्त करना परापूर्व कालसे, परम कर्तव्यरूप माना गया है । अन्य किसी प्रकारके विशेष ज्ञानके लिये न सही, पर, केवल वाणीकी शुद्धिके लिये - जिह्वाके सुसंस्कारके लिये-सुशब्द और कुशब्दका भेद समझनेके लिये ही, संस्कृत भाषाका अल्पस्वल्प भी परिचय प्राप्त करना परम आवश्यक माना गया है । इसी लिये हमारे पूर्वज यह एक अमूल्य शिक्षासूत्र बना गये हैं कि __ यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् । मा भूत् स्वजनः श्वजनः, स्वराज्यमपि च श्वराज्यं यत् ॥ हमारे पूर्वज हमें कह रहे हैं कि-हे पुत्रो ! यदि तुम कुछ अधिक न पढ सको, तो खैर, पर थोडा सा व्याकरण तो अवश्य ही पढना, जिससे तुम 'svajana'ko 'श्वजन' और 'स्वराज्य' को 'श्वराज्य' कह कर अपशब्दभाषी मूर्ख नर बनने से बच सको । ' जिनको थोडा सा भी शुद्ध भाषा ज्ञानका परिचय होगा, वे इस कथनके मर्मको ठीक समझ ही गये होंगे । इस प्रकार वाणीकी शुद्धि एवं ज्ञानकी वृद्धिके निमित्त संस्कृत भाषाका स्वल्पज्ञान प्राप्त करना भी परम हितावह है । इसी हितको उद्देश्य करके पूर्वकालीन विद्वानोंने प्रस्तुत कृतिके समान सामान्य मुग्धजनोंके बोधके लिये अपनी रचनाएं की हैं 'उक्तीनां संग्रहं वक्ष्ये स्वान्य्योहिथेत्वे|' उपर हमने सूचित किया है कि हमारी देश्य भाषाओं में हजारों ही मूल संस्कृत शब्दोंके, देश एवं काल आदिकी भिन्न भिन्न परिस्थितियोंके कारण, विचित्र रूषान्तर हो गये हैं। कुछके अक्षर बदल गये, कुछके अर्थ बदल गये और कुछके उच्चार ध्वनि ही बदल गये हैं। ऐसे रूपान्तरित देश्य शब्दोंके संस्कृत प्रतिरूप क्या हैं, मुख्य तया यही प्रदर्शित करनेके लिये साधुसुन्दर गणीने इस रचनामें प्रयत्न किया है । जैसा कि हमने उपर सूचित किया है ग्रन्थकार प्रायः राजस्थान निवासी हैं अतः इन शब्दोंमें राजस्थान एवं उसके समीपवर्ति गुजरात, सौराष्ट्र, मालवा, सिंध, पंजाब आदि प्रदेशोंमें प्रचलित देश्य शब्दोंका अधिक संग्रह होना स्वाभाविक ही है । पर इनमें सेंकडों शब्द ऐसे भी मिलेंगे जो सुदूर पूर्वके एवं दक्षिणके देशोंमें भी प्रचलित होंगे । अतः हम आशा करते हैं कि यह संग्रह, भारतकी प्रादेशिक भाषाओंके तुलनात्मक अध्ययन करने वालोंकी दृष्टिसे, तथा राष्ट्र भाषाके पद पर प्रतिष्ठित नूतन भारतकी राष्ट्र-भारती हिन्दीके विकास एवं विस्तारके ज्ञानकी दृष्टिसे भी उपयोगी सिद्ध होगा। भारतीय विद्याभवन, बंबई । मुनि जिन विजय ता. 1-2-57 Page #16 -------------------------------------------------------------------------- ________________ साधुसुन्दर गणी कृत उक्ति रत्नाकर Page #17 -------------------------------------------------------------------------- ________________ Page #18 -------------------------------------------------------------------------- ________________ - पण्डितप्रवर श्री साधुसुन्दरगणि कृत उक्तिरत्नाकर * फ्र एऐनमः फ्र स्मृत्वा श्रीभारतीं देवीं गुरुपादांश्च भक्तितः । उक्तीनां सङ्ग्रहं वक्ष्ये स्वान्ययोर्हितहेतवे ॥ 1 ॥ तावत् तदुपयोगिविभक्तिस्वरूपं निरूप्यते । तत्र कर्तृकर्मकरणसम्प्रदानापादानाधाररूपाणि षट् कारकाणि । सप्तमः सम्बन्धः । उक्तानुक्तभेदेन द्विधा षट् कारकाणि । तत्रोक्तेषु प्रथमेव विभक्तिः । अनुक्तेष्वनुक्रमेणैताः स्युः । कर्मणि द्वितीया । कर्तृ करणयोस्तृतीया । सम्प्रदाने चतुर्थी । अपादाने पञ्चमी । आधारे सप्तमी । सम्बन्धे षष्ठी । इति संक्षेपेण विभक्तयः कथिताः । विस्तरोऽग्रेऽभिधास्यते । I - करोतीति कर्त्ता । स त्रिविधः - खतन्त्रः, हेतुकर्त्ता, कर्मकर्त्ता च । यो न परैः प्रेर्यते स स्वतन्त्रती । यथा गौर्गच्छति । योऽन्यं कारयति स हेतुकर्ताच्यते । अनेककर्तृके मुख्यं कर्तारं प्रत्ययो वक्ति । यथा - राजा सूपकारेनौदनं पाचयति । यो नापरैः प्रयुक्तः परान् प्रेरयति स मुख्यः । यथा - राजा चैत्रेण श्रियं पोषयति । हेतुकर्ता त्रिधा - प्रेषकः, अध्येषकः, आनुकूल्यभागी च । यः प्रभुत्वेन प्रेरयति स प्रेषकः । यथा - राजा सेवकैः संग्रामं कारयति । यः सत्कारपूर्वकं प्रेरयति सोऽध्येषकः । यथा - श्रद्धावान् पुमान् गुरुं भोजयति । यो न प्रेषते नाध्येषते सोऽनुकूलभागी । चेतनाचेतनत्वेनानुकूल भागी द्विधा । चेतनो यथा-पुत्रो जनकं हर्षयति । अचेतनो यथा - कारीषोऽग्निर्ब्राह्मणमध्यापयति । यदा कर्ता स्वव्यापारं कर्मण्यारोपयति तदा कर्मकर्ता । यथा- पच्यते शालयः स्वयमेव । अत्र प्रस्तावादनुक्तभेदोऽपि कथ्यते । यथा - छात्रवृन्देन सरखती वन्द्यते । यत् क्रियते तत् कर्म । एतदनेकधा । निर्वर्त्य विकार्य - प्राप्यभेदेन त्रिधा । इष्टानिष्टानुभयभेदात् पुनस्त्रिधा । तथा अकथितं कर्म कर्तृकर्म च । यत्पूर्वमसज्जायते जन्मना वा प्रकाश्यते तन्निर्वर्त्यम् । असज्जायते यथा कारुः कटं करोति । जन्मना प्रकाश्यते यथा - माता सुतं सूते । यत् सतो गुणान्तराधानात् प्रकृत्युच्छेदतो वा विकारं प्रतिपद्यते तद्विकार्यम् । - Page #19 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत गुणान्तराधानात् यथा- स्वर्णकारः स्वर्णं कुण्डली कुरुते । प्रकृत्युच्छेदतो यथा-अग्निः काष्ठं दहति । यत्र क्रियाकृतो विशेषो नास्ति तत् प्राप्यम् । यथा-चाक्षुषः सूर्यं pshyti। यदीप्सितं तदिष्टम् । यथा-बालो मृष्टान्नमत्ति । यद् द्विष्टं सत्प्राप्यते तदनिष्टम् । यथा- अन्धः sarva lngghyti। यद्वा कण्टकान् मृद्राति । यत्रेच्छाद्वेषौ न स्तस्तदनुभयम् । यथा-पान्थो ग्राम ग्च्छ्ण्स्त्रोर्मूलान्युप्स्र्प्ति। दुहादीनां धातूनां प्रयोगे यद् द्वितीयं कर्म तदकथितम् । तच्च यथा- गोपो गां पयो दोग्धि। मुख्य - गौणकर्मभेदमाहयचोपज्युयमानं पयःप्रभृति तन्मुख्यं कर्म । यत्र निमित्तमपरं तद्गौणं क्र्म्। तच गोप्रभृति नीयमानं भारादि । नीवह्यादेर्धातुगणस्य प्रधानं क्र्म्। तत् तव्यादौ प्रत्यये उक्तसञ्जम् । यथा-देवदत्तेन भारो ग्रामं neyH। duhi याचि रुधि प्रच्छि भिक्षि त्रुवि शासि चित्राः, नी वहि जि मोषि दण्डि मोदि कृषि मन्थि हृञ् प्रभृतयश्च धातवोऽपादानादिविधि बाधित्वा द्विकर्मका भवन्ति । यथा - मुनिः कृतकोपं शमं याचति । अविनीतं विनयं याचति । अत्र याचिरनुनयार्थी ग्राह्यस्तेनास्य भिक्ष्यर्थाद् भेदः । सत्ता शुद्धि समृद्धि वृद्धि शयन स्थानासन दीप्ति लज्जा जीवन रोदन हदन नृत्य प्रलाप क्रोध सन्तोष रुचि शोक दोष मरण स्पद्धो विहार भय मदोन्माद प्रमादाद्या अकर्मका धातवः । यदुक्तम् सत्ताशुद्धिसमृद्धिवृद्धिशयनस्थानासने भासने, लज्जा जीवनरोदने च हदने नृत्ये प्रलापे क्रुधि । सन्तुष्टौ रुचिओकदोषमरणस्पर्धाविहारेषु च, ज्ञेयो धातुरकर्मको भयमदोन्मादप्रमादेषु च ॥ 1 ॥ सकर्मकाकर्मकयोलक्षणमिदम् - यदा कर्तृक्रियारूपपदद्वन्द्वात् पृथक किमपेक्षा स्यात् तदा सकर्मको धातुरन्यथा अकर्मकः । यदुक्तम् कर्तृक्रियापदद्वन्द्वात किमपेक्षा यदा पृथक् । तदा सकर्मको धातुर्विपरीतस्त्वकर्मकः ॥ 1 ॥ अण्यन्तकर्ता ण्यन्तेषु कर्म स्यात् तत् कर्तृकर्म ज्ञेयम् । पुनरेष्वेव नीखाद्यदिहाशब्दायक्रन्दिवर्जितेषु बोधाहारगतिशब्दकर्मनित्याकर्मकधातुध्वेतद् भवति । यथा-आचार्यः शिष्यं तत्त्वं बोधयति । बोधार्थाः सामान्येन ज्ञ्यानार्थाः। इन्द्रियगम्यार्था अपि दृश घ्रा स्पृश ध्यै स्मृ तुल्याश्च । मैत्रो Page #20 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकर 3 " 1 भर्तारं रमणीं गमयति । अत्र गमिर्भजनार्थस्तेन न कर्तृकर्मत्वम् । विष्णुः पार्थं समरं गमयति । अत्र गत्यर्थ एव । नयत्यादिवर्जनम् । नयतेः प्रापणोपसर्जन प्राप्त्यर्थत्वेन गत्यर्थत्वात्, खाद्यद्योराहारार्थत्वात् हाशब्दायक्रन्दां च शब्दकर्मकत्वात् प्राप्ते कर्तृकर्मत्वे प्रतिषेधार्थम् । नयति भारं चैत्रः । नाययति भारं चैत्रेण मैत्रः । खादयति पिता पुत्रेण खाद्यम् । आदयत्यन्नं चैत्रेण मैत्रः । ह्राययति चैत्रं मैत्रेण देवदत्तः । शब्दाययति चैत्रं मैत्रेण देवदत्तः । ऋन्दयति चैत्रं मैत्रेण देवदत्तः । कर्मसंज्ञाप्रतिपेधात् स्वव्यापाराश्रयं कर्तृत्वमेव । वहेरसारथिकर्तृत्वे तथा भक्षेरहिंसायां च न कर्तृकर्मत्वम् । यथा - भूपतिर्भूत्येन भारं ग्रामं वाहयति । सारथिकर्तृत्वे तु कर्तृकर्मत्वमेव । यथा - सारथिरुक्षाणं सस्यं ग्रामं वाहयति । चैत्रौ मैत्रेण मोदकान् भक्षयति । हिंसायां तु कर्तृकर्मत्वमेव । यथा-व्याधो गृहकुकुटं कीटकान् भक्षयते । हृकोः कर्ता णिगि वा कर्म भवति । यथा - स्वामी भृत्यं भृत्येन वा भारं ग्रामं हारयते । वणिक कारू कारुणा वा कटं कारयते । dRiyabhivAdyoH कर्ता आत्मनेपदे वा कर्म भवति । यथा - राजा लोकं लोकेन वाऽऽत्मानं दर्शयते । पिता पुत्रं पुत्रेण वा पूज्यमभिवादयते । केचिच्चौरादिकस्याप्यभिवादेः कर्म वेच्छन्ति । अविवक्षितकर्मधातोरणि कर्तुर्णी वा कर्मत्वम् । यथा - मैत्रेयचैत्रं चैत्रेण वा पाचयते । पिता पुत्रेण पाचयति । आख्यात -समास - तद्धित - कृद्भिः कर्मण उक्तत्वं स्यात् । आख्यातेन यथा - कुम्भकारेण कुम्भः क्रियते । समासेन यथा - आरूढवानरो वृक्षः । तद्धितेन यथा - शत्यः शतिकश्च पटः । शतेन क्रीतः शत्यः शतिकञ्च । कृता यथा- तैः कटः कृतः । अथवा एकस्य द्विकर्मणो धातोरुभयत्राप्युक्तत्वम् । बोधाहारार्थशब्दकर्मवतां णिगि सति पर्यायेणोभयत्राप्युक्तत्वम् । बोधार्थादीनां यथा - गुरुणा शिष्यो धर्मं बोध्यते, शिष्यं वा धर्मो बोध्यते । दात्रा अतिथिः ओदनं भोज्यते, अतिथि वा ओदनो भोज्यते । गुरुणा शिष्यो ग्रन्थं पाठ्यते, शिष्यं वा ग्रन्थः पाठ्यते । गत्यर्थाकर्मणां णिगि मुख्यं कर्म उक्तं स्यात् । यथा - तैमैत्रो ग्रामं गम्यः, तैमैत्रो मासमास्यते । षट् कारके तु णिगि प्रोक्तमन्यद्वा कर्म कर्मजः प्रत्ययो वक्ति । यथा - स तैमैत्रं ग्रामो गम्यः । तैमैत्रं मास आस्यते । क्रियाविशेषणस्यापि सकर्मकधातुषु नपुंसकत्वमेकत्वं कर्मत्वं च प्रयुज्यते । यथा - एवा ब्राह्मणी स्तोकं पचति सर्वं खादयति च । कुम्भः शीघ्रमुत्पद्यते । गलिगः सुखं जीवति । कर्मोपसंहारः कथ्यते । इत्येतत् प्राप्यं निर्वर्त्य विकार्य चेति त्रिधा इष्टानिष्टानुभयभेदैर्नवधा स्यात् । तत्पुनः प्रधानेतरभेदाभ्यामष्टादशधा । इति संक्षेपेण कर्मप्रपञ्च दर्शितः । 1 Page #21 -------------------------------------------------------------------------- ________________ पण्डितप्रवर श्री साधुसुन्दरगणि-कृत अथ करणम् । येन क्रियते तत् करणम् । तद् द्विधा - बाह्यमाभ्यन्तरं च । बाह्यं यथा - दात्रेण व्रीहीन् लुनाति । आभ्यन्तरं यथा - मनसा मेरुं गच्छति । अस्य करणस्य कारकान्तरतः स्वकाङ्क्षया प्रकर्षो न । यथा - दात्रैः शस्त्रैर्नखैर्वयो लूनाः । तद्बहुधाऽपि । एष रुद्रीय पशुं ददातीत्यर्थे कर्मणः करणसंज्ञा संप्रदानं च कर्म स्यात् । एष पशुना रुद्रं यजति । तथा समविषमयोः कर्मत्वे करणं भवति । यथा समेन धावत्यश्वः । विषमेण I धावत्यश्वः । 4 अथ संप्रदानम् । तत् संप्रदानं यस्मै पूजानुग्रहकाम्यया दित्सा । संप्रदानं त्रिधा - अनुमन्तु प्रेरकं अनिराकर्तृ चेति । ददामीति वचनं श्रुत्वा एवं कुर्वित्यनुमन्यते तदनुमन्तृ । यथा - यजमानो गुरवे गां ददाति । यच्च देहीत्युक्त्वा दातारं प्रेरयति तत् प्रेरकम् । यथा - द्विजाय गां देहि । यन्नानुमन्यते नापि प्रेरयति किन्तु मूकवदास्ते तद् अनिराकर्तृ । यथादेवाय हेम दत्ते, राज्ञो दण्डं दत्ते, प्रतः पृष्ठिं दत्ते । अत्र दित्सा नास्ति । भट्टस्य शतं दत्ते । अत्र च नार्चानुग्रहकाम्यया दानं तेन न सम्प्रदानम् । तदेव संप्रदानं यत् त्यागभावयुक्तं स्यात् । दीयमानेन संयोगाद् यदि स्वामित्वं लभते । रजकस्य वस्त्रं दत्ते । अत्र त्यागाभावस्तेन न सम्प्रदानम् । द्विजस्य भाटकेन गृहं दत्ते । अत्र स्वामिता न । गृहस्य स्वामी हिजो न भवतीति न सम्प्रदानम् । अथापादानम् । यस्मादपायस्तदपादानम् । तदचलं चलं च । अचलं यथा - वृक्षात् पर्णं पतति । चलं यथा - धावतोऽश्वादपतदश्ववारः । I अथाधिकरणम् । आधारोऽधिकरणम् । तत् पद्मकारम् । वैषयि कम् 1, औपश्लेषिकम् 2, आभिव्यापकम् 3, नैमित्तिकम् 4 सामीप्यकम 5, औपचारिकम् 6, चेति । विषयो नान्यत्र भावः । यथा - दिवि देवाः सन्ति । यत्रैकदेशसंयोगः स उपश्लेषः । यथा - चैत्रः कटे आस्ते; गृही गृहे तिष्ठति । यत्र सर्वाङ्गसंयोगस्तदभिव्यापकम् । यथा - तिलेषु तैलम्, दनि घृतम् । यस्य यन्निमित्तं तन्नैमित्तिकम् । यथा - शूरो युद्धे संनह्यते, व्याधो दन्तयोः कुञ्जरं हन्ति । समीपमेव सामीप्यम् । यथागङ्गायां घोषः, गङ्गासमीपे घोष इत्यर्थः । शकुनिर राकाशे याति, भक्तिमान् गुरौ नमति । यदुपचाराद्भवेत्तदौपचारिकम् । यथा - अङ्गुल्यग्रे करिशतमास्ते । अस्यायमिति सम्बन्धः । षष्ठ्युत्पत्तिस्तु मुख्यात् । तस्माद्विवक्षया सर्वाणि कारकाणि भवन्ति । स्वस्वामित्वादिभेदेन षष्ट्यधिकशतमर्थाः Page #22 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकर सन्ति । स्वस्वामित्वे यथा-राजा भूमेः पतिः, अयं गवां स्वामी। जन्यजनकसम्बन्धे यथा-पार्वतीपरमेश्वरी जगतः पित्रौ। वध्यवधकभावे यथा-हरिः कंसस्य हिंसकः । भोज्यभोजकभावे य्था-म्यूरोऽहेर्भोक्ता। धायेधारकभावे यथा-भृत्यश्छन्नस्य धार्क्ः। उक्ता अनुक्त्विभ्क्त्य्ः। अथोक्तविभक्तीराह । तत्रोक्तः कर्ता यथा-जिनो जयति । कारको देवदत्तः । वैयाकरणः पुरुषः । कृतप्रणामो जनः । एवमादिष्वाख्यातकृत्-तद्धितप्रत्ययानां समासस्य च कर्तरि विहितत्वादुक्तः क्र्तेत्युच्य्ते। उक्ते कर्तरि प्रथमैवेति न्यायात्, प्रथमा । 1 / / 'जैनेन जीवदया क्रियते' इत्युक्तं कर्म । 2 / 'लात्यनेनेति लानीयं चूर्णम्' इत्युक्तं करणम् । 3 / / 'दीयतेऽस्मै इति दानीयो ब्राह्मणः, एवं दक्षिणीयो ब्राह्मणः' इह संप्रदाने ईयप्रत्ययः, एवं 'दत्तभोजनोऽतिथिः' समासोऽत्र संप्रदाने । एवमादिषूक्तत्वात् संप्रदाने प्रथमा । 4 / उक्तमपादानं यथा- 'विभेत्यस्मादसौ भीमो राक्षसः', एवं 'उच्छिन्नजनपदो देशः' समासोऽत्रापादाने । एवमादिपूक्तत्वादपादाने प्र्थ्मा।5। ____ उक्तमधिकरणं यथा- 'आस्यतेस्मिन् तदासनम्' करणाधिकरणयोश्चेत्यधिकरणे युट् । एवं 'वटकिनी पौर्णमासी' प्रायेण वटकानि भुज्यन्तेऽस्यामित्यधिकरणे तद्धितेऽन् प्रत्ययः । एवं 'मत्तबहुमातङ्गं वनम्' समासोऽत्राधिकरणे । एवमादिषूक्तत्वादधिकरणे प्रथमा । 6 / उक्तसम्बन्धो यथा-गावो विद्यन्तेऽस्य गोमान् देवदत्तः, एवं चित्र्गुर्देव्द्त्त्ः। समासोऽत्र सम्बन्धे । एवमादिषूक्तत्वात्सम्बन्धे प्र्थ्मा।7। इत्युक्त्विभ्क्त्य्ः। .. अयोक्त्युपयोगिनस्तदक्षरशब्दसंस्काराः केचित्तदर्थशब्दसंस्कारा अपि दयन्ते [देश्यशब्दाः तेषां संस्कृतरूपाणि च । / अरिहंत अर्हन् । सूरिज सूर्यः । सुहगुरु shubhguruH। मगसिरनषत्र मृगशिरोनक्षत्रम् । ओझौ उपाध्यायः । आदरा आर्द्रा । आचारिज आचार्यः । असलेस अश्लेषा । ठवणारी स्थाप्नाचार्य्ः। सनीचर shnaishcrH। साध साधुः। राह राहुः । Page #23 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि - कृत केत केतुः। भैरव भैरवः । सुषमाअरौ सुषमारकः । गोरी गौरी। दुषमाअरौ दुःस्स्मार्क्ः। चाउंडा चामुण्डा । मुहूरत मुहूर्त्ः। श्रीवच्छ shriivtsH। अंधारौ अन्धकारम् । लखमी लक्ष्मीः । अमावस अमावास्या। सरसती सरस्वती । पोस पउस्स्ः। सारद शारदा । माह माघ्ः। सूगडांग सूत्रकृताङ्गम् । फागुण फाल्गुन्ः। ठाणांग स्थानाङ्गम् । चेत चैत्र्ः। सज्झाय खाध्याय । पहेली प्र्हेलिका। वैसाख vaishaakhH। जेठ ज्येस्स्त्थ्ः। वातचीत वा चिन्ता। आसाढ आस्साद्ध्ः। ऊतर उत्तरम् । सावण श्रावणः । असोई upshrutiH। भाद्रवौ भाद्र्प्द्ः। चाटुकारिया चाटुकारिकाणि आसू aashvinH। वचन वचनानि । साच सत्यम् । काती कार्तिकः । छ रितु षड् ऋत्व्ः। कूड कूटम् । ओण्लंभौ उपालम्भः । सरतकाल shrtkaalH। आण आज्ञा । वरसालौ वर्षाकालः । वाजित वादित्रम् । वरस वर्षम् । वाजौ वाद्यम् । अहोरात अहोरात्र्ः। अवाज आतोद्यम् । ततकाल तत्कालम् । पडहङ पटहः । आगास आकाशम् । आशंक आशङ्का । मेह मेघः । चोज चोद्यम् । करा क्र्काः। अचरिज आश्चर्यम् । पूरव दिश पूर्वा दिक् । आंसू अश्रुः । दक्खिण दक्षिणा । नींद निद्रा। पच्छिम पश्चिमा । स्वस्थपणौ स्वास्थ्यम् । उत्तर उत्त्रा। उच्छुकपणौ औत्सुक्यम् । विदिस विदिक् । आलस आलस्यम् । अपछर अप्स्र्स्ः। जिणचंदभट्टारक जिन्च्न्द्र्भ्त्त्त्तार्काः। जौराणौ य्म्राज्ः। छावडौ शावकः । Page #24 -------------------------------------------------------------------------- ________________ kuMara कुमारः । जोवन यौवनम् । बूढौ वृद्धः । वडपण वार्द्धकम् । सीख्य शिक्षितः । विन्यानी वैज्ञानिकः । कुच्छित कुत्सितः । कायर कातरः । घातकू धातुकः । चोरी चौरिका । वणीमग वनीपकः । सालू ईर्ष्यालुः भूखियौ बुभुक्षितः । भूख बुभुक्षा । त्रिसियौ तृषितः । भात भक्तम् । मांड मण्डः । तीमण तेमनम् । घेवर घृतवरः । दूध दुग्धम् । दही दधि । खीर क्षैरेयी । मांखण क्षणम् । रांध्यौ राद्धम् । सीध सिद्धम् । कांजी काञ्जिकम् । वेसवार वेषवारः । चूक चुक्रम् । आमलवेतस आम्लवेतसः । राई राजिका । धाणा धान्यकम् । पीपल पिप्पली । त्रिगडू त्रिकटु । उक्तिरत्नाकर जीउ जीरकः । हींग हिङ । चाबण चर्बणम् । कलेव कल्यवतः । धायौ धातः । आपणी धाय आत्मीयप्रातः । श्रेठ धृष्टः । विलख विलक्षः खास कासः । खाज खर्जूः । गड गडुः । को कुष्ठः हिडकी हिका । फोडर स्फोटकः । व्याऊ विपादिका । लेह लेखकः । मसि मषी मसी वा । सेठि श्रेष्ठी । जूआरौ द्यूतकारकः । पासौ पाशकः । ANI सुवासिनी । वहू वधू । जानी जन्याः । पणीहारि पानीहारिका । सोहल दोहदम् । पूत पुत्रः । भात्रीजौ भ्रात्रीयः । भाणेजौ भागिनेयः पोत्रौ पौत्रः । दोहीत्र दौहित्रः । गोल गोलकः । भाई भ्राता । पीरियड पितृव्यः । 7 Page #25 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत सालौ श्यालः । साली shyaalii। माउलौ मातुलः । बहिणि भगिनी । नणंद ननान्दा । बाप bppH। माइ माता। धाई धात्री। सासू श्वश्रूः । सुसरौ shvshurH। पितर पितरः । सयणाचार स्व्ज्ञाचार्ः। आपणौ आत्मीयः । सगौ ख्क्ः। सयर शरीरम् । मडौ मृतकः । मुंड मुन्न्द्द्ः। माथै भमरौ मस्तके भ्रमरकः । सिमथौ सीम्ण्त्ः। पली पलितम् । मुहडौ मुखकम् । निलाड ल्लात्त्ः। कान कर्णः । आंखि अक्षि । कीकी कीका। भिउडी भृकुटिः । नाक नकम् । होठ ओष्ठः । गाल गल्लः । मूंछ श्मश्रु । दाढी दाद्धिका। दाढ दाद्धा। जीभ जिह्वा । तालुयौ तालुक्म्। घांटी घ्न्न्त्तिका। गाबडि प्रीवा। खांधौ स्कन्धः । काख कक्षा । पासौ पार्श्वम् । कुहणी कफणिः । कलाई क्लाचिका। हाथ हस्तः । आंगुली अङ्गुलिः । अंगूठौ अङ्गुष्ठः । विहथि वितस्तिः । ताली तालिका। मूठि मुस्स्त्तिः। चलू च्लुक्ः। घाम व्यामः । पुरस पौरुषम् । पूठौ पृष्ठम् । उच्छंग उत्स्न्ग्ग्ः। कालिजौ कालेयम् । तिली तिलकः । प्लीह प्लीहा। आंत्र अत्राणि । कडि कटिः । पूंद पुतौ । चूति च्युतिः । आंड अण्डम् । साथलि सक्थि । जांघ ज्ञ्ग्घा। पीडी पिन्न्द्दिका। चूंटी घुण्टकः । पान्ही पाणिः । लोही लोहितम् । Page #26 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकर हाड हडम् । पांसुली pshukaa। मीजी मज्जा । चांमडी चर्मिका । नस न्सा। लाल लाला। वीठ विष्ठा । गृह गूथम् । वेस वेस्स्ः। मांडणौ मण्डनम् । पडवास पटवासकः । कपूर कर्पूरः । अगर अगुरु। जाइफल जातिफलम् । कुंकू कुङ्कुमम् । लौंग लवङ्गम् । मौड मुकुटम् । गुथिवौ ग्रन्थनम् । सेहरौ शेखरः । वाली वालिका। कडौ kttkH। neura नूपुरम् । तंत्र तन्त्रकम् । चलणी च्ल्नी। कांचली knyclikaa। sADI shaattii| कच्छोटौ क्च्छाप्त्त्ः। काछडी कच्छाटिका । नातणौ nktkH। pachevaDau prcchdpttH| gUNi gonnii| pAlathI prystikaa| nauda nvtH| u.ra.2 Athara आस्त्र्ः। चंद्र्यौ च्न्द्रोद्य्ः। गुलणी गुणलयनिका । मांचउ mnyckH। खाटि खट्टा । उसीसौ उच्छीर्षकम् । आरीसौ aadrshH। अलतौ अलक्तकः । लाख लाक्स्सा। काजल कज्जलम् । दीवौ दीपः । दसी dshaa। वीझणौ व्यजनकम् । कांकसी क्न्ग्क्तिका। तंबोलरी थई ताम्बूलस्य स्थगी । महतौ महामात्यः । सुंक शुल्कः । अंतेउर अन्तःपुरम् । बहरी वैरी। मित्राई मैत्री। हेरू हैरिक्ः। लांच ल्न्य्चा। गूझ गुह्यम् । असवार ashvvaarH। अंगरखी अन्ग्ग्र्क्स्सी। धनुष ध्नुः। वेझ वेध्यम् । खयडौ खेत्त्क्ः। मोगर मुद्गरः । प्रयाणौ प्रयाणकम् । राडि रात्तिः। धाडि धात्ती। सराध श्राद्धम् । Page #27 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत दीख दीक्स्सा। कातरि कर्तरी । ईधण इन्धनम् । कातरणी कर्तनिका । राख र्क्स्सा। त्राकलौ तकुः । छार क्स्सार्ः। पीजणौ पिञ्जनम् । जनोई यज्ञोपवीतम् । वरता वरना । . वणिज वाणिज्यम् । आर आरी। मूल मूल्यम् । सूत्रहार (सूथार) सूत्रधारः । संचकार सत्यङ्कारः । वांसोली वासी। नाव नौः। करवत करपत्रकम् । बेडी बेडा । टांकुलौ टङ्कः । उधार उद्धारः । लोहार लोह्कार्ः। पडहू प्र्तिभूः। कंदोई कान्दविकः । साखी साक्स्सी। नावी नापितः । गाउ गव्यूतम् । आहेडर आखेटकः । कोस क्रोशः । आहेडी आखेटिकः । जोअण योजनम् । वागुर वागुरा । गोवाल गौपाल्:| वागुरी वागुरिकः । आहीर आभीरः । पासी पाशिका । करसौ क्र्स्स्क्ः। भील भिल्लः । खेती क्स्सेत्री। भूइ भूः। हलरी ईस हलस्य ISA । धरती ध्रित्री। मई मत्यम् । सींधव सैन्धवम् । कोदालौ कुदाल्ः। विडलूण विडलवणम् । खणेत्रौ खनित्रम् । जवखार य्व्क्स्सार्ः। पराणी प्राजनम् । साजी खर्जिका । जोत्र योत्रम् । खलहाण खलधानम् । मेढी मेधी। खलौ खलम् । कारू कार्ः। खेड खेटम् । माली मालिक्ः। खंधार स्क्न्धावार्ः। कलाल क्ल्य्पाल्ः। कोट कोट्टः । मद मधम् । वाणारसी वारान्न्सी। सूई सूची। औज अयोध्या । सूईउ सौचिक्ः। ऊजयणी उज्जयिनी । Page #28 -------------------------------------------------------------------------- ________________ हथिणाउर हस्तिनापुरम् । आगरज अर्गलापुरम् । लाहौर लाभपुरम् । सरसौपाटण सरस्वतीपत्तनम् । बीकानयर विक्रमनगरम् । जालौर जाबालपुरम् । साचौर सत्यपुरम् । भरुअच्छ भृगुकच्छपुरम् । सुरंग सुरङ्गा । मसाण श्मशानम् । सीहदार सिंहद्वारम् । मढ म्त्थ्ः। परव प्र्पा। बार द्वारम् । घर गृहम् । आगल अर्ग्ला। कुंची कुन्य्चिका। तालौ तालकम् । कवाड कपाटम् । छावति छ्दिः। मतवारणौ मत्तवारणम् । पूतली पुत्रिका पुत्रिला वा। सौगडौ smudgkH। मंजूस मञ्जूषा । बुहारी भुक्री। ऊखलौ उदूखलः । किडौ क्त्त्ः। मूसल मुशलः । चूल्ही चुल्लिः । घडौ ghttH। अंगारसगडी अङ्गारशकटी । भाठ भ्रास्स्त्त्राः। कडाहौ क्त्ताह्ः। उक्तिरत्नाकर मौणि मणिकः । गागरी ग्र्ग्री। मंथाणौ मन्थानकः । हिमालौ हिमालयः । सेब्रुजौ शत्रुञ्जयः । सोवनगिरि सुव्र्न्न्गिरिः। पाहाण पाषाणः । पाथर प्र्स्त्र्ः। आगर आकरः । खाणि खानिः। गेरू गैरिकम् । सोनागेरू सुवर्णगैरिकम् । खडी ख्त्ती। सिंघाण सिण्हान्ः। काटी क्त्त्त्तिका। काट क्त्त्त्त्ः। तांबौ ताम्र्म्। उअउ त्रपुकम् । कथीर कस्तीरम् । रूपौ रूप्यम् । पीतल पित्तलम् । कांसौ कांस्यम् । पारौ पारतः (द्ः)| सोरठी सौरास्स्त्त्री। तूरी तुवरी । हरियाल हरितालम् । हींगलू हींगुलुः । रावटौ राजावर्तः । परवाली=प्रवाली प्रवालम् । मोती मौक्तिकम् । अथाह अस्थाघम् । आछौ अच्छम् । ओस avshyaayH। Page #29 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत पालट प्रालेयम् । बहेडौ बिमीतकः । हीम हिमम् । हरडै ह्रीत्की। धूअरि धूमरी । चांपौ च्ण्प्क्ः। फीण फेनः । जाइ जातिः । घाट घट्टः । बीजोरौ बीजपूरकः । वेरा विदार्काः। कयर करीरः । परनालि प्रणाली । धाहडी धात्की। कूल्ह कुल्या । kaucha कपिकच्छ्रः । कादम कर्दमः । धत्तूरौ धत्तूरकः । उमाड उल्मुकम् । कौठ कपित्थः । धूअउ धूमः । नालेर नालिकेरः । बीजली विद्युत् । वांस वशः । वाउ वायुः । नागरवेलि नाग्व्ल्ली। वाडी वात्ती। द्राख द्राक्स्सा। वेलि व्ल्ली। बालौ बालकम् । जड ज्त्ता। साठी षष्टिकः । छालि छ्ल्ली। चणौ cnnkH। काठ काष्ठम् । मूंग मुद्गः । मांजरि मञ्जरिः । मौठ मकुष्ठः । पान पर्णम् । गोहू गोधूमः । कली क्लिका। वाल वल्लः । गोछौ गुच्छ्ः। कुलथ कुलत्थः । विकस्यौ विकसितम् । कुलथी कुलस्थिका । गांठि ग्र्न्थिः। तूंअरि तुण्ब्री। पीपल पिप्प्ल्ः। सामौ shyaamkH। वड व्त्त्ः। कांग क्न्ग्गुः। उंबर उदुम्ब्र्ः। चीणौ चीन्क्ः। आंबौ आम्र्ः। सरिसव स्र्स्स्प्ः। बील बिल्वः । vathUau वास्तुकम् । केसू किंशुकः । कारेलौ कार्वेल्ल्ः। कपास क्र्पास्ः। कोहलौ कूस्स्मान्न्द्द्ः। बोरि ब्द्री। चीभडी चीभित्ती। महूअउ मधूकः । कंकोडौ कर्कोटकः । Page #30 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकर 13 मूलौ मूलकम् । रोहीस रोहिस्स्ः। डाभ द्र्भ्ः। ध्रोब दूर्वा । मोथ मुस्ता। त्रिणौ तृणम् । खड खटः । विस विषः । वच्छनाग व्त्स्नाग्ः। कीडौ कीटः । जलो जलौकाः । कवडौ कपर्दः । करडी क्प्र्दिका। बांभणी ब्राह्म्न्नी। घीवेलि घृतेली। उदेही उप्देहिका। लीख लिक्स्सा। जू यूका। छप्पई स्स्त्त्प्दी। माकण मत्कुणः । वीरू वृश्चिकः । भमरौ भ्रमरः । खजूअउ खद्योतः । मयण मदनम् । माखी म्क्स्सिका। तिथंच तिर्यङ् । हाथी ह्स्ती। सुंड शुण्डा । आंकुस अङ्कुशः । घोडौ घोत्त्क्ः। पूछ पुच्छम् । दामण दामाञ्चनम् । पाखर प्र्क्स्स्र्ः। वाग व्ल्गा। पलाण पल्ययनम् , पर्याणं वा । ऊंट उस्स्त्त्ः। करहौ करभः । गद्दहौ गर्दभः ! बलद बलीवर्दः । सांड षण्डः, षण्ढः । धोरी धौरेयः । पोठीयौ पृस्स्त्त्य्ः। सींग शृङ्गम् । वांझ गाइ वन्ध्या गौः । ऊहाडौ ऊध्ः। छाणौ छगणम् । गौल गोकुलम् । खीलौ कीलकः । कालौ छ्ग्ल्ः। बाकरौ बर्करः । मींढौ मेन्न्द्द्क्ः। कूकर कुक्कुरः । सीह सिंहः । वाघ व्याघ्र्ः। सादूल शार्दूलः । चीत्रौ चित्र्क्ः। गैंडौ ग्न्न्द्द्क्ः। सूअर सूक्र्ः। रीछ ऋच्छः, ऋक्षो वा। स्याल shRgaalH। लौंकडी लोम्त्तिका। सिसलौ शशः । गोह गोधा। गोहीरौ गोधेरः । मूसौ मूषकः । ऊंदिरौ उन्दुर्ः। Page #31 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत जाहर जाह्क्ः। सास श्वासः । नौल न्कुल्ः। आउषौ आयुः। visahara vissdhrH| kuMalau komlH| सउण शकुनः । सूंआलौ सुकुमाल्ः। पंखी pkssii। nIThura निष्ठुरः । चांच च्न्य्चुः। महुरौ म्धुर्ः। पीछ पिच्छम् । मीठौ मृष्टम् ( मिष्टम् ) / पांख प्क्स्स्ः। पांडरौ पाण्डुरः । मोर मयूरः, मोरो वा । कविलौ क्पिल्ः। चांदलौ चन्द्रकः । सामलौ shyaamlH। कोइल कोकिलः । काबरौ कर्बुरम् । कोइली कोकिला। पांति प्तिः। घूघू घूक्ः। थोडौ स्तोकम् । कूकडौ कुक्कुत्त्ः। ऊजलौ उज्ज्वलम् । चास चास्स्ः। चोखौ चोक्षम् । बाबीहड बप्पीहः । नयडौ निकटम् । टींटोहडी टिट्टिभः । सासतौ शाश्वतम् । चिडौ च्त्त्क्ः। माझ मध्यम् । चिडी चटका । विचालौ विचालम् । बगलौ ब्क्ः। सारीखौ सदृक्षम् चील्ह चिल्लः । झांप झ्म्पा। सूडौ शुकः । भखौ भरितम् (भृत्म्)| सारी शारिका । वींव्यौ वेष्टितम् । चामाचेड च्र्म्च्त्त्का। दाधौ दग्धम् । वागुलि व्ल्गुलिका। वीध्यौ विद्धम् । आडि आदिः । फाडियौ पाटितम् । पारेवौ पाराप्त्ः। छेदियौ छेदितम् । तीतिर तित्तिरिः। लाधौ लब्धम् । माछलौ मत्स्यः । पठावियौ प्रस्थापितम् । तन्तुऔ तन्तुः । कामण कार्मणम् । काछबौ कच्छपः । सांकडौ संकटम् । दादुर द्र्दुर्ः। उच्छव उत्सवः । जनम जन्म । मेलौ मेलकः । Page #32 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकर विधन विघ्न्ः। परिचौ परिचयः । काज कार्यम् । ऊपरि उपरि । आगै अग्र्त्ः। सांप्रत सांप्रतम् । अरिहंतभणी नमो अर्हते नमः । सद्दहियौ अद्धितम् । वांकौ वक्रम् । कुंपल कुड्मलम् । मणसिल mnHshilaa। सुमिणौ स्वप्नः । पीहर पितृगृहम् । आलौ आर्द्रम् । सिढिल शिथिलम् । करीस क्रीस्स्ः। गुहिरौ गम्भीरम् । विहूणौ विहीनः । पीठ पीठम् । मौर मुकुरम् । गरुयौ गुरुकम् । भिंगार भृन्ग्गार्ः। वींट वृन्तम् । सिंगार shRnggaarH। रिणौ ऋणम् । गारवौ गौरवम् । गौरवान गौरं गौरवर्णं c। सांकलौ शृङ्खलम् । छांह छाया । नीमी नीवी। झीणौ क्षीणम् । खोडौ वो(क्षौः) त्त्क्ः। जट्ट जत्तः । भसम भस्म । दाहिणौ दक्षिणः । कोहली कूस्स्मान्न्द्दी। सलाह श्लाघा । हलुऔ लघुकः । सीप shuktiH। मैलौ मलिनम् । छोति छुप्तिः। अछूतौ अच्छुप्तः । हेठइ अध्ः। तुम्ह केरौ युष्मदीयः । अम्ह केरौ अस्मदीयः । एकलौ एकः (ekkH)| navalau नवः । पीलौ पीतम् । काठौ गाढम् । जेवडौ यावान् । तेवडौ तावान् । वीच व्र्म्। वहिलौ शीघ्रम् । झगडौ झगटकः । कोड कौतुक्म्। जुआ जुआ पृथक् पृथक् । समधात स्म्धातुः। गीत धातै गायौ गीतं धातुना गीतम् । आगै वाघ अग्रे व्याघ्रः । पाछइ दोतडि pshcaadustttii। वरतरकाटिवौ वरत्राकर्तनम् । सड्यौ शटितम् । मांडी मण्डिका । लापसी lpnshriiH। गुलमंडा गुद्द्म्न्न्द्द्का। वीनती विज्ञ्य्प्तिः। Page #33 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत कञ्चोलौ क्चोल्क्ः। बीह बिभीषिका । डोइलौ दारुहस्तकः । तलार तलारक्षः । कुघाट कुघात्त्ः। सेल शल्यः । कावडि कावाकृतिः । साल शल्यम् । चूकौ चुक्कितः । चूणि चून्निः। आरती आरात्रिकम् । फाटौ स्फाटितम् । मंगलेवौ mnggldiipkH। गोफणि गोफ्न्नी। धत्तूरियौ ध्त्त्रित्ः। ओठी औष्ट्रिकः । बूंब बुम्बा। कापडी कार्पटिकः । सार सारा । विसोआ विंशोपकाः । गलणौ गलनकम् । सींगडी शृङ्गिका । दंतसूकट dntshkttH। चाकी चक्रिका । खीचडौ क्स्सिप्र्च्त्त्ः। चकरडी चक्रिका । राब र्ब्बा। दोहणी दोहिनी। कणहतौ कणभक्तम् । पूत्रेलौ पुत्रकः । वेगौ वेगवान् । गूजर गूर्जरः । ऊधारै उद्धार्के। गूजरी गूर्ज्री। वाहरू व्याहारकः । नाथियौ नस्तितः । हेडाऊ हेडावित्तः । अखाडौ अक्षपाटकः । धरणइ ध्र्न्न्के। दाणमंडही दानमण्डपिका । कूचौ कूर्चकः । मूली मूलिका। पोटली पोट्टलिका । सूली shuulikaa। पोटलिया पोलिकाः। ध्रुवौ ध्रुवकः । नीसाण निःखान्ः। मढी म्त्थिका। कांठलौ knntthkH। भमरडौ भ्रमरकः । पाहरू प्राहरिकः । गोमूत्री गोमूत्रिका । पीठी पिष्टिका । पूलौ पूल्क्ः। अखत्र अक्षत्रम् । पुडौ पुटकः । ओण्लग अव्ल्गा। दाणौ दानकः । संधूख्यौ संधुक्षितः । सींगौ शृङ्गकम् । पहुरै प्र्ह्र्के। किवाडी कपाटिका । लालि लल्लिः । कांबडी कंबाष्ठिका । किलकिलाट किलकिलायितम् । सौणी शकुनिकः । Page #34 -------------------------------------------------------------------------- ________________ पावटौ पादावर्त्तः । गदहिला गर्दभिल्लाः । लात लत्ता । सेरी सेरिका । सीरवी सीरपतिः । नाहर नाखरः । रोझ रोधः । आखलौ आस्खलकः । निएरस् निश्रावः । डहर दहरः । मुजल मुखजलम् । महुआल मधुजालम् । सिलावट शिलावर्तकः । जाडौ जाड्यम् । मुखास मुखास्या । दंतूसल दन्तमुसलः । रती रक्तिका । बीयर बीजकः । अंको अंकुटकः । लट्टूला वडी टिः । धणिया धनीयम् । कहाणी कथानिका । खटमल खट्टामल्लः । भडिथ भडित्रम् । डाकर डात्कारः । लडी लिण्डिका । पाणी पानीयम् । पाण पानम् । जडी जटी, जटिका । सीअल शीतलिका । पाइणि पद्मिनी । पमोडी पद्मकर्कटी u0ra0 3 उक्तिरत्नाकर वही वहिका । पान्हौ प्रस्नवः । आलावौ आलापकः । अद्देसौ उद्देशकः । रांजणी रक्तचन्दनम् । खीरणी क्षीरिका । पतंग पत्र पतङ्गं वा । कुंभट कुजकण्टकः । अस्स् बटिकः, बिभेदको वा । ', धामण धर्मणः । लेसूडौ लेखशाटकः । गोखरू गोक्षुरः । कांडी कण्डी । भांखडी भक्षटः । marUau मरुबकः । एलियर ऐलेयम् । बेल बेला । खरडी खरकाष्ठका । देवल देवताली । का सुंदर कासमर्दः । संद स्यन्दः । बीजाबोल बीजकबोलः । सातपरिया सप्तपर्यायनः । पवित्री पवित्रकम् । मुहछण मुखक्षणः । हाक हक्का । हासी हासिका । नवारसौ नवायसम् । चील्हसाग चिल्लीशाकम् । पाइली पल्ली । कुंभी कुंभिका । कंसाल कंसालः । त्राकडील तुलावेलकः । 17 Page #35 -------------------------------------------------------------------------- ________________ पण्डितप्रघर-श्रीसाधुसुन्दरगणि-कृत कुंपी कुम्पिका। सीलौ आहार वाइलौ हवै कचोलर कचोलकम् । शीतल आहारो वातलो भवति । कांगौ कगः । वाछडौ गाइ धायौ ग्वालेर गोपालगिरिः । वत्सको गां धावितवान् । घिसि घृष्टिः । पात्रांरौ काप पात्राणां क्ल्प्ः। परसु परश्वः । मूठौ मुष्टः । जमवारौ जन्मवारकः । रूठौ रुष्टः गिलगिली गिलगिलिका तूठौ तुष्टः । बकोर ब्क्रिका। राखडी र्क्स्सात्तिका। खयर वडी खदिरवटिका । काकरौ कर्करः । धनागरौ धान्यनागरम् । संदेसौ संदेशकः । काकडीरौ गिर कर्कट्या गिरः । सोनारौ मणियौ सुवर्णस्य मणिकः । कोरियौ पात्रौ कोरितं पात्रम् । विरूयौ विरूपकम् । कोरिवल कोरवणम् । संथारौ संस्तारकः । मुंहाली सुकुमारिका । पहिलौ आपै पछइ बापै चीठी चीस्स्त्थिका। प्रथममात्मनः पश्चाप्पस्य । वरसोला वर्षोपलः । दसेआगलौ दशभिरर्गलः । तको आयौ तकः आगतः । गादी ग्ब्दिका। तका मुहपती तका मुखपोतिका । धीया न पुत्ता धीदा न पुत्रः । दाम करै काम द्रम्मः करोति कर्म । चाथ(pra0 वाघ)रि च(pra0 व )स्तरी । गहिलौ घणुं उतावलौ हवै तूणियौ कापडौ तूर्णितं कर्पटम् । पहिलो धनमुत्तालो भवति । अढारै नात्रा अष्टादशनात्रकाणि । आगी वीझाई अग्निर्विध्यातः । नहरणी नखहरणी, नखरदनिका वा । गुल गुलियौ गुडो गुल्यः । नखांरौ समारिवौ नखानां समारणं साकर मीठी शर्करा मिष्टा । समारचनं वा। आखा त्रीज अक्षततृतीया । सांजौ मात्राविना निरोध न क्रि। भाउ बीज भ्रातृद्वितीया । संयतो मात्रकं विना निरोध न करोति । दीवाली दीपालिका । केलि क्द्ली। होली होलिका। केला कदलीफलानि । आंबैरा मौरा आम्रस्य मयूराः । चवलारी फली चपलकानां फल्यः । लेसाल लेखशाला । धोवणी धावनिका । पोसाल पोषधशाला जयणा य्त्ना। थांपणि स्थापनिका । Page #36 -------------------------------------------------------------------------- ________________ . उक्तिरत्नाकर बाउची बाकुची । घर गृहं घरो वा। ओवौ अपवर क्ः। अंतेउरी अन्तःपुरिका । पातली लोवडी प्रतला लोम्प्त्ती। ऊतारणौ अवतारणकम् । तंबोली ताम्बूलिकः । गांधी गान्धिकः । तेली तैलिकः । हेवौ हेवाकः । मिठाई मृस्स्त्तादिका। सुंखडी सुखादिका। ऊभौ ऊर्द्ध्ः। बैठौ उपविष्टः । तंबोल बीडौ ताम्बूलबीटकम् । आलजाल बोलै आलजालं ब्रवीति । सीकारा मूकै सीत्कारान् मुञ्चति । पोईस पूतिकेशः । छानौ छ्न्न्ः। परताति परतप्तिः । राइणि राजाद्नी। कुंअरि कुमारी। गिलो ग्द्दूची। आंबारी कातली आम्रकर्त्तलिका । / पुहुंक पृथुकम् । पहुआ पृथुकाः। टांक टङ्कः । मासौ मास्स्क्ः। आक अर्कः । नींबू निम्बुकः । सिरघू शिग्गुः । छीकौ शिक्यम् । थूणी स्थून्नी। थांभौ स्तम्भः । सीविवौ सीवनम् । सांडसौ संदंशः । मणिआर मणिकारः । आंबिली आम्लिकी। गाडी ग्न्त्री। डांस dNshH। मसौ मशकः । अरडसर अटरूषः । मोरसिखा myuurshikhaa। महुलेठी मधुयष्टिः । अरीठौ अरिष्टः । ल्हसण lshunH। गाजर गृञ्जनम् । किरातौ किरातः । जीवापोता पुत्रजीवकः । थूथौ तुच्छम् । दीवडी दृतिः । भांगरौ भृन्ग्ग्राज्ः। अतिविस अतिविस्सा। धाणी धानाः । सातू सक्तवः । धररी जाली गृहस्य जालिका । गौख गवाक्षः । बाण संधियौ बाणः सन्धितः । ऊंचउ ऊछालियौ उच्चमुच्छालितः । फलहौ फलिहकः । झाड झात्त्ः। सूआर सूपकारः । रसोई र्स्व्ती। सोनाररी मूस सुवर्णकारस्य मूस्सा॥ कुंभार हांडी घडै कुम्भकारो हण्डिका घटयति । Page #37 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत सांखडि संखडिः संस्कृतिर्वा । दीह दिवसः । वीवाहपगरण विवाहप्रकरणम् । राति रात्रिः । पढमाली प्र्थ्मालिका। वरसात वर्षारात्रः । कोठार कोष्ठागारम् । रखवालौ र्क्स्स्पाल्ः। भंडार भाण्डागारम् । वासौ vaaskH। arahaTa arghttttH| कोठौ कोष्ठकः । घरटी घ्रित्त्त्तिका। ओही वीट उपधिबेण्टलिका, घरट घ्र्त्त्त्त्ः। उपधिवेष्टिका वा। चमार चर्मकारः । वेसाघाडौ veshyaapaattkH। वाणही उपानत् । दंडाउंछणौ दण्डकपुञ्छनम् । सूपडौ सूर्पकम् । घीरी तरी मृतस्य तरिका । चालणी चाल्नी। ऊकुडौ उत्कुत्तुक्ः। नीसा मिश्रा । ऊकडू (pra0) उत्कुटकः । लोढौ lossttkH। गिलोई गिरोलिका । ढल द्लिः। गोआडैरौ खात्र गोवाटकस्य क्षात्रम् । नीसरणी निःश्रेणिः । पडजीभी प्रतिजिह्वा । पोली पोलिका। फोडी स्फोत्तिका। पूडा पूप्काः। आजिकाल्हि जतियारौ घण ठाणौ वडी व्त्तिका। / छई अद्यकल्ले यतीनां ध्न्स्थान्क्म्स्ति। वडा वटकाः । दयामणौ दयामनकः । लाडू लड्डुकाः । निसूग निःशूकः । खाजा खाद्यकानि । ससूग सशूकः । ऊकरडी उत्कुरुत्तिका। निद्धंधस निर्द्धन्धसः । दुक्खइ करालियौ दुःखेन करालितः । भाणौ भाजनम् । साधुसंघाडौ साधुसंघाटकः । / थाल स्थालम् । त्रेगति (डि ) त्रिकाष्टिका । थाली स्थालिका। तेरइ काठिया त्रयोदश काष्टिकाः । रांधणौ रन्धनम् । सूतौ घोरै सुप्तो घोरयति । कातती क्र्त्त्न्ती। सीयालौ shiitkaalH। पीजती पिन्य्ज्ञ्ती। उन्हालौ उष्णकालः । पीसती पिण्स्स्न्ती। घडियालौ घटिकालयः । मूंदडी मुद्रिका । घडी घ्त्तिका। सांकली स्ण्क्लिका। पहर प्र्ह्र्ः। सरसवेल सर्षपतैलम् । Page #38 -------------------------------------------------------------------------- ________________ उक्तिरनाकर अलसिवेल अतसीतैलम् । पमार प्र्मार्ः। जावेल जात्यतैलम् । सोलंकी चौलुक्यः । कडुछी क्त्तुच्छ्किका। पोरवाड प्राग्वाटः । कडुछौ कटुच्छकः । भाट भट्टः । उवाणौ ठाण उद्वानं स्थानम् । ऊड उडः । चेलौ कहियै घेणू गाइ चेल्लकः कथ्यते ओंड ओड्डूः । धेनुः । थूभ स्तूपम् । वाउलि वातोली। थडौ स्थलकम् । लूणकयरा लवणकरीराणि । रूंख रुक्षः (वृक्षः ?) पाउंछणौ पादपुन्छनकम् । वाडी वात्तिका। ओघौ ओघः । देवदत्त अधूरौ पूरिसइ निसेजा निषद्या । देवदत्तः अद्धं पूरयिष्यति । चोलवटौ चोलपट्टः । आठौ अष्टकः । / पछेवडी प्र्च्छाद्प्त्ती। लेव लेपः । पडघौ पतवहम् । चूंटौ घट्टकः । वींटणौ वेष्टनकम् । आंबाफाड आम्रपाली । कीटी कित्त्त्तिका। पूगीफाड पूगीफ्ल्फाली। वानी व्र्न्निका। गवाणि गवादनी । वानगी व्र्न्निका। रूतौ रुप्तः । पलीवणौ प्रदीपनकम् । कुपियौ कुपितः । राजवी राज्बीजी। ऊग्रहणी उध्न्निका। काज नीवडियौ कार्य निर्वटितम् । छींडी ख्न्न्द्दी। जोगवटौ योगपः । पुत्रि जायै वधामणौ नवकारवाली नमस्कारमालिका । ___ पुत्रे जाते वर्द्धमानकम् । जपमाली जपमालिका । घूघुरौ धुर्धरः । ऊछीनौ उच्छिन्नम् । सेई सेतिका। खत उपरि खार दीधौ मुंडौ मुण्डकः । ___ क्षतस्योपरि क्षारो दत्तः । कूटणौ कुट्टनम् । कडू कटुकम् । पीटणौ पिट्टनम् । निसोत niHshrotH। दीवाकाणौ दीपकाणः । वज व्चा। फरलौ फरलः । तज त्वक् । कोटवाल कोत्त्त्त्पाल्ः। राठऊड रास्स्त्त्र्कूत्त्ः। ऊघाडिवौ उद्घाटनम् । Page #39 -------------------------------------------------------------------------- ________________ दादर दर्दरः । पण्डितप्रवर श्रीसाधुसुन्दरगणि- कृत गुलपापडी गुद्द्प्र्प्त्तिका। साथ सार्थः । गुलधाणी गुद्द्धानाः। पह पथः । वलौ वलकः । माजणौ मजनम् । पीढी पीत्थी। जुवान युवान्ः। छाजौ छाद्यकम् । पोथौ पुस्त्क्म्। देहरै आमलसारौ त्रापर trpH। देवगृहे आमलसारकः । रांपी र्म्पा। गजथर गजस्तरः । वेढिमी वेष्टिमा । साभरमती साभ्रमती नदी । करंबौ करम्बः । जउणा य्मुना। खेडौ खेत्त्क्ः। पारस पाहाण स्पर्शपाषाणः । पाद्र पदम् । चित्रावेलि चित्र्क्व्ल्ली। सीर सिरा। गदगदवचन गद्गदवचनम् । पांजरौ पञ्जरः । मणमणौ मन्मनः । दोरौ दवरकः दोरो वा । छीतर छित्वरः । जाजरौ ज्र्ज्र्ः। चोरै खात्र पाड्यौ झालरि झल्लरिका । चौरेण खात्रं पातितम् । मरमरसबद mrmrshbdH। मादल म्र्द्ल्ः। तमक तमकः । बाउल ब्ब्बूल्ः। राजान राजानकः । हीडि हिन्न्द्दिः। रोहीडौ रोहीतकः । कडणि कटिनिः । नारिंग रूंख नारङ्ग रु(वृ? )क्स्स्ः। पापड प्र्प्त्त्ः। धींगौ dhiiNgH। कारटौ कारटकम् । अनाड अनाट: / कारटियौ कार्त्तिक्ः। ऊकरडौ उत्कुरुत्त्ः। धड धटः । अखोड अक्स्सोत्त्ः। खण क्षणः । भांड भ्न्न्द्द्ः। डहरौ दहरः । चोरडौ चोर्त्त्ः। पींडार पिण्डारः । लौडौ लकुटः । खारौ क्षारम् । चीकणौ चिकणः । खप्पर खर्परम् । मायौ मातः । खापरौ खपरः । गाह गाथा । चरू चरुः । सीथ सिक्थः । गात्री गात्रिका। Page #40 -------------------------------------------------------------------------- ________________ चीखल चिखलः । पाटौ पट्टः । राजारौ पटौ राज्ञः पट्टः । खाली खिल्ली (pra0 खल्ली ) / ताल तलः । गोल गोलकः । 'वाउल वातूलः । भलि भृमलः, भ्रमि । कमलौ कामलः । हींगवणि हिपर्णी । आरति अतिः । नीठि निष्ठा । धूआ ध्रुवा । धू धुत्रः । माणी मानिका । नीक नीका' / कणी कणिका । मजीठ मञ्जिष्ठा । ऊन ऊर्णा । प्रतीठ प्रतिष्ठा । पाज पद्या । सेस शेषा 1 उतिरत्नाकर वेठि विष्टिः । गिरठि गृष्टिः । काणि कानिः । पासा केवली पाशककेवली । संधूखण संधुक्षणम् । नाणौ नाणकम् । गाण पिंगाणम् । पिंगाणी पिङ्गाणिका । सयर वलि शरीरे वलिः । कुढि कुष्ठी । कुट्ट कुट्टी । हुडुक हुडुकः । मोगर मुद्गरम् । अंकोल अङ्कोठः । वाटि वत्तिः । आखर अक्षतः । आखा अक्षताः । आबू अर्बुदः । खीरणी क्षीरिणी । क्यार केदारः । दी मंदिर द्वीपमन्दिरः । पुडर पुटः । पडल पटलम् । कांद कन्दः । डोडी दोडी । ईसा । भालि भलिः । पालि पछि । चाचरि चचरिः । खली खलिः । तूली तुलि: / फूटी काकडी स्फुटिकर्कटी । कांबी कम्बिः । प्रत्यन्तरे टिप्पनकम् -1 हस्तपादावमर्दनो रोगः । 2 सारिणिः । काठीहारौ काष्ठाहारकः । ह्रींडिया हिण्डिकाः । राउलौ राजकुलम् । वाटली वलिका । थली स्थली । सालवी शालापतिः । 23 Page #41 -------------------------------------------------------------------------- ________________ 24 जो यौटकम् । अणहारौ अनुहारः । आंक अङ्कः । कोडिका भाडस् कोटिटंका भाटकम् । रांक रङ्कः । साग शाकम् । हरी हरितकम् । सूग शूका । वधूवर पुंखिय वधूवरं पुंखितम् । सिघ शिखा । गूंद गोन्दः । खजूर खर्जूरम् । खजूर खर्जूरकः । राई राजि: / सांन सञ्ज्ञा । पण्डितप्रवर श्री साधुसुन्दरगणि-: आटौ अट्टः । चून चूर्णम् । चूनौ चूर्णकः । कुंकुम् । कूड कूटम् । व्रणरौ पाटड व्रणस्य पट्टः । सिलापट शिलापट्ट: / मांचैरी वडी मञ्चकस्य वटी । वाटभोजन वाटभोजनम् । वाड वृतिः । कूआकंठइ कूपकण्ठे । तपरी काष्ठा तपसः काष्ठा । कुंढगोठि कुण्ठगोष्टी । कुंठसस्त्र कुण्ठं शस्त्रम् । कोठ असुद्ध कोष्ठः अशुद्धः । निवाय कोठौ निर्वातः कोष्ठः । नीठ किरे निष्ठया कृतः । भली निष्टा भव्यनिष्ठा । -कृत छट्ठीलिखित षष्टीलिखितम् । तापसरी कुण्डी तापसस्य कुण्डी । तीरथै कुंड तीर्थे कुण्डः । खंडी थाली खण्डी स्थाली । खांड गोधड खंडो गोधवः I पिण्डखजूर पिण्डीखर्जूरम् । प्रसादरा खण प्रासादस्य क्षणाः । कुंभी पर थांभर कुम्भ्या उपरि स्तम्भः । बस्तुरी वाणि वस्तुनो वाणिः । जायौ पूत जातः पुत्रः । रातौ रक्तः । विरत विरक्तः । लोकांरी सोइ लोकानां श्रुतिर्वाता । वस्त्रगांठ वस्त्रग्रन्थिः । गलगांठी गलग्रन्थयः । मांदौ मन्दः । रांध धान रन्ध्यं धान्यम् । गंगेटी गङ्गेष्टिका । गाभरू गर्भरूपम् । वाछरू वत्सरूपाणि । वाछडा वत्सकाः । ठाणौ स्थानकम् । वणी वनी, खं वनम् । कांसीवाज कांस्यवाद्यम् । सीख शिक्षा । छुरौ छुरः । खुरज क्षुरः । कुंभारर चाक कुम्भकारस्य चक्रम् । औतोस् काम्पिल्यम् । टार टारः । धानघरी तरी धान्यघृतस्य तरी अवस्था । सापर दर सर्पस्य दरः डर दरः । Page #42 -------------------------------------------------------------------------- ________________ 25 उक्तिरत्नाकर नेत्रौ नेत्रम् । देहरैरौ निकरौ देवगृह स्य निकरः । सीहरी फाल सिंहस्य फालः । वालर काकडी वल्लूरकर्कटी । फालरौ परिधान फालस्य परिधानम् । कुचेल कुचेलः । घररा वला गृहस्य वलयः । पुष्फपडली पुष्पपटली । रूखौ रूक्षम् । मयणहल मदनफलम् । पास पार्श्वम् । खडगरौ पडीआर खड्गस्य प्रत्याकारः । खाटकी खट्टिकः । वाहर व्याह्रा। हाटडी हट्टिका । वाहरू व्याहरिकः । माथै खोल मस्तके खोलकः । गुणणी गुणनिका । सेजगंडुआ शय्यागण्डकाः । / घाघर नदी घर्धरिका नदी । धणिया ओसड धनिका ओषधम् । चउपउ चतुष्पदम् । घरधणियाणी गृहधनिका । छीकणी छिकिका । पाडौ पाटकः । कसी कषीका, कशी वा। साथियौ खस्तिकः । कुसि kushaa। भस्मसूत भस्मसूतकम् । समि कियौ समीकृतः । सूआ सूचकाः । सिम कियौ सिमीक्ः। बीजी भूमि द्वितीया भूमिका । पालणौ पालनकम् । भूमिका रचना । परचूरणि लेखौ प्रचूर्णि लेख्यकम् । काकीडौ कर्किडः, काकपिण्डः । बावनौ चंदन द्विपञ्चाशकं चन्दनम् । दोहडौ द्रोहाटः । पादरियौ पाद्रिकः । चीपिडौ चिपिटः । गामडिउ ग्रामटिकः । गायारौ चरौ गवां चरणम् । धूणियौ धूनितम् । मकनौ हाथी मत्कुणो ह्स्ती। कुरुटतौ कुरुटन् , कुरुट धातुः । करमदौ करमर्दकः । रुलियौ रुलितः, रुल धातुः । घूधुरी घूघुरी। खेलणौ खेलनकम् । तिल पील्या तिलाः पीद्दिताः। क्रयाणारी भरणी क्रयाणकानां भ्र्न्निका। गलहथौ गलहस्तः । वलतौ वलन् । गामरौ गोयरौ ग्रामस्य गोचरः । ऊवलतौ उद्वलन् । कुंआरीरी घाघरी कुमार्या घर्घरी । गलहथियौ गलहस्तितः । कुंमारौ सोनौ कुमारं सुवर्णम् । लाहणौ लाभनकम् । कूवडौ कूवरः । हाडफूटि हड्डस्फोटिः । दादुर वाजौ da1रवाद्यम् । झामलौ ध्यामलम् । नांगर नागरम् । नीठियौ निष्ठितम् । Page #43 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत कांठौ कण्ठकः । मासिहाई मातृष्वस्त्रीयः । गोहूंरी थूली गोधूमानां स्थूला। मामौ मामकः । रवऊ रवकः । मामी मामकी । पाजणी प्र्याय्न्निका। पाटूआली पादप्रहारिणी । अंधमूंधपणइ अन्धमुग्धिकया । अरत परत बाप सरीखौ वणवौ वयनम् । __ आकृत्या प्रकृत्या bppsdRshH। पहिस्खौ परिहितम् । अंगीठौ अग्निपीठम् । आधासीसी अर्द्धशीर्षी । ऊघड दूघडौ उद्घटदुर्घटम् । काकडासींगी कर्कट शृङ्गिका । चीफाड चित्त्स्फोत्त्क्ः। नासिवा करतौ नष्टुं कुर्वन् । निलखणौ निर्लक्षणः । मेथीरा लाडू मेथ्या लड्डुकानि । अही' अधेनुकम् । पीपलरी पीपी पिप्पलस्य पिप्पका । उपरि ठाई उप्रिस्थायी। विहाणौ विभातम् । कांकसी क्चाक्र्स्स्न्नी। बहिरौ बधिरः । हथीयार ह्स्ताधार्ः। सिरीस shiriissH। कौसीसौ कपिशीर्षकम् । फूटरौ स्फुटतरः । मुखामुखि मुखामुख्यता । जानीवासौ जन्यावासकः । गोगीडौ गोकीटः । ऊधंधलु उद्धूलिकम् । ओण्लौ उपाल्य्ः। उसीआलु अस्पृष्टालयम् । नीकौ निष्कः । बूंघटौ अवगुण्ठनम् । कल्होडौ कलभोत्कटः । आहर जाहर एहिरे याहिरा । आलीगारौ अलीककारः । चांद्रिणु चन्द्रिकालयम् । पाटू पादधातः । धणीवौ धन्यवयाः । दीवी दीपिका । नीखणियामौ निःक्षणकर्मा । भंजवाड भङ्गपातः । मेराईउ मेरायकम् । पडाई प्ताकिका। वादलौ वारिदपटलम् । पेलावेलि प्रेराप्रेरि। अभोखौ अभ्युक्षणम् । वियारियौ विप्रतारितः । ओण्लखौ उद्कोद्न्य्च्न्ः। छेतरियौ छलान्तरितः । पछोकडौ पश्चादोकः । दडबडाइड द्रवकघातितः । उपवासीउ उपोषितः । खाजहलौ खाद्यफलम् । पोसहथौ पोषधस्थः । पीजहलौ पेयफलम् । हियाविउ~ हृदयार्पितम् । वाउलौ वार्ताल्य्ः। फुईहाई पितृष्वस्त्रीयः । ऊजाणी उद्यानिका । Page #44 -------------------------------------------------------------------------- ________________ 27 उक्तिरत्नाकर भोगल भुजार्ग्ला। ताहरुं त्वदीयम् । मेहरू महत्तरः । माहरूं मदीयम् । देखाविखि दृस्स्त्तापेक्स्सा। तुम्हारु युष्मदीयम् । वरांसियौ विपर्यस्तः । अम्हारं अस्मदीयम् । आज अद्य । किसौ कीदृशः । काल्हि क्ल्ये। जिसौ यादृशः । परम परे द्यविः । तिसौ तादृशः । अरीम अपरेयुः । अन्यस्मिन्नहनि । इसौ iidRshH। __ अन्येयुः । अनेसौ anyaadRshH। आजूणौ अद्यतनम् । अम्हसरीषौ asmaadRshH। काल्हूणौ कल्यतनम् , ह्यस्तनम् । तूंसरीषौ त्वादृशः । हिवडां इदानीम् । मूंसरीषौ मादृशः । अहुण अधुना। तुम्हसरीषौ युष्मादृशः । हिवडांगें आधुनिकम् । जेतलुं यावन्मात्रम् । मुहिया मुधा । तेतलुं तावन्मात्रम् । जिम यथा । एतलु एतावन्मात्रम् , इयन्मात्रम् । तिम तथा । केतलुं कियन्मात्रम् । जां यावत् । औरहुं अर्वाक् । तां तावत् । परहौ परतः । एकवार एकदा । बाहिरि बहिः, बाह्ये । सवैवार स्र्व्दा। एकपरि एकधा । जहियै य्दा। बिडंपरि द्विधा। तहियै तदा, तदानीम् । इत्यादि। कहियै क्दा। अनेरीवार अन्य्दा। 'जडपणौ' इत्यादी भावे त-त्वौ किहां कुत्र, के। यण वा । जडता, जडत्वं, जिहां यत्र । जाड्यम् । तिहां तत्र । अहुण ऐषमः, परुः परुत् । इहां अत्र । एक एकत्वसंख्यायामित्येकः । अनेतई अन्यत्र । __ 'tIzolI'ti क्ः। सगलै सर्वत्र । बि द्वौ पुमांसी, स्त्रियौ, कुले च । झटकै झटिति । दौढ यद्धः । जूउ युतः । अढी अर्द्ध्तृतीय्ः। Page #45 -------------------------------------------------------------------------- ________________ 28 त्रिण्ह त्रयः, तिस्रः, त्रीणि, पुमांसः, स्त्रियः, कुलानि वा । 'उभेर्द्वत्री' वेत्यनेन 'उभ पूरणे' इत्यस्मादिः प्रत्ययोस्स्य च दूत्रे - त्यादेशौ । पण्डितप्रवर श्री साधुसुन्दरगणि कृत - चारि चत्वारः, चतस्रः, चत्वारि । 'चतेरुर्' इत्यनेन 'चतेग् याचने' इत्यस्मादुप्रत्ययः । पांच पञ्च 'पचुङ् व्यक्तीकरणे' 'उक्षि- तक्षी' त्यन् प्रत्ययः । छ षट् 'सहेः षष् च' इत्यनेन 'पहि मर्षणे' इत्यस्मात् किपू, षष् चास्यादेशः । सात सप्त 'षप्यशौटिभ्यां तन्' इत्यनेन 'p समवायें' इत्यस्मात्तन् प्रत्ययः । आठ अष्ट 'अशौटि व्याप्तौ' इत्यस्मात् 'षप्यशौटिभ्यां तन् इत्यनेन तन् प्रत्ययः । नव निधान, नव निधानानि, 'णुक स्तुती' इत्यस्मात् 'उक्षितक्षी' त्यन् । दस दश्यन्ते दश । 'लूप्यूवृषी' ति किदन् । इग्यारै एकादश । बाहर द्वादश । तेरह त्रयोदश । चौद चतुर्दश । वीस द्वौ दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य विंशतिः । 'विंशत्यादय' इत्यनेन द्वेर्दशदर्थे विभावः । शतिश्च प्रत्ययः । सारे एकविंशतिः । बावीस द्वाविंशतिः । वीस त्रयोविंशतिः । चउवीस चतुर्विंशतिः । पंचवीस पञ्चविंशतिः । छावीस षड्विंशतिः । सत्तावीस सप्तविंशतिः । अट्ठावीस अष्टाविंशतिः । इगुणत्रीस एकोनत्रिंशत् । त्रीस त्रयोदशतो' मानमेषां संख्येयानामस्य वा संख्यानस्य त्रिंशत् । 'विंशत्यादयः' इत्यनेन त्रेत्रिन् भावः । शश्च प्रत्ययः । एकत्रीस एकत्रिंशत् । बत्रीस द्वात्रिंशत् । तेत्रीस त्रयस्त्रिंशत् । चउत्रीस चतुस्त्रिंशत् । परंत्रीस पञ्चत्रिंशत् । छत्रीस षत्रिंशत् । समंत्रीस सप्तत्रिंशत् । अठत्रीस अष्टात्रिंशत् । इगुण चालीस एकोनचत्वारिंशत् । चालीस चत्वारो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य चत्वारिंशत् । 'विंशत्यादयः' इत्यनेन चतुरश्चत्वारि भावः शच प्रत्ययः । पनर पश्चदश । सोल षोडश । सतर सप्तदश । अदार अष्टादश । इगुणवीस एकोनविंशतिः । 1 त्रयो दशतः = त्रिवारदशतः = वारत्रयदशतः, इति भावः । Page #46 -------------------------------------------------------------------------- ________________ 2 उतिरत्नाकर इगतालीस एकचत्वारिंशत् । सतसठि सप्तषष्टिः । बयालीस द्विचत्वारिंशत् । / अडसठि अष्टषष्टिः । त्रतालीस त्रिचत्वारिंशत् । इगुणहत्तरि एकोन्स्प्त्तिः। चउमालीस चतुश्चत्वारिंशत् । सत्तरि सप्त दशतोमानमेषां संख्येपचतालीस पञ्चचत्वारिंशत् । यानामस्य वा संख्यानस्य छयालीस षट्चत्वारिंशत् । सप्ततिः । 'विंशत्यादयः' इत्यसैतालीस सप्तचत्वारिंशत् । नेन सप्तनस्तिः । अठतालीस अष्टचत्वारिंशत् । इगहत्तरि एक्स्प्त्तिः। इगुणपचास एकोनपश्चाशत् । बिहत्तरि द्विस्प्त्तिः। पचास पञ्च दशतो मानमेषां त्रिहत्तरि त्रिस्प्त्तिः। संख्येयानामस्य बा संख्या- चौहत्तरि चतुःसप्ततिः । नस्य पञ्चाशत्, 'विंशत्या- पंचहत्तरि pshcspttiH। दयः' इत्यनेन शत्प्रत्ययः, छहत्तरि स्स्त्त्स्प्त्तिः। पश्चन आत्वं च । सतहत्तरि स्प्त्स्प्त्तिः। इकावन एकपञ्चाशत् । अठहत्सरि अस्स्त्त्स्प्त्तिः। बावन द्विपश्चाशत् । इगुण्यासी ekonaashiitiH। त्रिपन त्रिपश्चाशत् । असी अष्टौ दशतो मानमेषां चौपन चतुष्पश्चाशत् । संख्येयानामस्य वा संख्यापंचावन पञ्चपञ्चाशत् । नस्य अशीतिः, 'विंशत्याछपन षट्पश्चाशत् । दयः' इत्यनेन तिप्रत्ययः, सत्तावन सप्तपञ्चाशत् । अष्टनोऽशी c। अठावन अष्टपश्चाशत् । इक्यासी ekaashiitiH। इगुणसठि एकोनषष्टिः । व्यासी dvyshiitiH। साठि षष्टिः । षट् दशतो व्यासी tryshiitiH। मानमेषां संख्येयानामस्य वा चौरासी cturshiitiH। संख्यानस्य षष्टिः, 'विंशत्या- पंचासी pshcaashiitiH। दयः' इत्यनेन षषस्तिः षश्च । छयासी ssddshiitiH॥ इगसठि एकषष्टिः । सल्यासी सप्ताशीतिः । बासठि द्वास्स्स्स्त्तिः। अव्यासी assttaashiitiH। त्रेसठि त्रिस्स्स्स्त्तिः। नव्यासी नवाशीतिः, एकोननवचउसठि च्तुःस्स्स्स्त्तिः। तिवा। पैसठि पश्चषष्टिः । निऊ नव दशतो भानमेषां संख्येछासठि स्स्त्त्स्स्स्स्त्तिः। __यानामस्य वा संख्यानस्य Page #47 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत नवतिः विंशत्यादयः' इत्यनेन क्तसंख्याशब्दा उत्तरशब्दनवनस्तिः । परा योज्याः । इकाणू एक्न्व्तिः। सहस सहस्रम् । बाणू द्विन्व्तिः। लाख लक्षम् । कोडि कोत्तिः। त्र्याणू त्रिन्व्तिः। बीज द्वितीयः । चौराणू च्तुर्न्व्तिः। त्रीजौ तृतीयः । पंचाणू प्न्य्च्न्व्तिः। चौथौ च्तुर्थ्ः। छिन्नू स्स्न्न्न्न्व्तिः। पांचमौ पञ्चमः । सताणू स्प्त्न्व्तिः। छट्टौ षष्ठः । अठाणू अस्स्त्त्न्व्तिः। सातमर सप्तमः । नवाणू न्व्न्व्तिः। आठमौ अष्टमः । सौ दश दशतो मानमेषां संख्ये नवमौ नवमः । यानामस्य वा संख्यानस्य दसमौ दशमः । शतम् । 'विंशत्यादयः' इत्य इग्यारमौ ekaadshH। नेन दशानां शभावः तश्च बारमौ द्वादशः । प्र्त्य्य्ः। तेरमौ tryodshH। एकोत्तर सौ एकोत्तरं शतम् । चौदमौ चतुर्दशः । बिडोत्तर सौ द्वयुत्तरं शतम् । पनरमौ pnycdshH। तिडोत्तर सौ त्र्युत्तरं शतम् । सोलमौ षोडशः । चौडोत्तर सौ चतुरुत्तरं शतम् , सतरमौ सप्तदशः । इत्यादि नवनवतिं यावत्पूर्वो- अठारमौ अष्टादशः । प्राच्यानां मते-एकादशमः, द्वादशमः, त्रयोदशमः, चतुर्दशमः, पश्चदशमः, षोडशमः, सप्तदशमः, अष्टादशमः, इति सपूर्वपदादपि नन्ताद् मो भ्व्ति। इगुणीसमौ एकोनविंशतितमः, एकोनविंशो वा। वीसमौ विंशतितमः, विंशो वा । एकवीसमौ एकविंशतितमः एकविंशो वा॥ एवं नवनवतिं यावत्सर्वत्र डट-तमटौ पर्यायेण योज्यौ । षष्टिसप्तत्यशीतिनवतिशब्देभ्यः संख्यापूर्वपदेभ्यः संख्यापूरणे तमडेव, न डट् । षष्टितमः, सप्ततितमः, अशीतितमः, न्व्तित्म्ः। सोपपदेभ्यस्तभावपि एकषष्टितमः एकषष्टः, एकसप्ततितमः एकसप्ततः, एकाशीतितमः एकाशीतः, एकनवतितमः एक्न्व्त्ः। Page #48 -------------------------------------------------------------------------- ________________ सौमौ शततमः । सहसमौ सहस्रतमः । लाखमौ लक्षतमः । कोडम कोटितमः । मासमौ दिहाडौ मासतमं दिनम् । इग्यारमी एकादशी, एकादशमी वा । वीसमी विंशतितमी, विंशी वा । त्रिवाय त्रिपादः । चारोली चारकुलिका । धाड धाक । थीणौ घी स्त्यानं घृतम् । आनिसे कोटः । थुड स्थुडम् । उगमुगौ अवाग्मुकः । ईड अण्डकः । ओण्लखाणड उपलक्षणम् । सामाई सामायिकम् । एका सणौ एकासनकम् । व्यासणौ द्व्यासनकम् । आंबिल आचाम्लम् । निवी निर्विकृतम् । पाडिहारू प्रातिहारिकम् । नोहली नवफलिका । राइत राजिकातितम् । केवल के केवलः क । काइका कर्णे का । पच्छिम कि पश्चिमायां कि । अग्गम की अग्रिमायां kI । / gst kulaghu दीरास् अ वृद्धौ कू । मात्र के एकमात्रायां के । बिमात्र के द्विमात्रयोः कै । कानमात को कर्णमात्रयोः को । उतिरक्षाकर 31 आरारर् अत् द्विमात्रकर्णेषु कौ । मस्तक के मस्तक बिन्दौ कं । आगलमींढइ कः अग्रे बिन्दोः कः । पडिवा प्रतिपत् । बीज द्वितीया । तीज तृतीया । चौथि चतुर्थी । पांचमि पञ्चमी । छठि षष्ठी । सातमि सप्तमी । आठमि अष्टमी । नवमि नवमी । दसमि दशमी । अग्यारस एकादशी । बारसि द्वादशी । तेरसि त्रयोदशी । चौदसि चतुर्दशी । पूनम पूर्णिमा । अमावस अमावास्या । जर म्हि यदि कथमपि, चेत् । पछई पश्चात् । पाछिल पाश्चात्यम् । साम्ह संमुखम् । सुगामणौ शूकाजनकम् । परायौ परकीयम् । अजी अद्यापि । तां तथापि । सांझ सन्ध्या । पहुंचउ प्रातिभाव्यम् । चौघडि चतुर्धटिकम् । उसूर उत्सूरः । आधु अर्द्ध: / पूरङ पूर्णः । Page #49 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत उइलौ अर्वाचीनम् । कडिदोरौ क्त्तीद्व्र्क्ः। परलौ पराचीनम् । paga pdH। aUTha अर्द्धचतुर्थः । लीह रेषा । साढापांच सार्द्धपञ्चकम् । हीअउ हृदयम् । काइ कुतः, कस्मात् , किम् वा । थण स्तनौ । दूबलौ दुर्ब्ल्ः। रूं रोम । रलीयामणौ रतिजनकम् । भूहिरौ भूमिगृहम् । उदेगामणौ उद्वेगजनकम् । पाइक पादातिकः । सोहामणौ सौभाग्यवान् । सागडी शकटिकः । अगेवाण अग्रानीक्ः। दडौ क्न्दुक्ः। चौकीवट चतुष्कपट्टः । तलाउ तटाकः । ओण्रीसौ अवघर्षः । बहेडौ द्विघटकम् । सालणौ शालनकम् । चहुंटी च्न्य्चूपुत्तिका। सिली shilaakaa। कावडि क्पोती। पडसाल prtishaalaa। गरढौ ग्तार्ध्व्याः। आंगणौ अङ्गणम् । वेगड विकटशृङ्गः । बारवट द्वार्प्त्त्त्त्ः। पयंतरौ प्रत्यन्तरम् । भारौट भारपट्टः । डोकरौ दोल्त्क्र्ः। खूणौ कोणकम् । सीरामण शीताशनम् । डेहली देह्ली। सौडि संवृतिः । .. भीति भित्तिः । सीरख shiitrkssikaa। टीपणौ टिप्पनकम् । तुलाई तूलिका पाटी पट्टिका । मासी मातृष्वसा । पोथी पुस्तिका। फुई पितृष्वसा । छोह सुधा। भौजाई भ्रातृजाया । भीतरौ अभ्यन्तरम् । बिउणौ द्विगुणम् । चउगठि चतुष्काष्ठिका । तिउणौ त्रिगुणम् । पहिरणौ परिधानम् । चौगुणौ चतुर्गुणम् । आडण अङ्गमण्डनम् । वुहरौ व्यवहा । पांगुरणौ प्रावरणम् । कडब क्न्नाबा। टीलौ तिल्क्ः। दोटी द्विप्त्ती। बहुरखौ बाहुर्क्स्स्क्ः। निद्रालखौ निद्रालक्षः । मुंदडी मुद्रिका। सांडसौ संदंशकः । .. Page #50 -------------------------------------------------------------------------- ________________ भाथडी भस्त्रा खाट मचिका । घामांची घटमञ्चिका । आरती आरात्रिका । पोली प्रतोली । गंभार गर्भागारम् । देउली देवकुलिका । भमती भ्रमावती । सूणहर शयनगृहम् । चाचर चत्वरम् । चौरी चतुरिका । चौसालौ चतुःशालम् । दावा वट उद्वर्त्म । दारिकावाटकः । रान अरण्यम् । बाफ बाष्प: / आधरण आघ्राणं, अधिश्रयणं वा । सेवंती शतपत्रिका । कणयर करवीरः । वेल विच किलः । पाउल पाटला । पुंआड प्रनाटः । जव यवः । कोठीभसे कोष्ठभेदकः । मांडा भण्डका । साकुली शष्कुली । वालहली वफलिका । खीच क्षिप्रः । खीचडी चिटिका । खारिक खाधारिका । टोपर टोपपरः । काढर काथः । तंगोटी तंगपटी । साथरौ स्रस्तरः । u0ra0 5 afrater मांची मञ्चिका । नही नखिका । वईंगणु वृन्ताकम् । हलद हरिद्रा । आदौ आर्द्रकम् । चौरसौ चतुरस्रः । धोयण धावनम् । मोकल मुत्कलः । पिहुलौ पृथुलः । गाडरि गड्डरी । जुआरि युगन्धरी । पूअरौ पूतरकः । भैरव भैरवी । भीखारी भिक्षाचरः । दांतिल दन्तुरः । खोडौ खोडः । मातर मत्तः । दोसी दौयकः । सांबलौ शम्बलम् । प्राहुणौ प्राघुणः । लाज लज्जा । पजूसण पर्युषणा । चउमास चतुर्मासकम् । अठाही अष्टाहिका । पाखखमण पक्षक्षपणम् । पोरसी पौरुषी । नवकारसी नमस्कारसहितम् । पचखाण प्रत्याख्यानम् । पडिकमणौ प्रतिक्रमणम् । पडिलेहण प्रतिलेखना । बांदण वन्दनकम् । खामणौ क्षामणकम् । कासग कायोत्सर्गः । खमासण क्षमाश्रमणम् । 33 Page #51 -------------------------------------------------------------------------- ________________ 34 वखाण व्याख्यानम् । परंजणी प्रमार्जनिका । पण्डितप्रवर श्री साधुसुन्दरगणि-कृत कम (व)ली कपरिका, कपलिका वा । ठवणी स्थापनी । पायठवणौ पात्रस्थापनकम् । गोछड गोच्छकम् । पाय केसरी पात्र केशरिका । पडलौ पटलकम् । रयताणौ रजस्त्राणम् । त्रिपण तर्पणम् । कडहटर कटाहटकम् । लेखणि लेखनी । मसीजण मषी भाजनम् । देर्स् वेधकम् । दांडी दण्डिका । आचार्यांस आचार्यमिश्राः । उपाध्यायांस उपाध्यायमिश्राः । वणारिस वाचनाचार्यः । पंड्यांस पण्डितमिश्रः । गणीस गणिमिश्रः । ओली आली । बोर बदरम् । नोमाली नवमालिका । फोफल पूगफलानि । मयगल मदकलः । अलसी अतसी । सालवाहन सातवाहनः । पलीवणौ प्रदीपनकम् । लाठि यष्टिः । कणियार कर्णिकारः । कानी कर्णिका । माटी मृत्तिका । विसंठुल विसंस्थुल: / उछाह उत्साहः । सींभ श्लेष्मा । पांभडी पक्ष्माटिका । आलाणथंभ आलानस्तम्भः । मरहठ महाराष्ट्रः । ताठौ त्रस्तः । सीख शिक्षा । जस यशः । विमासिव विमर्शनम् । डखौ दरितः । चक्र चकितः । पीपलीमूल पिप्पलीमूलम् । जोतिषी ज्योतिषिकः । निमित्ती नैमित्तिकः । ऊठिवौ उत्थानम् । ताली तालिका । तिल तिलकः । मसौ मषः । ऊवटणौ उद्वर्त्तनम् । सन्यासी सान्यासिकः । बांभण ब्राह्मणः । हुंछौ उञ्छः । पाथौ प्रस्थ: / आढौ आढकः । हाथ हस्तः । एवाल जावालः । कुटुंबी कुटुम्बी । दात्रौ दात्रम् । सुंबरी वडी बस्य वटी । सुंचल सौवर्चलम् । कुरुखेत कुरुक्षेत्रम् । कामरू कामरूपः । काछौ कच्छः । मालवौ मालवः । बंग बङ्गाः । Page #52 -------------------------------------------------------------------------- ________________ उक्तिरनाकर अंग अन्ग्गाः। साइणि शाकिनी । मारू मारवः । भुइफोड भूमिस्फोत्त्ः। कसमीर कश्मीराः । ओण्धाहूली अध्ःपुस्स्पी। कणौज कन्यकुब्जम् । संखाहोली शङ्खपुष्पी । कोसंबी कौशाम्बी । सोवा shtpusspii। चांप च्म्पा। सु तद् सः । कूडी कुतूः । जो यद् य्ः। करवती क्र्क्प्त्रिका। 'तनित्यजियजिभ्यो डद्' इति डद् । घांट घ्न्न्त्ता। थूथौ तुच्छम् । औ इदम् , अयम् । हीरौ हीरकः । 'इणो दमक्' इति दमक । वेलू वालुका । एह एतद् एषः 'इणस्तद' इति तद् । फुलिंग स्फुलिन्ग्ग्ः। कुण किम् , क्ः। ताड तालः । 'को डिम' इति डिम् । पीलू पीलु । तुं, तुम्हे युष्मद् - त्वम् , यूयम् । गूगल गुग्गुलुः । युषः सौत्रः सेवायाम् । गलियार गलिः । बिलाडौ बिद्दाल्ः। हुं, अम्हे अस्मद् - अहं, वयम् । मंजार मार्जारः । 'असूच क्षेपणे' 'युष्यसिभ्यां पाढ पाठः । _क्यद' इति क्यद् । टसर त्स्र्ः। आणंद आन्न्द्ः। अथ क्रियाविधिविभागः । त्रिविधो धातुः परस्मैपदी, आत्मनेपदी, उभयपदी चेति । तत्र परस्मैपदिधातोः कर्तरि परस्मैपदम् , आत्मनेपदिधातोः कर्तरि आत्मनेपदम् , उभयपदिधातोः कर्तरि उभयपदम् । कर्मणि भावे च त्रिभ्योऽप्यात्मनेपदमेव । प्रत्येकं विभक्तिप्राप्तिमाह - 'हवै, दियै, लियै, करै, इत्यादी वत्तेमानायाः परस्मैपदम् । 'दीजै, लीजै, कीजई' इत्यादौ कर्मणि वर्तमानाया आत्मनेपदम् । 'देजे, लेजे, करिजे' इत्यादौ एकारान्तवचने स्प्त्मी। 'देइ, लेइ, करि' इत्यादी अनुमति पश्चमी । क्रियासमभिहारे सर्वकालेषु पञ्चम्या मध्यमपुरुषैकवचनम् । क्रियासमभिहारः पौनःपुन्यं भृशार्थो वा। यथा माघकाव्ये - यो रावणः । 'पुरीमवस्कन्द लुनीहि नन्दनं, मुषाण रत्नानि ह्राम्रान्ग्ग्नाः|' अत्रातीते काले हि। 'दीजौ, लीजौ, कीजौ' इत्यादौ कर्मणि पञ्चम्या आत्मनेपदम् । Page #53 -------------------------------------------------------------------------- ________________ पण्डितप्रघर श्रीसाधुसुन्दरगणि- कृत 'दीघौ, लीघौ, कीधौ' इत्यादी ह्यस्तन्यद्यतन्यौ परोक्षा च । 'काल्हि दीधौ' इत्यादौ ह्यस्तन्येव, न परोक्षायतन्यौ । 'आज दीघौ, आज लीधौ' इत्यादी अद्यतनी, न परोक्षाह्यस्तन्यौ । 'म देइ, म लेइ, म करि, म देसि, मलेसि, म करिसि' इत्यादी माशब्दयोगेऽद्यतनी, मास्म योगे ह्यस्तन्यद्यतन्यौ, माङ्योगे तु यथाप्राप्ते पञ्चमी भविष्यन्ती च । 'म दीधु, म लीधु, म कीधु' इत्यादौ कर्मणि माशब्दयोगे अद्यतन्याः, मास्मयोगे ह्यस्तन्यद्यतन्योः, माङ्योगे तु पञ्चम्या आत्मनेपदम् । 'जै देत, जै लेत, जै करत' इत्यादौ क्रियातिपत्तिः । 'जै दीजत, जै लीजत, jar3a कीजत' इत्यादौ कर्म्मणि क्रियातिपत्तेरात्मनेपदम् । 'देसी, लेसी, करिसी' इत्यादी, 'नही दियै, नहीं लिया, नही करई' इत्यादौ च भविष्यन्ती । 36 'दीजिसी, लीजिसी, कीजिसी' इत्यादी, 'नही दीजै, नही लीजै, नही कीजै' इत्यादौ च कर्मणि भविष्यन्त्या आत्मनेपदम् । 'काल्हि देसी, काल्हि लेसी' इत्यादी श्वस्तनी । 'वर्षशत जीविसी, वैरी जिणिसिह' इत्यादी आशीर्युक्ते भविष्यति काले आशीः । अथ कृत्प्रत्ययप्राप्तिमाह 'देतौ, लेतौ, करतौ' इत्यादौ कर्त्तरि वर्तमाने शत्रुशानौ परस्मैपद्यात्मनेपदिनोः । उभयपदिन उभावपि । 'दीजतौ, लीजतौ, कीजतौ' इत्यादौ कर्मणि शानः । देणहार, दायकः दाता; लेणहार, लायकः लाता; करणहार, कारकः कर्ता इत्यादी वर्त्तमाने अकतृयौ । 'दीधौ' दत्तः दत्तवान् ; लीघौ, लातः लातवान्; कीधौ, कृतः कृतवान् इत्यादी अतीते क्तक्तवतू; कर्मणि क्तः, कर्त्तरि तन्तुः । गत्यर्थाकर्मकादिभ्यः कर्त्तरि क्तोऽपि । यथा-अयमागतः आगतवानपि । तथा परस्मैपदिनः कसुः, आत्मनेपदिनः कानः, उभयपदिन उभावपि । 'देइउ, लेइउ, करीउ' इत्यादौ क्त्वा, 'देवा, लेवा, करिया' इत्यादौ दातुमित्यादि शलज्ञायोगे क्त्वा प्रत्ययोक्तौ तुम् । 'करी जाणुं, पढी सकौं' कर्त्तुं जानामि पठितुं शक्रोमि, इति । 'देवौं, लेबउं, करिवौं' इत्यादौ कर्मणि तव्यानीयौ - दातव्यं दानीयम्, कर्त्तव्यं करणीयम् । कचित् क्यप् घ्यणावपि - कृत्यं, कार्यं चेति । 'देणाहरु, लेणाहरु, करणाहरु' इत्यादौ भविष्यति काले तुमन्तात् काममनसौ, तुमो मलोपश्च । दातुकामः दातुमनाः कर्त्तुकामः कर्त्तुमनाः । 3 Page #54 -------------------------------------------------------------------------- ________________ अथ क्रियापदानि - हवै भवति । कलै कलयति । गिणइ गणयति । गुणै गुणयति । चीत्रै चित्रयति । दूषै दूषयति । मूत्रै मूत्रयति रचै रचयति । विरचै विरचयति । वर्णव वर्णयति । कहै कथयति । परूवै प्ररूपयति । वांटइ वण्टयति । fishes हिंदोलयति । धमै धमति । पियै पिबति । जायै याति । लियै लाति । वायैवाति । न्हायै स्नाति । चिणइ चिनोति । ऊडै उड्डयते । धूणइ धूनयति । करै करोति, करता । जाग जागर्त्ति । आदर आद्रियते । धरै धरति । भरै भरति । मरैम्रियते वर वृणुते । हर हरति । गिरै गिरति । उक्तिरत्नाकर तरै तरति । गायै गायति । ध्यायै ध्यायति । धायै प्रायति । सं शङ्कते । अरेस् हिति । लिखै लिखति । माइ मार्गयति । अरथै अर्थति । लांघै लङ्घते । अरचै अर्चयति । संकुचै संकुचति । चर्चयति । चरचै पचै पचति । चलुञ्चति । वाचइ वाचयति । वंचइ वञ्चयते । सोचइ शोचति । सींचइ सिश्चति । पूछइ पृच्छति । वांछ वाञ्छति । उपारजइ उपार्जति । गाजइ गर्जति 1 आंजइ अनक्ति । गुंज गुञ्जति । कूजइ कूजति । तर्जइ तर्जति । तिजइ व्यजति । पींजइ पिञ्जयति । भांडइ भण्डयति । भांजइ भनक्ति । भाजइ भज्यते । मांजर मार्ष्टि, मार्जति वा । 37 Page #55 -------------------------------------------------------------------------- ________________ 38 लाजइ लज्जते । सरजइ सृजति । कूटै कुट्टयति । खेडइ खेटयति । घट घटयति । चूंटइ चुण्टयति । तोडइ त्रोटयति । त्रुटति । मोडइ मोटयति । लूटै लुण्यति । फोडइ स्फोटयति । फूटै स्फुटति । लुठइ लुठति । ओलंडइ ओलण्डयति । क्रीडइ क्रीडति । खंडइ खण्डयति । जोडइ जोडयति । बूडै ब्रडति । मांडइ मण्डयति । पीडइ पीडति । कीर्त्तै कीर्त्तयति । चींतवै चिन्तयति । नाचइ नृत्यति । पडै पतति । आपडै आपतति । ऊपडै उत्पतति । कुहै कुथ्यति । मथै मश्नाति । आक्रंदै आक्रन्दयति । कूद कूर्दते । खायै खादति । निंदस् निन्दति । पादै पर्दते । पण्डितप्रवर श्री साधुसुन्दरगणि-कृत मर्दै मृगाति । रोयै रोदिति । वांदै वन्दते । Parsa । हग हदते । ऊपज उत्पद्यते । नीज निष्पद्यते । संपजइ संपद्यते । बांधै बध्नाति । बूझ बुध्यते । झूझै युध्यते । रूंधै रुणद्धि । रांधै राध्यति । आराधै आराध्यति । सूझै शुध्यति । सीझै सिध्यति । साध साध्नोति । वीधर विध्यति । खणइ खनति । जामै जायते । मानै मानति । हणइ हन्ति । आपै अर्पयति । कुपै कुप्यति । कांप कम्पते । कलप कल्पते । जपइ जपति । तप तपति । दीपै दीप्यते । धूपै धूपयति । lIMpai limpayati / lopai lumpati / cuMbai cumbati / Page #56 -------------------------------------------------------------------------- ________________ विलंबइ विलम्बते । खुभै क्षोभते । खोभइ क्षोभयति । लहै ल्भ्ते। सोभइ शोभते । खमै क्षमते । जीमै जेमति । नमै नमति । दमै दाम्यति । भमै भ्रमति । रमै रमते । वमै वमति । कामै कामयते । आक्रमै आक्रमते । खिरै क्षरति । विचारै विचारयति । चोरै चोरयति । पूरै पूरयति । मंत्रै मन्त्रयते । निजंत्रै नियन्त्रयति । फुरै स्फुरति । गालै गालयते । गिलै गिलति । टलै टलति । फलै फलति । आफलै आस्फलति । हालै हल्लति । हीलै हीलयति । चावै चर्बयति । जीवै जीवति । धावै पही धावति पथिकः । बालक मा नै धाव बालको मातरं धावति । उक्तिरत्नाकर सीवै सीव्यति । सेवै सेवति । नासइ नश्यति । विणसइ विनश्यति । डसइ दशति । पइसइ प्रविशति । फरसइ स्पृशति । काढइ कर्षति । खसइ खषति । घसइ घर्षति । घोसइ घोषति । चूसइ चूषति । पोसइ पुष्यति । भखै भक्षति । भीखइ भिक्स्स्ते। भाषै भास्स्ते। भषै भषति । मुसइ मुष्णाति । रूसइ रुष्यति । राखै रक्षति । हीसइ हेषति । लखै लक्षयति । वरसइ वर्षति । सुसइ शुष्यति । सीखइ शिक्षते । हरषै हृस्स्य्ति। तूसइ तूषति । खासइ कासते । त्रासइ त्रस्यति । निरभरछइ निर्भयति । नीससइ निःश्वसिति । ऊससइ उच्छुसिति । प्रसंसइ प्रशंसति । Page #57 -------------------------------------------------------------------------- ________________ झूरै खिद्य्ते। पण्डितप्रवर -श्रीसाधुसुन्दरगणि-कृत ग्रहै गृह्णाति । छाजइ, रिजइ राज्ते। गरहै गर्हति । खूपै मज्जति । दोहै दोग्धि । पूंजइ पुञ्जयति । दहै दहति । विढवै अर्जयति । मूझै मुह्यति । जूपै युनक्ति । वहै वहति । उखुडै उलूरै त्रुटति । नीसरै निस्सरति । घोलै घूर्णति । ओण्सरै अपसरति । विरोलै मथ्नाति । फाडइ पाटयति । ऊदलै आञ्छिदै आछिनत्ति । ठंभीजै स्तभ्यते । फंदै स्पन्दते । बजरर्3a कथयति । मलै मृद्गाति । दुगुंछइ जुगुप्स्ते। सद्दहै श्रद्धत्ते । विसूरै उंघै निद्राति । हाकै निषेधते । मिलायै म्लायति । झखै संतपति । ढांकै छादयति । समाणइ समापयति । दूमै दावयति । घातै क्षिपति । धवलै धवलयति । लोटई खपिति । तोलै तुलयति । बडबडै विलपति । मेलवै मिश्रयति । आढवै आरभते । भमाडइ भ्रमयति । जभाआइ जृम्भते । नसावै नाशयति । आभिडै संगच्छते । दाखवै दर्शयति । ओण्गालै रोमन्थयति । प्रकासइ प्रकाशयति । देखै पश्यति । कंपावै कम्पयति । छिवै स्पृशति । लुकै निलीयते । ढंढोलै गवेषयति । नीवडै पृथक् स्पष्टो वा भवतीत्यर्थः । चोपडै म्रक्षयति । आछोटै आछोटयति । डरै त्रस्यति । वीसरै विस्मरति । पलोटै पर्यस्यति । महमहै मालती मालतीगन्धः प्र्स्र्ति। चडै आरोहति । साहरै, संवरै संवृणोति । थाका थक्कति, नीचां गतिं करोति, समारै समारचयति । विटम्बयति वा । फीटै भ्रंशते । Page #58 -------------------------------------------------------------------------- ________________ 41 उक्तिरत्नाकर विट्टालै अस्पृश्यसंसग करोति । ग्रसइ अस्ते। चांपइ आक्रमति । अभ्यसइ अभ्यस्यति । पमावै प्रमापयति । विमासइ विमृशति । हाथी गुलगुलायै हस्ती गुलगुलायते । पडीगइ प्रतिकरोति । जललियै उल्लालयति । छइ अस्ति । ढोकै ढोकयति । आखै आख्याति । पधारौ पादाऽवधार्यताम् । आवै एति, आयाति वा । संभालै संभालयति । ऊगै उदेति । पलाणइ पर्याणयति । आथमै अस्तमेति । लालै लालयति । पूजइ पूजयति । सांधै संधयति, संधत्ते वा । नमस्करै नमस्करोति । हेरइ हेरयति । कुसणइ कुष्णाति । धीरवै धीरयति । वीनवै विज्ञपयति । भलिसुं भलिष्ये । वापरै व्याप्रिय्ते। ऊछलै उच्छलति । पावै प्रापति (प्राप्नोति ?) ऊछालै उच्छालयति । पामै प्रपूर्वोऽमिः प्राप्ती, प्रामति । साहै साहयति । वीखरै विकिरति । संबाहै संवाहयति । परिणइ परिणयति । कूकै कूत्करोति कुर्वते वा। वीवाहै वीवाहयति । हकै द्धोक्ते। पूरै पूर्य्ते। थांभइ स्तन्नाति । बीहै बिभेति । ताकै तर्कति । बीहावै भापयते । निर्धाटै निर्धाटयति । उल्लावै उल्लवति । ऊलडै उल्लुडयति । उल्लींचइ उल्लञ्चति । विकुर्वै विकुर्वति । सुंघै शिंघति । पालै पालयति । छांडइ छर्दयति । पायै पाययति । निरखै निरीक्षते । बोलै ब्रवीति । परखै परीक्षते । जीपै जयति । ऊवेखै उपेक्षते । जाणइ जानाति । उध्रकै उद्रेकते । आरंभइ आर्भ्ते। पडखै प्र्तीक्स्स्ते। सांभरै स्मरति । समरै स्मरति । परीछइ परेरिषेः, परीच्छति । बलै ज्वलति । u0 ra06 Page #59 -------------------------------------------------------------------------- ________________ 42 करडै कुन्तति । पण्डितप्रवर श्रीसाधुसुन्दरगणि-कृत बालै ज्वालयति । सूअइ खपिति । मोलै मृदु लुनाति । फेडइ स्फेटयति । विढइ विध्यति । पसीऐ प्रसीदति । माचइ माद्यति । ओण्ढइ अवगुण्ठते । दूमै dunoti । proai pravayati / सुणै शृणोति । वणइ व्य्ते। दीखइ दीक्षते । प्रेरइ प्रेरयति । सुहायै सुखायति । वलै व्ल्ते। विगोवै विगोपयति, विगूयति । आलिंगै आलिंगति । विगूयै विगूप्यति । वाऐ वादयति । नरनरै नदति । छायै छादयति । थवै स्थगयति । लाडइ ललति । मनावै मानयति । काट द्रौडै द्रुताटयति । नांखइ निःक्षिपति । कुसइ क्रोशति । पखालै प्रक्षालयति । निरंजइ नियोजयति, नियन्त्रयति वा । धोअइ धावति । कसइ कषति । संधूखै संधुक्षते । लुणै लुनाति । सांचइ संचिनोति । कींगायै केकायते । औगनाइ अपकर्णयति । खोडायै खोद्दाय्ते। ऊजालै उज्वलयति । विहडै विघ्त्त्ते। गांठइ ग्रन्थते ( प्रथ्नाति ) / मीचै मीलति । चूऐ चोतति । ऊजाइ उद्याति । थीजै स्त्याय्ते। अवहथै अपहस्तयति । वीझायै विध्यायति । मानै मन्यते । वीझावै विध्यापयति । वासइ वासयति । वाधै वर्द्धते । आलूजइ अलमुज्जति । खीलै कीलति । पहिरै परिदधाति । ऊमटै उन्मज्ञति । छेदै छेद्य्ति। पसवै प्रसवति । पसीजै प्रखिद्यते । मायै माति । तीमै तेमयति । भणइ भणति । अडवडै अधःपतति, अधःपूर्वः पतः । पढइ पठति । सिणमिणइ shnairminolymbudH| Page #60 -------------------------------------------------------------------------- ________________ 43 अडै अद्दुति। उक्तिरत्नाकर बसवसइ बहु स्यन्दति भूमिः । उंजइ उदञ्जयति । वावै वपति । उघडै उद्ध्त्त्ते। छिवै छुपते, स्पृशति वा । फीटै स्फिटते । छूटै छुट्टति । सूकै शुष्कति । उखेलै उत्कीलयति । खूदै क्षुन्ते, क्षुणत्ति वा। खीलै कीलति । सीदाऐ सीदति । वघारै व्याघारयति । ऊगटै उद्वर्त्तयति । वखाणइ व्याख्यान्य्ति। भेदै भिनत्ति । सकै शक्नोति । सरवै श्रवति । दंभइ दनोति । खीजै खिद्यते । परवारै अपारयति । विआरै विप्रतारयति । वारै वारयति । विंहचै विभजति । निवारै निवारयति । खडहडै खटत्पतति । वरांसीयै विपर्यस्यति । गलालै गलगिलति । पल्हालै पर्याद्रवयति । पतीजै प्रत्ययते, प्रत्येति, प्रतीयते वा । पालवै पल्लवयति । पवीत्रै पवित्रयति । पचारै प्रत्युच्चारयति । पालटै परावर्तयति, परिवर्त्तयति वा । थाहरै स्थानमाहरति । हडहडै हटाद्धसति, हडहडयति वा । आयसइ आदिशति । परीसइ परिवेषयति । टलवलै टलद्वलति । वींटइ वेष्टते । कलकलै कलकलयति । ऊवेढइ उद्वेस्स्त्त्ते। झणझणइ jhnn'jhnnyti। समेटै समेटयति । वाधै वर्द्धयति । वीसमै विश्राम्यति । हसइ हसति । चडै चटति । सहै shte। औलवै अपलपति । आखुडै आस्खलति । आचमै आचामति । रंजइ रञ्जयति । ऊपणइ उत्प्व्ते। सपइ shpti। वीकै विक्रीणाति । फडफडै पटपटायते । उघडै उद्घ्त्त्ते। कडकडै कटकटायते, चक्षुः । ऊघाडइ उद्घाटयति । उदेगै उद्वेगयति । ऊठइ उत्तिष्ठति । हीडइ हिण्द्द्ते। नीठइ निस्तिस्स्त्थ्ति। ऊकदै उत्कूदते । Page #61 -------------------------------------------------------------------------- ________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत द्रमद्रमै द्रमद्रमति । निराकरै निराकरोति । तडफडै तटत्पटति, तडफडयति वा । रहै रहति । बडबडै तटत्रुटति । छेकै छेत्करोति । लोटै लुट्यति, लोट्यति, लोटति वा । छींकै छीत्करोति । लेटै लेट्यति । धडहडै घटत्करोति । नाथै नाथति, वृषं तु नस्तयति । भडहडै भटत्करोति, भडहडयति वा । धूंसइ ध्वंसते । हाकै हाल्करोति । पाठवै प्रस्थापयति । फूंकै फूत्करोति । ससइ श्वसिति । चीचूऐ चीत्करोति । वीससइ विश्वसिति । झाकई झात्करोति । गूंथै ग्रन्थयति । थूकै थूत्करोति । मारै मारयति । चूकै चूत्करोति । झंपावै झम्पामाप्नोति । पुकारै पूत्करोति । पीसइ पिनष्टि । मागै मार्गयति । गाहै गाहते । याचइ याच्ते। विहाइ विभाति । घूमै घूर्णयति । आभिडै आभ्यटति । सरै सरति । वधावै वर्द्धयति । उइसि। ओण्लखै उपलक्षयति । अथ कर्मकर्तरिमोकलावै मुत्कलापयति । राचइ रच्यते । गंधाऐ गन्धायते । पाचइ पच्यते । पडूछइ प्रतिपृच्छति । दाझै दह्यते । औठंभै अवष्टम्नाति, अवष्टम्भते । वाजइ वाद्य्ते। पलाणइ पर्याणयति । खाजइ खाद्यते । सूजइ श्वयति । लुणाइ ल्यते । सूजवै शोफयति । घसाइ घृष्यते । वाटै वर्त्तयति । कराअइ क्रियते । परतै परिवर्त्तयति । जणाइ ज्ञायते । खडखडै खटत्करोति खडखडयति वा । वधाऐ vaya'te । उपगरै उपकरोति । ॥ इति कतिचित् क्रियापदानि ॥ बैसै) उपविशति । Page #62 -------------------------------------------------------------------------- ________________ अथ प्रशस्तिः । राजन्वतीं श्रीजिनराजिसन्ततिं कुर्वत्सु शश्वजिनचन्द्रसूरिषु । सूरीकृतश्रीजिनसिंहसूरिषु युगप्रधानेषु महोगभस्तिषु ॥ 1 ॥ खरतरगणपाथोराशिवृद्धौ मृगाङ्का, यवनपतिसभायां ख्यापितार्हन्मताज्ञाः । प्रहतकुमतिदर्पाः पाठकाः साधुकीर्ति प्रवरसदभिधाना वादिसिंहा जयन्तु ॥ 2 ॥ तेषां शास्त्रसहस्रसारविदुषां शिष्येण शिक्षाभृता __ भक्तिस्थेन हि साधुसुन्दर इति प्रख्यातनाम्ना मया । ग्रन्थोऽयं विहितः कवीश्वरवचोबुद्धयोक्तिरत्नाकरः स्वान्यानां हितहेतवे बुधजनैर्मान्यश्चिरं नन्दतु ॥ 3 ॥ ॥ इति paM0 साधुसुन्दरगणिविरचित उक्तिरत्नाकरग्रन्थः सम्पूर्णः ॥ Page #63 -------------------------------------------------------------------------- ________________ अज्ञातविद्वत्कर्तृक उक्तीयक ॥ 6 ॥ श्रीशारदायै नमः ॥ * आरोप आरोपयति । आरोहै आरोहति । उन्मूलै उन्मूलयति । ऊठइ उत्तिष्ठति । ऊठाइ उत्थापयति । थापै स्थापयति । स्पर्द्धरि स्पर्द्धति । ऊलालै उल्लालयति । ऊललै उल्ललति । ऊछालै उच्छलति । ऊडै उड्डीयते । आथमै अस्तमेति, अस्तमयति, अस्तं गच्छति, अस्तं याति । प्रकासइ प्रकाशयति । सूझै शुध्यति । सुझव शोधयति । दूहवै दुनोति, दुःखीकरोति । आश्रइ आश्रयति, आश्रयते । SA (खा) सइ कासति । प ( ख ) मै क्षमते, सहते, क्षाम्यति । निंदै निन्दति, जुगुप्सति । पडीगरै चिकित्सति । यूं ( खूं ) इक्षुण्णति । पीसइ पिनष्टि । परिसीजै परिश्रियति । दो [] छइ निर्भर्त्सयति । त्रासवै त्रासयति । त्रासइ त्रस्यति । कांप कंप । फिरै भ्रमति, परिभ्रमति । विहसइ विकसति । भेलै मिश्रयति । रमै रमते, क्रीडति । इति । प्रेरइ प्रेरयति, नुदति । भुंजइ भृज्जति । वांछइ वाञ्छति, इच्छति, अभिलषते । नमस्करै नमस्करोति, नमस्यति, प्रणमति । वांदै बन्दते । पूजइ पूजयति, अर्चयति, महति । छइस्स् व्यजति, जहाति, उज्झति । एस् विभेति । कोइ निःकुणाति । वीससइ विश्वसिति । ससइ खसति (श्वसिति ? ) / नीससइ निःश्वस(सि)ति । वारै वारयति । निवारै निवारयति । निषेधै निषेधयति । आलोचइ आलोचयति, पर्यालोचयति । जायै गच्छति, याति । आवै आगच्छति । नीकलै निर्गच्छति, निःसरति, निर्याति । बोल ब्रूते, वदति, वक्ति । चालै चलति । जीमै जिमति, भुंक्ते, अत्ति । पीयै पिबति । Page #64 -------------------------------------------------------------------------- ________________ आस्वासइ आखाश्रयति (आश्वासयति ) / संघै जिति । सांभलै शृणोति, आकर्णयति । जोयै पश्यति, ईक्षति (ते), विलोकयति । दिषा (खा) डै दर्शयति । संभलावै श्रावयति । जिमाडस् जेमयति, भोजयति । करै करोति, कुरुते । करावै कारयति । सर्जइ सृजति । लेइ लाति, गृह्णाति, गृह्णीते, आदत्ते । लिवरावै ग्राहयति । दी ददाति, दत्ते यच्छति, वितरति । दिवरावै दापयति । जाणइ जानाति, अवगच्छति । जणावै ज्ञापयति । कहै कथयति, शंसति । स्तवै स्तौति, स्तवीति । श्लाघै लाघते । वरै वृणोति । तरै तरति । तारै तारयति । विचारै विचारयति । विमासइ विमर्शति । धरै धरति । धरावै धारयति, अवधारयति । दस् विक्रीणाति । वेचावर विकापयति । अज्ञातविद्वत्कृत उक्तीयक विसाहै विसाधयति । लाभै लभते, प्राप्नोति । वंचइ वचयति । मरै म्रियते, विपद्यते । तत । वापरै व्याप्रियते । छइ अस्ति, वर्त्तते, विद्यते । हु भवति । जागस् जागर्ति । जगाडइ जागरयति । सूइ स्वपिति, शेते, निद्राति । बैसै उपविशति । छींक क्षति । तेइ आकारयति, आह्वयति, आहृयते । प्रीणइ प्रीणयति, पृणाति । नांप(ख)i विकीरति । घालै क्षिपति । घलाइ क्षेपयति । काढइ कति । आकर्ष आकर्षति । (खे) डै कर्पति, कृषति । संक्षेपै संक्षिपति । लिखै लिखति । लिया (खा ) वै लेखयति । उपकरै उपकरोति, उपकुरुते, उपकरति । घइति । घसावै वर्षयति । आपै अर्पयति 1 का कर्त्तति, कर्त्तयते । इस्स् मण्डयति, भूषयति । ढांकस् स्थगति, आच्छादयति, पिदधाति, पिधत्ते । वटै उद्वर्त्तयति । न्हाइ स्नाति । 47 हवाइ स्नपयति, स्नापयति । वावै पति । परिणइ परिणयति, विवाह्यति । Page #65 -------------------------------------------------------------------------- ________________ अज्ञातविद्वत्कृत उक्तीयक हेजु करै स्निह्यति । प्रयुजै प्रयुंक्ते । पहिरै परिदधाति । सींचइ सिञ्चति, अभिषिञ्चति । पहिरावै परिधापयति । वरसइ वर्षति । ओटै अवगुंठयति । मानै आमनति । पांगुरै प्रावृणोति । बूझै बुध्यते । पांगुरावै प्रावारयति । मनावै प्रसादयति । वहै वहति । चोरै चोरयते, अपहरति । वाहै वाहयति । औलवै अपलपति, अपगुते । मारै हन्ति । शापै शपते, आक्रोशति । मरावै घातयति । अपराधै अपराध्यति, विराध्यति । छेदै छिन्दति । तस्करै तस्करयति । भांजइ भनक्ति । राष(ख)i रक्षति, पाति, त्रायते, गोपायति पडै पतति । आणइ आनयति । [पाडइ] पात्य्ति। अणावै आना[य]यति । आपडै आपतति । परिणावै परिणाययति । वारै वारयति, निवारयति । चडै चटति । [मूकै ] मुञ्चति । ऊचाटै उच्चाटयति । भणइ भणति, पठति, अध्येति । अवतरै अवतरति, अवतारयति । भणावै भाणयति, पाठयति, अध्यापयति । चुंटइ चुण्टति, अवचिनोति । आक्रमै आक्रमते, पराक्रमते । चिणइ चिनोति । ओण्लखै उपलक्ष्यते । लुणै लुनाति । गिणइ गणयति । लुणावै लावयति । गुणै गुणयति । घडै घटते, घटयति । वषा(खा)णइ व्याख्याति । ओण्लगइ अवलगति, सेवते । पूछइ पृच्छति । नासइ नश्यति, पलायते । नाचइ नृत्य्ति। अलंकरै अलङ्करोति । नचावै नर्त्तयति । बांधै बध्नाति । गाइ गायति । छूटै छुट्टति । वाइ वादयति । फूटै स्फुटति । वाजइ वाद्ति। विहरै विहरति । वीनवै विज्ञपयति, विज्ञापयति । हसइ हसति । संदिसइ सन्दिशति, आदिशति । हसावै हासयति । जोडइ युनक्ति, युंक्ते । मवै मिनोति, माति। Page #66 -------------------------------------------------------------------------- ________________ 49 अज्ञातविद्वत्कर्तृक उक्तीयक सीवै सीवति । उपचईइ उप्चीय्ते। गूंथै प्रश्नाति । वाधै व्र्द्ध्ते। गूफै गुम्फति । वधारै वर्द्धयति । ऊलसइ उल्लसति । ॥ इति वर्तमानकालक्रिया ॥ हरषी(ष)i हृष्यति, माद्यति, मोदते । आरोग्यौ आरोपितम् । शोचइ shocte। आरुह्यौ आरूढः, चटितः । कूपै कुप्यति, _ध्यति । उन्मूल्यौ उन्मूलित्ः। विलवै विलपति । रहिउ स्थित्ः। रोइ रोदिति । रहाविउ स्थापितः । कूटै कुट्यति । ऊठिउ उत्थितः, उत्थितवान् । ताडइ ताड[य]ते, ताडयति । [ठिउ] तस्थिवान् । वर्तै वर्त्तते । गयौ गतः, यात्ः। प्रसवै प्रसूते, जनयति । आव्यौ आगतः । ऊपजइ उत्पद्यते, जायते । नीकल्यौ निर्गतः । ऊपजावै उत्पाद्य्ति। नीसरिउ निःसृत्ः। दूषै दूष्यति । पैठौ प्र्विस्स्त्त्ः। पादै पर्दते, kushshaati। बैठौ उपविष्टः, निषण्णः, आसीनः । हगइ ह्द्ते। पूछिउ पृष्टः । पचै पचति । दीठौ दृष्टः । भजइ भजते । जोइउ निरीक्षितः, अव्लोकित्ः। शोभइ shobhte। जाण्यौ ज्ञातः, बुद्धः, अवगतः । जिणइ जयति, पराजयति । निवारिउ निषेधितः, निराकृतः । सूकै शुष्यति । सूतौ सुप्तः, शयितः, शयितवान् । तपइ तपति, उत्तपति । जाग्यौ जागरितः, जागरितवान् । उद्यमै उद्य्म्ते। लाज्यौ लजितः । रूंधै रुणद्धि । घ्राइउ घ्रान्न्ः। भरै भरति । रमिउ रंतः (रतः), क्रीडितः, क्रीडितवान् । फाडइ स्फाटयति । हूउ भूतः, भूतवान् , जातः, जातवान् । रुचै रोच्ते। ऊतयौ अवतीर्णः । कल्पै क्ल्प्ते। तय तीर्णः । आकलै आकलयति । निस्तय निस्तीर्न्न्ः। बीहावै भापयति । वापरिउ व्यापृतः । ष(ख)ईइ क्स्सीय्ते। भागौ भनः । u0ra07 Page #67 -------------------------------------------------------------------------- ________________ 50 लागौ लग्नः । साज सज्जः । संपन्न सम्पन्न: / जरि जीर्णः । न्हाउ स्नातः दाधर दग्धः । पडिउ पतितः । हर हृष्टः, आनंदितः । विचारिख विचारितम् । विभासौ विमृष्टम् । तार्ते अवधारितम् । धरिउ धृतम् । भरिउ भृतम् । कीधुं कृतम्, कृतवान् । धुं छातम्, गृहीतम्, आत्तम् । दीधुं दत्तम्, दत्तवान् । SA (खा ) धुं अत्तम्, जग्धम् । भष्य (ख्य ) उ भक्षितम्, खादितम् । जीमिङ जिमितम्, भुक्तम् । पीधुं पीतम् । सूंध्यौ आघ्रातम् । सांभल्यौ श्रुतम्, श्रुतवान् । फरिस्य स्पृष्टः । वेयर विक्रीतम् । अज्ञात विद्वत्कर्तृक उक्तीयक विसाहिउ विसाधितम्, क्रीतम् । आलोच्यर आलोचितम् । लाधर लब्धम् । पामिउ प्राप्तम् । वंच्यौ वंचितः । अपराध्यौ अपराद्धः । मनाव्यौ प्रसादितः । चायौ चारितम् । नाठौ नष्टः । लुंटिड लुटितः । मुस्यौ मुष्टः । राषि (खि) उरक्षितः । आण्यौ आनीतम् । अणाव्यौ आनायितम् । मूंकि मुक्तम् । त्यजिउ व्यक्तम् । लुणिउ लुणितं, लूनम् । रंग्य रञ्जितम् । घडि घडितम् । होम हुतम् । हकारिउ आकारितः । अलग्याउ अवलगितः, सेवितः, निषेवितः । वंछिउं इष्टम्, वांछितम्, अभिलषितम् । बांधि बद्धः । छोडिउ छोटितः । जिण्यौ जितः, निर्जितः, पराजितः । भण्यौ भणितः पठितः, पठितवान्, अधीतः । भणाव्य भाणित: पाठितः, अध्यापितः । पालिउ पालितः, लालितः । ताडिउ ताडितः । स्तविउ स्तुतः । वीनव्य विज्ञप्तः । आदिस्य आदिष्टः संदिष्टः । आथम्य अस्तमितः । ऊगिउ उदितः । त्राठौ त्रस्तः । वीहि भीतः । बीहावि भाषितः । [वासिउ ] वासितः । आक्रमिङ आक्रांतः । ओण्लखिउ उपलक्षितः । Page #68 -------------------------------------------------------------------------- ________________ गुणगुणितम्, गणितम् । वषा (खा )णि व्याख्यातम् । नाचिङ नृत्तम् । रोइ रुदितम्, विलपितम् । विलोइड विलोडितम्, मर्दितम्, विलुरितम् । दोही दुग्धा । लधी नीता । आक्रुसिङ आक्रुष्टः, शप्तः । प्रजूंजिउ प्रयुक्तः, नियुक्तः । जोय योजितः । परिण्यौ परिणीतः, विवाहितः । चडिउ चटितः । ऊचाटिङ उच्चादितः । चुटिर चुण्टितः । चिणिउ चितः । अज्ञात विद्वत्कर्तृके उक्तीयक अलंकरिङ अलङ्कृतः, मण्डितः । विहसि विकसितः । फूटौ स्फुटितः । हसि हसितः । वमिवान्तः । मविउ मातः । सीव्यौ स्यूतः, सीवितः । गूंथ्यौ ग्रथितः । [ गूं फिउ ? ] गुम्फितः । भमिउ पर्यष्टितः । थाकौ श्रान्तः । वूठौ वृष्टः । तूठौ तुष्टः । संतोष संतोषितः । कुपि कुपितः क्रुद्धः । कूट कुट्टितः । मारिउ मारितः । मूर मृतः, विपन्नः । ऐसे अओडितः । गोपिविउ गोपितः, गुप्तः । वर्त्तिवर वर्त्तितः, वर्त्तितवान् । प्रसविउ प्रसूतः जातः । ऊपजावि उत्पादितः, जनितः । कुहिर कुथितम्, विनष्टम् । फाड्यौ स्फाटितम् । भेदि मेदितम्, भिन्नम् । भेटिङ भेटितः । सूकर शुष्कः । तपि तप्तः । रुंधि रुद्धः । बीसरिडं विस्मृतम्, विस्मारितम् । विराध्यौ विराद्धः । [ आराध्यौ ] आराद्धः । वंदिउ वंदितः, नमस्कृतः, नतः । शोभिउ शोभितः । आकलिङ आकलितः । परीसिउ परिवेषितम् । छमकारिउ छमत्कारितम् । वाधि वर्द्धितः । क्षमि क्षान्तः । शमिउ शान्तः, उपशान्तः । सहि सोढः । हिउ व्यूढः । ओण्लवर अपलपितम् । [ होमिउ ] हुतम् । परिसीन परिखिन्नः । प्रेरिङ प्रेरितः, नोदितः । ऊडिउ उड्डीतः, उत्पतितः । कहिउ कथितम् उक्तम्, उक्तवान् । धोई धौतः, धौतवान् । मेलिङ मेदितम्, मिश्रितम् । 51 Page #69 -------------------------------------------------------------------------- ________________ 52 पडिगरिउ प्रतिजागरितः, पटूकृतः, चिकित्सितः । विसि विपर्यस्तः । मूंड मुण्डितः । लिषि (खि) उ लिखितम् । चोपड्यौ मर्षितः । बलिउ ज्वलितः, दग्धः । चालिउ चलितः, प्रस्थितः । कांपिङ कम्पितः । चेति चेतितम् । अज्ञात विद्वत्कर्तृक उक्तीयक पांगुयौ प्रावृतः । पहिरिउ परिहितः । पहिराविउ परिधापितः । ढांकिउ स्थगितम्, छन्नम्, आच्छादितवान् । [ऊपनड] उत्पन्नः । धमि धमितम् । तेजिडं उत्तेजितम् । खुभिउ क्षुब्धः । आपडिउ आपतितः । नांषि (खि) उ निक्षिप्तः । घालिउ क्षिप्तः । विषे (खे) रिङ विकीर्णम् । विदारिख विदारितः, विदीर्णः । गालिडं गालितम्, छाणितम् । हणिउ हतः, घातितः । नहुतरिउ निमन्त्रितः । धाई धावितः । [ श्लाघिउ ] श्लाघितः । आश्लेषिङ आलिङ्गितः । आपिउ अर्पितम् । मागि मार्गितम्, याचितम्, प्रार्थितम् । धोईउ धौतः, धौतवान् । ऊवेषि(खि) उ उपेक्षितः । आरोपिवर आरोपणीयम्, आरोपयितव्यम्, आरोप्यम् । आरोहिवडं आरोहणीयम्, आरोहितव्यम्, आरोह्यम् । करवरं कर्त्तव्यम्, करणीयम्, कार्यम् । लेवूं ग्रहीतव्यम्, ग्रहणीयम्, ग्राह्यम् । देवूं दानीयम्, दातव्यम्, देयम् । रहिउं स्थातव्यम्, स्थानीयम्, स्थेयम् । [ ऊपडिवूं ] प्रस्थातव्यम्, [प्रस्थानीयम्, प्रस्थेयम् ] / SA (खा ) वरं भक्षितव्यम्, भक्षणीयम्, भक्ष्यम् । आस्वादिखूं आखादयितव्यम्, आखादनीयम् [आखाद्यम् ] / पीवुं पातव्यम्, पानीयम्, पेयम् । रांधिव राधनीयम्, पक्तव्यम्, पचनीयम्, पाक्यं ( पाच्यम् ) / परीसिव्यं परिवेषणीयम्, परिवेषितव्यम्, परिवेषयितव्यम् । संघ प्रातव्यम्, घ्राणीयम् । सांभलेव्यं श्रोतव्यम्, श्रवणीयम् श्रव्यम्, आकर्णयितव्यम्, आकर्णनीयम् । देषि (खि) व्युं दर्शनीयम्, दर्शयितव्यम्, दृश्यम् । जोइ विलोकयितव्यम्, विलोकनीयम्, ईक्षितम् । पहिरवं परिधातव्यम्, परिधानीयम् । पांगुरितुं प्रावरितव्यम्, प्रावरीतव्यम्, प्रावरणीयम्, प्राधृत्यम् । धरितुं धर्त्तव्यम्, धरणीयम्, धार्यम्, धारयितव्यम् । वहिवूं वहनीयम्, वोढव्यम्, वाह्यम् । Page #70 -------------------------------------------------------------------------- ________________ अज्ञात विद्वत्कर्तृक उक्तीयक मूक मोक्तव्यम्, मोच्यम् । छांडिवुं त्यक्तव्यम्, त्यजनीयम् । हणिवुं हन्तव्यम्, हननीयम् । भांजियुं भक्तव्यम्, भञ्जनीयम् । भेदिव्यं भेदितव्यम्, भेत्तव्यम्, भेदनीयम्, भेद्यम् । वारि वारयितव्यम्, वारणीयम्, वार्यम् । पडिवुं पतितव्यम्, पतनीयम्, पायम्, पातयितव्यम्, पातनीयम् । नमस्करिव्यं नमस्कर्त्तव्यम्, नमस्करणीयम्, नमस्कृत्यम् । वांदिवं वन्दनीयम्, वन्दितव्यम्, वन्द्यम् । श्लाघितुं श्लाघनीयम्, श्लाघयितव्यम्, श्लाघ्यम् । पूजितुं पूजनीयम् पूजितव्यम्, पूज्यम् । अर्चनीयम्, अर्चयितव्यम्, अर्च्यम् । जिमिबुं भोक्तव्यम्, भोजनीयम्, भोज्यम्, भोजयितव्यम् । पढिवुं पठितव्यम्, पठनीयम्, पाठ्यम्, अध्येतव्यम्, अध्ययनीयम्, अध्येयम् । भणिवुं भणनीयम्, भणितव्यम्, भाण्यम्, भणयितव्यम्, पाठनीयम्, पाठयितव्यम्, अध्यापनीयम्, अध्यापयि - तव्यम् । [ गुणिबूं ] गुणनीयम्, गुणयितव्यम् । गुण्यम् । णिगवूं गणनीयम्, गणयितव्यम्, गण्यम् । उलषि (खि) वुं उपलक्षणीयम्, उपलक्षि तव्यम् उपलक्ष्यम् । परीषि (खि) वुं परीक्षितव्यम्, परीक्षणी यम्, परीक्षयितव्यम् । वखाणिवुं व्याख्यातव्यम्, व्याख्यानीयम्, व्याख्येयम् । 53 [ कहि ] कथयितव्यम्, कथनीयम् । कथ्यम् । [ निवेदितुं ] निवेदयितव्यम्, निवेदनीयम्, निवेद्यम् । वनवितुं विज्ञापयितव्यम्, विज्ञापनीयम्, विज्ञाप्यम् । संदिस सन्देष्टव्यम्, सन्देशनीयम्, सन्देश्यम् । आदिश आदेष्टव्यम्, आदेशनीयम्, आदेश्यम् । बोलिवुं वक्तव्यम्, वचनीयम्, वाच्यम्, वदितव्यम्, वदनीयम् । पूछिवं प्रष्टव्यम्, पृच्छनीयम्, पृह्यम् । वाचितुं वाचयितव्यम्, वाचनीयम्, बाच्यम् । अधारितुं अवधारयितव्यम्, अवधारणीयम्, अवधार्यम् । धरि वरणीयम्, धारयितव्यम्, धार्यम् । भरि भरणीयम्, भरितव्यम् । नियोजितुं नियोजितव्यम्, नियोजनीयम् । नियोज्यम् । जोडिवं योजनीयम् योजयितव्यम्, योज्यम् । गाइ गातव्यम्, गानीयम्, गेयम् । नाचितुं नर्त्तनीयम्, नर्त्तितव्यम्, नृत्यम् । वाइवुं वादयितव्यम्, वादनीयम्, वाद्यम् । लिखितुं लिखनीयम्, लिखितव्यम्, लेख्यम्, लेखनीयम्, लेखयितव्यम् । मनावितुं मन्तव्यम्, मननीयम् । जाणिवुं ज्ञातव्यम्, ज्ञानीयम्, ज्ञेयम् अवगन्तव्यम्, अवगमनीयम्, अवगम्यम् । बूझि बोधव्यम्, बोधनीयम्, बोध्यम् । विमासिवं विमर्शनीयम्, विमर्थम् । तरिधुं तरितव्यम्, तरणीयम्, तार्यम् । Page #71 -------------------------------------------------------------------------- ________________ 54 नाहितुं स्नातव्यम्, स्नानीयम्, स्नेयम् । विचारितुं विचारयितव्यम्, विचारणीयम्, विचार्यम् । वेचितुं विक्रेतव्यम्, विक्र[य]णीयम्, विक्रेयम् । विसाहि विसायितव्यम्, विसाधनीयम्, विसाध्यम् । लहिधुं लब्धव्यम्, लभनीयम्, लभ्यम् । पामिवुं प्राप्तव्यम्, प्रापणीयम्, प्राप्यम् । आप अतिव्यम् अर्पणीयम्, अर्घ्यम् । वंचि वञ्चयितव्यम्, वञ्चनीयम्, वश्यम् । अपराधितुं अपराधितव्यम्, अपराधनीयम्, अपराध्यम् । मनावि प्रसादयितव्यम्, प्रसादनीयम्, प्रसाद्यम् । चोरि चोरयितव्यम्, चोरणीयम्, चौर्यम्, अपहर्त्तव्यम्, अपहरणीयम्, अपहार्यम्, तस्करणीयम् । अज्ञातविद्वत्कर्तृक उक्तीयक " राषि (खि) वुं रक्षितव्यम्, रक्ष्यम्, [ रक्षणीयम् ] परित्रातव्यम् । पालिबुं पालयितव्यम्, पालनीयम्, पाल्यम्, गोपयितव्यम्, गोपनीयम्, गोप्यम् । आणिधुं आनेतव्यम् आन [य]नीयम् आनेयम्, आनाय्यम् । परिणयुं परिणतव्यम्, परिण[य]नीयम्, परिणेयम्, परिणाय्यम्, उपयन्तव्यम्, उपयमनीयम्, उपयम्यम् । अवतरितुं अवतरितव्यम्, अवतरणीयम्, अवतार्यम् । चुंटिवं अवचेतव्यं, अवचयनीयम्, अवचेत्यम्, चिणि चेतव्यम्, चयनीयम्, चेयम् । लूणिवं लवितव्यम्, लवनीयम्, लव्यम्, लाव्यम् । रमितुं तव्यम्, रमणीयम्, क्रीडितव्यम्, क्रीडनीयम् । घडि घटयितव्यम्, घटनीयम् । होमिवं होतव्यम्, हवनीयम्, हव्यम् । ओण्लग अवलगितव्यम्, अवलगनीयम्, सेवनीयम्, सेव्यम् । वांछि वाञ्छितव्यम्, वाञ्छनीयम् । नासितुं पलायितव्यम् पलायनीयम्, नष्टव्यम् । अलंकार अलङ्कर्त्तव्यम्, अलङ्करणीयम्, अलङ्कार्यम् । विपरावितुं व्यापारयितव्यम्, व्यापारणीयम्, व्यापार्यम् । उच्छाहिवौ उत्साहनीयः, उत्साह यितव्यः, उत्साहाय्यः, प्रेरणीयः, प्रेरयितव्यम्, प्रेर्यः, नोदनीयः, नोदयितव्यः, नोद्यः । अनुमोदिवं अनुमोदनीयम्, अनुमोदयितव्यः, अनुमोद्यः । * क्रिया च कर्त्ता च तथा च कर्म, अनुक्तमुक्तं पुरुषत्रयं च । संख्या परस्मैपदलिङ्गकानि, तथात्मने कालविभक्तयश्च ॥ 1 संख्याविभक्तिलिङ्गपुरुषत्रयञ्च यदुक्तं भवति तस्यैव ग्राह्यम् । क्रियाकर्त्तादिकं सर्व पूर्वलोकप्रदर्शितम् । सारखतमितान्नेयं संस्कृतं ज्ञातुमिच्छता ॥ 2 Page #72 -------------------------------------------------------------------------- ________________ तुं हुं इत्यर्थे स्वं अहम् । तुम्हि तुम्हे अम्हि अम्हे इसमें यूयं वयम् । मईया मया । तुम्हि अम्हि तुम्हे अम्हे इ कीजै युष्माभिः अस्माभिः क्रियते । तूं मुंहै तत्र मम । तुम्हनई अम्हनई युष्माकम् अस्माकम् । ताहरु तावकम्, तावकीयम्, तावकीनम्, अज्ञातविद्वत्कर्तृक उक्तीयक त्वदीयम् । माहरु मदीयम्, सामकम्, मामकीनम्, मामकीयम् । तुम्हारुं युष्मदीयम्, यौष्माकम्, यौष्माकी - नम् । अम्हारु अस्मदीयम्, अस्माकीनम्, अस्मा तिहातणूं तत्रत्यम् । इहांतं अत्रत्यम् । जिहांतणं यत्रत्यम् । किहांतं कुत्रत्यम् । कम् । आपणूं आत्मीयम्, स्वयम्, निजम् । परायौ परकीयम् । पछइ पश्चात् । आगिलुं अग्रेतनम् । 1 बाहिरल्युं बाह्यम् । माहिल्युं मध्यवर्त्ति, आभ्यन्तरम् । छेहि अन्त्यम्, अन्तिमम् । पहिलं प्रथमम् । कां किञ्चित् किमपि । कोऽपि । कोई कश्चित्, पाहिलं पाश्चात्यम् । जिम यथा । तिम तथा । किम कथम् । किस किम् । एतलं एतावत्, इयत् । जेवलं यावत् । तेतलं तावत् । जिसौ यादृक्, यादृशः, यादृक्षः । अनेरिसिङ अन्याहम्, अन्यादृक्षः । तुम्हासित युष्मादृशः भवादृशः । अम्हासित अस्मादृशः । केतलौ कतिपयः; कति । केलं कियत् । इणि परीत्थम्, अनया रीत्या । इम एवमेव । विणा, पापर्3a विना, ऋते, अन्तरेण, व्यतिरेकेण । पुरु परुत् । कहां कुत्र । जिहां यत्र । तिहां तत्र । afers कदा । जहियै यदा । तहियै तदा । अन्येत्वार अन्यदा । हिविडां अधुना इदानीम्, सम्प्रति, साम्प्र तम् । आज अद्य । काल्हि कल्ये । परमै परेद्युवि । अहूण ऐषमस्य । .. 1 तौ तत् । जौ यत् । अ इत्यर्थे असौ अयं एषः । अन्यादृशः, Page #73 -------------------------------------------------------------------------- ________________ 56 अज्ञातविद्वत्कर्तृक उक्तीयक जु, यो, ये य्ः। उंचानीचं उच्चाव्च्म्। तु, सु, ते स्ः। लहुडु लघु । आपइणी आत्मना, खयम् । भारी गुरु । तां तावत् । वडर वृद्धम् । जां यावत् । औंगौ मुगौ अवाक् मूकः(1) / उहरडं अंतर्धाकार । कूका हेवाका । परहौ पराक् । कन्है पासि पार्श्वे, समीपे, निकटे । आघौ अतस्ततः । माहि मध्ये । तिरछौ आडौ, तिर्यक् , तिरश्चीनम् । विचालुं अन्तरालम् । एतला ऊपरूं अतः ऊर्द्धम् । ठाल रिक्तम् । आजु लगइ अद्य प्रभृति । भरि निचितम् । आजूनुं अद्यतनम् । जिमणुं दक्षिणम् । काल्हन कल्यतनम् । डाबडं वामम् । ऊपरिलु उपरितनम् । ढील शिथिलम् । हेठिलुं अधस्तनम् । पालटिउ प्राव्र्त्त्ः। ऊपरि उपरि, उपरिष्टात् । बापडौ व्राक्ः। बाहिर hu~tau बहिस्तात् । नहींत नो वा । विसिमिसि प्रतिस्पर्द्धा, अहमहमिका । एह ठाम hu~tau अमुष्मात् , अस्मात् , एतमाणसामौ मनुष्यात्मकः । ___ स्मात् स्थानात् । सामुहु सन्मुखः । जेह ठाम हुंतौ यतः, यस्मात् स्थानात् । उपराठौ प्रान्ग्मुख्ः। तेह ठाम हुंतौ ततः, तस्मात् स्थानात् । अनेरुं अन्यत् , अपि च, अपरं च । अजी अद्यापि । किहां हुंतौ कुतः, [कस्मात् ] स्थानात् । आगै अग्रे, त्त्पुर्ः। अनेरी परि अन्यथा । अग्रेतनु पुर्ः। सर्व परि सर्वथा । सदा सर्वदा नित्यं प्रत्यहं निरन्तरं सततम् । एक परि एक्धा। तुहै तदपि । बिहुं परि द्विधा । जै यद्यपि । त्रिहुं परि त्रिधा । तौ तर्हि । सर्वत्र संख्याशब्देषु 'संख्यायाः i, ए इदम् , एतत् , अद्ः। प्रकारेण' इति सूत्रेण 'धा' प्र्त्य्य्ः। अलजु उत्कण्ठा । पहिलौ प्रथमः । ऊंचउं उच्चैः। बीजौ द्वितीयः । नीचर्ड नीचैः। त्रौजौ तृतीयः । Page #74 -------------------------------------------------------------------------- ________________ अशातविद्वत्कर्तृक उक्तीयक चौथौ च्तुर्थ्ः। द्वि द्वौ। पांचमौ पञ्चमः । त्रिणि त्र्य्ः। छट्टौ स्स्स्स्त्थ्ः। च्यारि च्त्वार्ः। सातमौ स्प्त्म्ः। पांच पञ्च । आठमौ अस्स्त्त्म्ः। नवमौ नवमः । सात सप्त । दसमौ दशमः । इत्यादि । आठ अस्स्त्तौ। वीसमौ विंशतितमः । नव नव । त्रीसमौ त्रिंशति (? t)तमः । दश दश चालीसमौ चत्वारिंशति(t ?)तमः । इग्यार एकादश । विंशतिप्रभृतिशब्दात् 'तम' बार dvaadsh। प्र्त्य्य्ः। तेर tryodsh। पालौ पाद्चार्ः। चवदै cturdsh। जोहारः जोत्कार्ः। पनरै पञ्चदश । सोहिलं सुखावहम् । सोल षोडश सतर सप्तदश । दोहिलं दुःखावहम् । अठार अष्टादश । लाई लम्पकः । रलियामणुं रतिजनकम् । उगणीस एकोनविंशति । उदेगामणुं उद्वेगजनकम् । विंशति, एकविंशति, द्वाविंशति, जूउ भिन्नः, पृथक् । त्रयोविंशति, चतुर्विंशति, पञ्चविंअरणइ अरतिः । शति, षड्विंशति, सप्तविंशति, अष्टाकिर किल । विंशति, एकोनविंश (? त्रिं) शत्, साधुपणू साधुत्वम् , साधुता। त्रिंशत्, एकत्रिंशत्, द्वात्रिंशत्, निश्चयार्थे एव shbdH। त्रयस्त्रिंशत् , चतुस्त्रिंशत्, पञ्चत्रिंच समुच्चये शत्, षत्रिंशत्, सक्षत्रिंशत्, परिवारि प्रपारितम् । अष्टात्रिंशत्, एकोनचत्वारिंशत्, मौडई 2 शनैः 2 मन्दम् 2 / चत्वारिंशत्, एकचत्वारिंशत् , पुण पुण वारं वारम् । द्वाचत्वारिंशत्, त्रयश्चत्वारिंशत् , विलखौ विलक्षः, वक्रमयः, वक्रमयम् । चतुश्चत्वारिंशत्, पञ्चचत्वारिंशत्, लोहमू लोहमयम् । षट्चत्वारिंशत्, सप्तचत्वारिंशत्, अनेथि अन्यत्र । अष्टाचत्वारिंशत् , एकोनपञ्चाशत्, केवडूं कियन्मात्रम् । पञ्चाशत्, एकपञ्चाशत्, द्वापश्चाएक एक्ः। शत्, त्रिपञ्चाशत्, चतुःपञ्चा Page #75 -------------------------------------------------------------------------- ________________ 58 अज्ञातविद्वत्कर्तृक उक्तीयक शत्, पञ्चपञ्चाशत्, षट्पञ्चाशत् , पश्चसप्ततिः, षट्सप्ततिः, सप्तससप्तपञ्चाशत् , अष्टापश्चाशत् , एको- प्ततिः, अष्टासप्ततिः, एकोन[-] नषष्टिः, षष्टिः, एकषष्टिः, द्वाषष्टिः, शीतिः, [अशीतिः], एकाशीतिः, त्रिषष्टिः, चतुःषष्टिः, पञ्चषष्टिः, द्वाशीतिः, त्रयोशीतिः, चतुरशीतिः, षट्षष्टिः, सप्तषष्टिः, अष्टाषष्टिः, पञ्चाशीतिः, षडशीतिः, सप्ताशीतिः, एकोनसप्ततिः, सप्ततिः, एकसप्ततिः, अष्टाशीतिः, एकोननवतिः, न्व्तिः। द्वासप्ततिः, त्रिसप्ततिः, चतुःसप्ततिः, न्व्न्व्तिः। ॥इत्य्ज्ञ्यात्विद्व्त्क्र्तृक्मुक्तीय्क्ण् समाप्तमिति ॥ . ॥ शुनं भवतु ॥ Page #76 -------------------------------------------------------------------------- ________________ अविज्ञात विद्वत्संगृहीतानि पुरातन-औक्तिकपदानि [ कारकविचार ] अथ षट् कारकाणि लिख्यन्ते छ कारक, सातमौ संबंधु । कर्त्ता, कर्म्म, करणु, संप्रदानु, संबंधु, अधिकरण । कर तु कर्त्ता । कीज तं कर्नु । जीण करी क्रिया कीजै तं करणु । ये देवातणी वाञ्छा, येह रूप कांई, धरी कांई; तं कारकु संप्रदानसंज्ञकु हुइ । जेहतर अपाय विश्लेषु हुइ, जेहतर भयु हुई, जेहतर आदान ग्रहणु हुइ, तं कारकु अपादान संज्ञकु हुइ । जेह कन्हर, जेह माझि, जेह पासि, जेह तणौ, जेह तणी, जेह तणौं, जेहरहिं इस संबंधु । गामि, पाद्रि, षलै, क्षेत्रि, वनि, पर्वत, माझि, बाहिरीत्यर्थे आधारु । ', कर्त्ता प्रथमा । कमि द्वितीया । करण तृतीया ? संप्रदानि [ चतुर्थी । ] [ अपादानि ] पंचमी । संबंधि षष्ठी । अधिकरण सप्तमी । 1 जौ पाधरी उक्ति तर उक्त कर्त्ता । उक्ते कर्तरि प्रथमा । अनुक्तुं कर्म । अनुक्ते कर्मणि द्वितीया । बांकी उक्ती तर अनुक्त कर्ता, उक्तं कर्म । अनुक्ते कर्त्तरि तृतीया, उक्के कर्मणि प्रथमा । कालि भावि सप्तमी । वेला, दीसु, पक्षु, मासु, वर, ऋतु इत्यादि कालः । अमुक हुंतई अमुकुं हौउं इत्यादि भावः । पाखै, विना, किशा पाखै, जेह, त्यहांविनायोगे द्वितीया तृतीयापश्चस्यः । यावद्योगे द्वितीया । परितो योगे द्वितीया । अनभित्र योगे द्वितीया । प्रभुतियोगे पञ्चमी । अर्वाक योगे पञ्चमी । एक आगलि एक वचनु, बिहु आगल द्विवचनु, घणां आगलि बहु वचनु । त्रुटितप्रत्यन्तर प्राप्त पाठभेद । अथ पट् कारकमभिलिख्यते । यथा -छ कारक, सातमौ संबंध । कर्ता 1, कर्म 2, करण 3, संप्रदान 4, अपादान 5, संबंध 6, अधिकरण 7 / जे करै ते कर्ता । जं की जै तं कर्म । जेगै करी क्रिया कीजै ते करण । जेह भणी धरीइ कांई तं कारक स्ण्प्र्दान्। जिह हुंतु अपाय विश्लेष हुई जेह तु भय हुई जिह तु आदान ग्रहण कीजै तं कारक अपादान । जिह कन्दर, जिह माहि, जिह पासि, जिह तं, जिह तणी, जिह तणू, जिहनै, जिहकिहिं, इत्यादि संबंधः । गामि पादि क्षेत्रि खलै वनि पर्वत माहि बाहिरि इत्यादि आधार । कर्ता प्रथमा । कर्म द्वितीया । करणि तृतीया । संप्रदानि चतुर्थी । अपादानि पंचमी । संबंधि षष्टी । अधिकरण सप्तमी । Page #77 -------------------------------------------------------------------------- ________________ 60 थ्यु स्थितम् । अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि [शब्दसंग्रह] पढतौ पठन् । बोलतौ वदन् , जल्पन् । कीधुं कृत्म्। मारतौ घ्नन् । लिधुं गृहीतम् । जाणतौ जान्न्। दीधरं दत्तम् । जिमतौ भुञ्जन् । ग्यौं गतम् । अछतौ आव्यौं आगतम् । रहतौ आण्यौं आनीतम् । देखतौ पश्यन् । पढि पठितम् । पूछतौ पृच्छन् । बोल्यौं उक्तम् । [3] मारिउं हतम् । कीजत क्रियमाणम् । जाणिउं ज्ञातम् । लीजतौं गृह्यमाणं, लीयमानम् । यमिउं भुक्तम् । दीजतरं दीयमानम् । रहिउं रहितम् । जईतौं गम्यमानम् । थाकडं - आवीत आगम्यमानम् । आणीत आनीयमानम् । दीठ दृष्टम् । पढीतौं पठ्यमानम् । पूछिउं पृष्टम् । बोलीत उच्यमानम् । मारीत हन्यमानम् । करतौ कुर्वन् । जाणीत ज्ञायमानम् । लेतु गृह्णन् । यमीतौं भुज्यमानम् । देतौ ददन् । रहित । जातौ गच्छन् । अछीउंस स्थीयमानम् । आवतौ आगच्छन् । दीसतौं दृश्यमानम् । आणतौ आनयन् । पूछीतौं पृच्छ्यमानम् । [1] दीठौं दृष्टम् । मारतु घ्नन् । दीजतूं दीयमानम् । कीधुं कृतम् । पूछ्युं पृष्टम् । लीधुं गृहीत्म्। जिमतु भुजानः । अशने तु जईतूं गम्यमानम् । दीधुं द्त्त्म्। [2] आत्म्नेप्दीद्द्। आवीतूं आगम्यमानम् । ग्यौं ग्त्म्। करतु कुर्वन् । आणीतूं आनीय्मान्म्। छतु रहितु तिष्ठन् । आव्युं आग्त्म्। देतु द्द्न्। पढीतूं पट्यमानम् । आण्युं आनीत्म्। देषतु पश्यन् । बोलीतूं उच्य्मान्म्। खातु खादन् । पढ्बौं पठितम् । पूछतु पृच्छन् । मारीतूं हन्यमानम् । जातु गच्छन् । बोल्युं उक्तम् । जाणोतुं ज्ञ्याय्मान्म्। जाण्युं ज्ञातम् । आवतु आगच्छन् । [3] जिमीतूं भुज्य्मान्म्। जिम्युं भुक्तम् । आणतु आनयन् । कीजतूं क्रियमाणम् । रहीतुं स्थीयमानम् । रहिउ थाकौ ] रहितं पटतु पठन् । लीजदूं गृह्यमाणं नीयमानं दीसत दृश्यमानम् । थि स्थितं च बोलतु वदन् । वा। पूछीतूं पृच्छ्य्मान्म्। Page #78 -------------------------------------------------------------------------- ________________ ___61 अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि बोलिवा वक्तुम् । मारिवा हन्तुम् । जाणिवा ज्ञातुम् । यमिवा भोक्तुम् । रहीवा स्थातुम् । [4] करी कृत्वा । लेई गृहीत्वा । देई दत्वा । जाई गत्वा । आवी आगल्य । ANI आनीय्। पढी पठित्वा । बोली उक्त्वा। मारी हत्वा । जाणी ज्ञात्वा । यमी भुक्त्वा । रही स्थित्वा । देखी दृष्ट्वा । पूछी पृष्ट्वा । अछिवा देषिवा द्रष्टुम् । पूछिवा प्रष्टुम् । [6] करणहारु कर्तुकामः । लेणहारु ग्रहीतुकामः । देणहारु दातुकामः । जाणहारु ग्न्तुकाम्ः। आवणहारु आग्न्तुकाम्ः। आणनहारु आनेतुकामः । पठणहारु पठितुकामः । बोलणहारु वक्तुकामः । मारणहारु हन्तुकामः । जाणनहारु ज्ञातुकामः । पूछणहारु प्रष्टुकामः । [7] करिवं कर्त्तव्यम् । लेवौं ग्रहीतव्यम् । देवु दातव्यम् । करिवा कर्तुम् । लेवा ग्रहीतुम् । देवा दातुम् । जाइवा गन्तुम् । आविवा आगन्तुम् । आणिवा आनेतुम् । पढिवा पठितुम् । EHIYA [4] करी कृत्वा । लेई गृहीत्वा, नीत्वा । देई दत्त्वा । जई गत्वा । आवी आगत्य, एत्य्। ANI आनीय्। पढी प्त्थित्वा। बोली उक्त्वा। मारी हत्वा । जाणी ज्ञात्वा । जिभी भुक्त्त्रा। खाई भ्क्स्स्यित्वा। रही स्थित्वा। देषी दृष्ट्वा । पूछी पृष्ट्वा । जाइवा गन्तुम् । पठणहार प्त्थितुकाम्ः। आचिवा आगन्तुम् । बोलगहार व्क्तुकाम्ः। पूछिया प्रष्टुम् । मारणहार ह्न्तुकाम्ः। जाणहार ज्ञ्यातुकाम्ः। पूछणहार प्र्स्स्त्तुकाम्ः। करणहार कर्तुकाम । लेणहार ह्तुकाम्। जाणहार ग्न्तुकाम्। करिवू कर्तव्यम् । आवणहार आग्न्तुकाम्ः। लेवू ग्रहीतव्यम् । आणनहार आनेतुकाम्ः। देवू दातव्यम् । करिवा कर्तुम् । लेवा ग्र्हीतुम्। देवा दातुम् । Page #79 -------------------------------------------------------------------------- ________________ 62 जाइबरं गन्तव्यम् । आवि आगन्तव्यम् । आणिवरं आनेतव्यम् । पढिरं पठितव्यम् । बोलिवरं वक्तव्यम् । मारिवरं हन्तव्यम् । जाणिव ज्ञातव्यम् । यमिव भोक्तव्यम् । रहिवर अछिव देषिवरं द्रष्टव्यम् । पूछिव प्रष्टव्यम् । की उं लीधरं दीघ करतुं लेतुं देतुं कीजतुं दीजतुं करी दे तो करिवा लेवा देवा अविज्ञात विद्वत्सं गृहीतानि औक्तिकपदानि स्थातव्यम् । आविवूं आगन्तव्यम् । आणि आतव्यम् । बोलिवूं वक्तव्यम् । मारिं हन्तव्यम् । जाणिवूं ज्ञातव्यम् । जिमिवूं भोक्तव्यम् । रहिं स्थातव्यम् । देवूं द्रष्टव्यम् । इत्यादौ निष्टाक्तः । इत्यादौ शतृङ् । इत्यादी तत्वा । } इत्यादी तुम् । / पूछि प्रष्टव्यम् । पढिबूं पठितव्यम् । बाज अय । काहि कल्ये । परम पद्यवि । भरीरम अपरेद्यवि । आजूनूं अद्यतनम् । ज्ञा धातु प्रयोगे स्वास्थाने तुम्करी जाणौं कर्तुं जानामि । पढी सकुं पठितुं शक्नोमि । करणहारु लेणहारु देणहारु करि लें देवं आजु अद्य । कालि कल्ये । परम परेद्यवि । अरिरम अपरेद्युः । आजूण अद्यतनम् । काल्हूणौं कल्यतनम् । टसि अधुना इदानीं, सांप्रतं, संप्रति । तिम तथा । किम कथम् । fruit इत्थम् । जहींय यदा । हवडांनुं आधुनिकं, सांप्रतीनम् । नहीं तु नो वा, नो चेत् । लगइ प्रभृति, आरभ्य । पाखै विना, ऋते । मुहीयां मुधा । यिम यथा । कालूं कल्यतनम् । हवडांनूं आधुनिक, साम्प्र तीनम् । टसि अधुना इदानीम्, सम्प्रति, साम्प्रतम् । इत्यादौ शतृ-कानशौ नहि तु नो वा नो चेत् । लगइ प्रभृति, आरभ्य । इत्यादौ तव्यानीयौ । पाइ विना, ऋते । मुहीआं मुधा । जिम यथा । तिम तथा । किम कथम् । इणी परि इत्थम् । जीईं यदा । Page #80 -------------------------------------------------------------------------- ________________ अहींय तदा । कहीं कदा । अनेकवार अनेकधा । ज्यार अन्यदा । सवईवार सर्वदा, सदा । एकवार एककृत्वः । एवं वारस्य संख्यायाः कृत्वस् । एकपरि एकधा । व्यहु परि द्विधा, द्वैधम् । परि त्रेधा, ध्यम् । हुपरि चतुर्धा । किहां कुत्र, क । यहां यत्र । तिह्नां तत्र । ईहां अत्र, इह । अनेति अन्यत्र । सघले सर्वत्र । वली व्याहृत्य । तिमै तत्कालम् । झटक झटिति । जू पृथक् । ताहरु तदीयम् । माहर मदीयम् । तम्हारडं युष्मदीयम् । कहीई कदा । अनेकवार अनेकदा । अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि अम्हारडं अस्मदीयम् । ज्यार अन्यदा । सवई वार सर्वदा । एक वार एककृत्वः । बिवार द्विकृत्वः । त्रिवार त्रिकृत्वः । च्यारि वार चतुः कृत्वः । सौ वार शतकृत्वः । वारस्य सख्यायां कृत्वस् एक परि एकधा । बिहु परि द्विधा । त्रिहुं परि त्रिधा । चिहुं परि चतुर्धा । किहां कुत्र । जिह्वां यत्र । तिह्नां तत्र । ईहां अत्र, इह । अनेथि अन्यत्र । सघलै सर्वत्र । / वली व्यावृत्य । झटकई शटति । ताहरौ तावकः, तावकीनः । माहरौ मामकः, मामकीनः । जां यावत् । तत् । जेतलं यावन्मात्रम् । तेतलं तावन्मात्रम् । एव एतावन्मात्रम् । केतलौं कियत् । केवडुं कियन्मात्रम् । एतलडं इयत् । यदि यतः । तु ततः । जं यत् । तं तत् । किमै यदि किमपि चेत् । इ अन्यथा । इसुं इति । हौ एवम् । हवं अथ । हावलि प्रत्युत । पूठि अनु । साहु अभिमुखः । डाबर वाम । जूउ पृथक् । ताहरूं त्वदीयम् । माहरु मदीयम् । तम्हारुं युष्मदीयम् । अम्हारूं अस्मदीयम् । याण यावत् । ताण तावत् । जेतलं यावन्मात्रम् । तेतलं तावन्मात्रम् । एतलं एतावन्मात्रम्, इयत् । केवलं कियत् । जु यदि । जईयै किमै यदि किमपि, यदि चेत् । म इस्य अन्यथा । इति । हा एवम् अथ । हावलि प्रत्युत । पूठि अनु । साम अभिमुख । डावौ वाम । 63 Page #81 -------------------------------------------------------------------------- ________________ 64 अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि यमणु द्क्स्सिन्न्ः। परहु पराक् । वांकौ कुत्तिल्ः। पाखलि परितः, सर्वतः, विष्वक, पाधरु Rju, srlH। samantAt , smnttH| लांबौ दीर्घ्ः। उगौमुगौ अवान्ग्मूक्ः। हेठि अध्ः। झलझांषसौ चलवांक्षम् । ऊपरि उपरि । ऊधांधलु उद्धूलिकम् । आडौ तिर्यक् । तिरछौ tirshciinH। सूगामण शूकाजनकम् । अहिवा अधवा, विधवा आगिल अग्रे, पुर्ः। पाछिलु paashcaatyH। सूहव सुध्वा। सरीषौ सदृक्, समानः, सदृक्षः । ऊतरिण्यु उत्तारिततृणम् । किसौ कीदृग् , कीदृशः, कीदृक्षः । पढू प्र्तिभूः। इसौ ईदृक्, ईदृश, ईदृक्स्स्ः। पढूचौं प्र्तिभाव्य्म्। यसौ यादृक्, यादृशः, यादृक्षः । उपरीयामणु उत्कटिकाकुलं रणरणकं वा। तिसौ तादृक्, तादृशः, तादृक्स्स्ः। ओल्यौ अर्वाचीन्ः। अनेसौ अन्यसदृक्, अन्यसदृशः, पयलु पराचीनः । अन्य्स्दृक्स्स्ः। विलखौ विल्क्स्स्ः। तूंसरीषौ त्वादृशः । द्रहद्रहवार जयद्रथवेला । मूंसरीषौ maadRshH। तांगणी तनुगमनिका । तम्हंसरीषौ yussmaadRshH। गोई गोसली गोप्यसिलाका । अम्हंसरीषौ asmaadRshH। ऊकरडी अब्क्रोत्क्रिका। अरहु अव्वोक्। पूंजौ अवकर । जिमणौ द्क्स्सिन्न्। किसौ कीदृशः, कीहक् । अम्हसरीषौ अस्मादृशः । उत्तराणौं उत्तारिततृणम् । वांकु कुत्तिल्। जिसौ यादृक्, यादृशः, उरहु अर्वाक् । पढू प्रतिभूः, लग्नकः । पाधरु Rju, srl। यादृक्स्स्ः। परह प्राक्। परह प्राक्। par3हचूं प्र्तिभाव्य्म्॥ लांबौ दीर्घः । तिसौ तादृशः, तादृक्, पापलि परितः, सर्वतः, ऊफिरीयामणू उत्कलिकाहेठि अध्ः। __तादृक्स्स्ः। विष्वक्, स्म्न्तात्। कुलं रणरणकं वा। उपरि उपरि । ईसौ ईटक्, ईदृशः, ईदृक्स्स्ः। उगमगौ अवाटमकः । उरलिउं अबोचीनम् । पैलौ पराचीनः । आडु तियक् । अन्यसरीषौ अन्यसदृक्, झलझांखसौ चलत(d) विलखौ विल्क्स्स्ः। तिरिछौ tirshciinH। anysdRshH| ध्वालम् । आगलि अग्रे. पुर्ः। दहद्रहवार जयद्रथवेला । [तुम्हसरीघर?] भवा- ऊधाधलं. उद्धालेकम् । तांगणी त्न्ग्म्निका। आगिलौ अग्रेस्र्ः। दृशः, भवादक्षः । सूगामणौं सूकाजननम् । गोई गोसली गोप्यसिश)पाछिलौ paashcaatyH। तूंसरीषौ tvaadRshH। पींप नही क्षेम क्षितिर्न हि। 1 लाका। सरीषु सदृक्, समानः, मूसरीषौ maadRshH। अहिवा अधवा । उकरडी अवकरोत्करिका । ___ सदृशः, स्दृक्स्स्ः। तम्हसरीषु yussmaadRshH। सूहव सुधवा । पुंजौ अवकरः sngkrshc। Page #82 -------------------------------------------------------------------------- ________________ अविज्ञातविद्वत्संगृहीतानि औक्तिक पदानि । उक्त व्यहु प्रकारि - कर्त्ता, कमि, भावि, कर्मकर्त्ता । जौ उक्ति पाधरी हुइ - उक्तिमाहि कर्त्ता कर्म हुइ ते उक्ति कर्त्ती जाणिवी चांकी उक्ति हुइ तु माहि कर्त्ता हुइ, कर्म न हुई तौ ते उक्ति भावि जाणिवी । जु कर्म्म फीटी कर्त्ता आविउ हुइ, ते उक्ति कर्मकर्त्ता जाणिवी । कर्त्ता परस्मै पद दीजै । कम्मि भाविं 1 आत्मनेपद दीजै । पुरुष केता ? 3 / कुण कुण ? प्रथम, मध्यमु, उत्तमु । नामि बोलावीय ते प्रथमपुरुष । तु हि मध्यम पुरुष हुइ । हुं अम्हि उत्तम पुरुष । काल केता ? 3 / कुणकुण? वर्त्तमान, अतीत, भविष्य । वर्त्त वर्त्तमानु, व अतीतु, वर्त्तसी भविष्यु । वर्त्तमानकालि 3 विभक्ति हुइ - वर्त्तमाना, सप्तमी, पंचमी । अतीत कालि 4 बिभक्ति--ह्यस्तनी, अद्यतनी, परोक्षा, स्म संयोगि वर्त्तमाना । भविष्यकालि 3 विभक्ति - भविष्यन्ति, आशिः, श्वस्तनी । करै, lii, दी; करत, ल्यथ [द्यथ ?]; करूं ल्युं, घुं, इसइ बोलि वर्त्तमान कालु । वर्त्तमानानुं परस्मैपदु दीजै । कीजै, लीजै, दीजै; कीज, लीज, दीज; कीजुं, दीजुं, लीजुं; इसइ बोलि वर्त्तमानु कालु वर्त्तमानानुं आत्मनेपदु दीजै । / करिजे, लेजे, देजे; इसइ बोलि वर्त्तमानु कालु । सप्तमीनुं परस्मैपद दीजै । कीजिजे, लीजिजे, दीजिजे; इसइ बोलि वर्त्तमानु कालु । सप्तमीनुं आत्मनेपद दीजै । करै, lii, दी; करौ, लिउ, दिउ; इसइ बोलिवै वर्त्तमानु कालु । पंचमीनुं परस्मैपदु दीजै । 65 करतौ, लेतौ, देत; करता, लेता, देता; करती, लेती, देती; करतौं, लेतौं, देतौं; इसइ बोलिवै अतीत कालु । ह्यस्तनी अद्यतनी परोक्षानुं परस्मैपदु दीजै । कीजौ, लीजौ, दीजौ, इसइ बोलि वर्त्त - मानु कालु । पंचमीनुं आत्मनेपदु दीजै । u0ra09 कीधुं, लीधुं, दीघुं; कीधा, लीधा दीधा; कीधी, लोधी, दीधी; इसइ बोलिवै अतीत कालु । ह्यस्तनी अद्यतनी परोक्षानुं आत्मनेपद दीजै । करिसी, लेसी, देसी; करसुं, लेसुं, देसुं; करिस्यडं, लेस्यौं, देस्यौं; इसइ बोलिवै भविष्यु कालु । भविष्यन्तीनुं परस्मैपदु दीजै । करीसिह, लीजसिह, दीजसिह; इसइ बोलि भविष्य कालु । भविष्यन्तीनुं आत्मनेपदु दीजै । भविष्यकालि आशीर्वादयोगी आशीर्विभक्ति दुइ; अनै भविष्य कालि योगि श्वस्तन विभक्ति दीजै । भविष्यंतीनी वाणी बोलीइ । बोलिवै अतीत कालु। क्रियातिपत्तीनौं परस्मैपद जौ-जु करत, जु लेत; जु देत; इसि दीजी । जु कीजत, जु दीजत, जु लीजत; इसी बोलिवै अतीत कालु । क्रियातिपत्तिनौं आत्मनेपद दीजै । कर्ता परस्मैपद दीजै, कमि आत्मनेपदुदीजै । I अथ त्यादि विभक्ति केती 110 / कुण कुण : वर्त्तमाना 1, सप्तमी 2, पंचमी 3, ह्यस्तनी 4, अद्यतनी 5, परोक्षा 6, श्वस्तनी 7, आशीः 8, भविष्यन्ती 9, क्रियातिपत्ती 10 / अकेकी विभक्तिं 18 वचन - 9 परस्मैपद तणां, 9 आत्मनेपद तणां । ति, तस्, अन्ति; सि, थस, थ, मि, वसू, मसू, इं नव परस्मैपद तणां । ते, आते, अन्ते, से, आथे, ध्वे, e, वहे महे; इं नव आत्मपद तणां । ति तस्, अन्ति; इति प्रथमपुरुषः । सि, थस्, थः इति मध्यमपुरुषः । Page #83 -------------------------------------------------------------------------- ________________ 66 मि, वसू, मसू; इति उत्तमपुरुषः । ते, आते, अन्ते इति प्रथमपुरुषः । से, आथे, ध्वेः इति मध्यमपुरुषः । ए वहे, महे; इति उत्तमपुरुषः । ति, एक वचनु; तस्, द्विवचन; अन्ति बहुवचनु । सि, एकत्रचनु; थस्, द्विवचनु; थ, बहुवचनु । सि, एकवचनु; वसू, द्विवचन; मसू, बहुवचनु । एवं सर्वत्र । कर्त्ती प्रथम पुरुष हुइ तु क्रियां प्रथम पुरुष हुइ । जु कर्त्ता मध्यम पुरुष हुइ तु क्रियां मध्यम पुरुष हुइ । कत्ती उत्तम पुरुष हुइ तु क्रियां उत्तम पुरुष हुइ । कर्त्ता आगलि एक वचनु हुइ, तु क्रिया आगलि एक वचनु । जु कर्त्ता आगलि द्विवचनु, तु क्रिया आगलि द्विवचनु । जु कर्त्ता आगलि बहुवचन, तु क्रिया आगलि बहुवचनु । कर्त्ता उक्ति हुइ तु [ क्रिया आगलि ? ] कर्त्तानी अपेक्षां विभक्ति दी जै । जु कम उक्ति हुइ तु क्रिया आगलि कर्मनी अपेक्षां विभक्ति दीजै । [ शब्द संग्रह ] चौकीवटु चतुष्कपट्ट । वटवानुं वर्त्मपालनम् । देसि द्विघटम् । गुढरं गुदगूढम् । चौकीवटा चतुष्कपटः । वाटवाणूं वर्त्मपालनम् । बेहडूं द्विघटम् । गुढ गुदगूढम् । विसरहिडी क्षिप्रसरही अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि ण्डिका । ओरस अवघर्षकः । घरट धर्षकः । वेसर द्विशरीरः । भरत परत चाप सरीषौ आकृत्या प्रकृत्या पित्रा सदृशः खीस विकः । कोयली कोथली । अवाणू अभ्यानीकम् । पाडेबा पथादनीकम् । वूस [च] | चुहुली छुपुटिका । कावजि कायाटनी, काया वालिनी वा । खिसर हंडी क्षिप्रसरहिंडिका । ओरसु अवघर्षः । घर्षक: / घरट्टु वेरु द्विशरीरः । अरतपरत बापसरीष अवाणु अग्रानीकम् । पाछेवाणु पश्चादनीकम् । मौ मार्गीकाः, मुक्तौकाः । वेड विकटशृङ्गी । मढी मिलितशृङ्गी । फाडी प्रसृतशृङ्गी । कुंडली कंडलितशृङ्गी । मुहषायी परोक्षवादः । लिपसणडं लिप्स्यायनम् । वहल वीतवेत्रा । पटांतरं प्रत्यन्तरम् । विज्जाहरी विजयगृही । कोड कोष्टक । स्तेए डोलत्करः । छडणि छिद्राटनी । छेकडि छिद्रकरी । सीरामणु शीताशनं, शरीराप्यायनकं वा । उडि संवृत्तपटी । गरढड गतार्धवयाः । वडीयायित वस्तुवित्तः । नीक नीरक्ता । ऊलसीधुं उल्लासितसन्धिकसू, उत शलं वा । मार्गोकाः [ मुक्तौका वेगडी विकटशृङ्गी । मीढी मिलितशृङ्गी । फाडी प्रसृतराङ्गी । आकृत्या प्रकृत्या च पितृसदृशः । खाई परोक्षवादी । लिपसणूं लिप्तायिकम् । वरहलि वीतवेत्रा । वरसवियाणि समांसमीना । पटांतरूं प्रत्यन्तरम् । वा] [विज्ञाहरी] बिजयगृहा । कोठौ कोष्टकः । डोकर डोलकरः । छीडणि छिद्राटिनी । Page #84 -------------------------------------------------------------------------- ________________ सीरष शीतरक्षा । तुलाई तूलिका । ऊसीसौं उपधानम् । शलाटु शिलाघटकः । मडि मड्डिका । अविज्ञात विद्वत्सं गृहीतानि औक्तिकपदानि खंडातु खड्गवित्तः । भथायितु तूणवित्तः, भस्त्रवित्तो वा । पूण पिचुमर्दी । आंगड अंगमंडनम् । कागु काकः, वायसो वा । वावि वापी । कूड कूपः, अन्धुः । तलागु तडाग, जलाधारः । खोखली दीर्घिकाः पडूकरणम् । बगाई नृभिका । चीपडी चिपटः । गूंहली गोमुखा । कोस कालि कालिकः । व (च?) णहडीउ चणकवर्तकः । लुंकड लोकटिका । सवार सवेला । मां कुण मत्कुणः । कालाखरिङ कालाक्षरितः, दाणी । धणिउ झणितः । दीवाली दीपालिनी, दीपोत्सवो वा । त्रुटी त्रिपुटी । धुलहडी धूलिपटिका, धूलितटी, रजोत्सवो कोषसमृद्धः । वा । थुंकु निष्ठीव । आभूयानुं उद्भिद्यमानम् । झगडौ उद्गदः । छयारु गेयकारु । चिणोठी चित्रपृष्ठा, गुंजा, कृष्णलवा । डक अपराख्या । ढांकडं स्थागनकम् । सूरजं शयनगृहम् । पथरणारं प्रस्तरणम् । ओढणौं आच्छादनम् । नणंद ननन्दा । नणदोई ननान्पतिः । जमाई जामाता । नाणिद्रौ ननान्दृसुतः । भत्रीजर भ्रातृजः, भ्रातृसुतः । परीयडु निर्णेजकः । छीप रजकः । ffairs आउकिकः । अर्य अनग्निकः । फिरक स्फुरितचत्रिका । पाटूआली पादप्रहारवती । पाणीकण SA (खा) दनपरम् । परमूणौं परमदिवसीयम् । पुरोकडं प्रावर्षीयम् । सरलौ दीर्घः, प्रलंबः । ऊघडदूघौ उद्घटदुर्घटः । कहू आलौ कोलाहलः । देसानी छायाकरः । मोलीउं ( मूर्द्धवेष्टनम्, मोसंधीयुं । उष्णीषं वा । निलाड ललाट, निटिलं वा । पोटीङ पृष्ठवाहक ! अरणइ अरति । राजगुल राजकुलम् । Part किल । बिमणौं द्विगुणम् । 67 Page #85 -------------------------------------------------------------------------- ________________ 68 त्रिगुणु त्रिगुणम् । चउगुणरं चतुर्गुणः । चीषलालुं कर्द्दमाकुलं, पङ्किलं वा । परिवाखुं प्रपारितम् । मुई मन्दं मन्दम् । वली वली पुनः पुनः । पालटर परिवर्त्तः । पालटिङ परिवर्तितः । बापडौ बराकः । विहर व्यतिकरः । अविज्ञात विद्वत्संगृहीतानि औक्तिकपदानि नान्हौ लघु, हख । कडब कणीम्बा । आरती आरात्रिका । लागु लग्नः । लगाडिउ लगितः । पाटलौ पाटचारः । जुहारु नमस्कारः । सोहिलौं सुखावहम् । दोहिलडं दुःखावहम् । रुलीयामणौं रतिजनकम् । ऊदेगामण उद्वेगजनकम् । उताई राजपुत्रता । राउत राजपुत्र । द्रम्मामु द्रम्ममय । अणि अपशकुनिक । सुण शकुन । स (सु) उं खप्नम् । अंबोसे धम्मिल्ल । वीणि वेणि । मांडहिय बलात्कारेण, हठाद्वा । घायंस सहसैव । देहरारु देवतावसरः । आरतीयासरु आरात्रिकावसरः । सर्वोरु सर्वावसरः । मोटर स्थूल । धूपधाणडं धूपधाम, धूपदहनपात्रम् । वरांसि विपर्यस्त । ऐन् विपर्यास । आखुडिउ अवस्खलित । घोडाहाड वाजिशाला, अश्वकुटी वा । रसोय रसवती, पाकस्थानं, महानसं वा । भंडारु भांडागारः, कोशो वा । मंत्रास [ मंत्रावसरः ] / हथसाल हस्तिशाला, गजसदनं वा । श्रीगर श्रीकरणम् । वयगरणौ व्ययकरणम् । असिमंची घटमञ्चिका । दाब जलयंत्रम् । अरहड्ड अरघट्टक । परव प्रपा । छमकाव्य छमत्कारितम् । अवाडूउ प्रतिकूल । सवाडूउ सानुकूलः । पडीसारख प्रतीसारक । गुडित: / पाव ( ख ? ) रिउ प्रक्षरितः । कुजि को जानाति । हि बाद, बालहिता वा । वरगडु वराकर्षक । जानुत्र यज्ञयात्रा । जानावासौ यज्ञावासक । एकौडर एकपटक । घूघटि अवगुण्ठन । गमाणि गवादिनी । Page #86 -------------------------------------------------------------------------- ________________ आहरजाहर आगमनगमनिका । खाजलु खाद्यफलम् । पीजहलु पेयफलम् । मसाहणी महासाधनिक । आखौंडली अक्षपटलिका । बलबली वाचाल, वावदूक मेरा मेराद्यकम् । अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि अभोखणुं अभ्युक्षणम् । ऊलिष उदकोलञ्चन । पच्छोकडु पश्चादोकस्तम् । उसो प्रयोस् । उपवासी उपोषित । फुई पितृष्वसा । मासी मातृष्वसा । खिसा । ( माउ ? ) लाणि मालपत्नी । भुजाई भ्रातृजाया । सासू व । पीत्राणी पितृव्यपत्नी । पीत्री पितृव्य । माउलौ मातुल । फुईहा पितृस्वस्त्रीय । माई ( 'हायी ) ) मास्याही * मातृष्वस्रीय । [ ? ] लाही मातुली । देशांतरी देशान्तरिक । पलवटि परिवलितपटी । पिराण प्रतोदः, प्राजिनं, तोत्रं, प्रवयणं वा । चंदौउ चंद्रोदय, उल्लोच । परयच्छ तिरस्करिणी । बाउलु बब्बूल । आंबिली चिंचा, चिश्चिणी वा । दीवी दीपवर्त्तिक । चांद्रिणानी लांप चंद्रायलिप्सा । धातस्वायु धातुस्वादकः । साध (थ ? ) संस्था । आद्रहृणु अधिश्रयणम् । अहिनाणु अभिज्ञानम् । हरावि पराजित । विदाणौ वितानप्रभाव । कोटीलड कुट्टक । परालु पलालम् । अरडकमल्लु अर्यटक[ म ? ]ल्ल । आडि सूतिकागृहम् । भोलड मुग्धः । पाहरी प्राहरिकः । उखु गवाक्ष । fotas निद्रारुद्ध । ऊंडहणुं उद्वहनकम् । खोडौ खञ्जः । पलेवलजं प्रदीपकम् । न्युंजणौं नियन्त्रकम् । गौंछणडं गुच्छनकम् । न्युंछणरं न्युञ्छनकम् । छाणावलि कारीषावली । देही उद्भेदका । आडाबंग तिर्यक्सूत्रिका । UTI उट्टीकनम् । कूडछी कूर्मेच्छुका । जो योक्त्रम् । जूंस युग्म्। तीन्ह तीक्ष्णम् । कोटडए प्राकारम् । gar3ह दुर्ग: / 69 Page #87 -------------------------------------------------------------------------- ________________ 70 अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि अथ क्रियावचनानि थाकै स्थानमाहरति, स्थानयति । मांजइ प्रमाष्टिं । फूटै स्फुटति । जागै जागर्ति । पतीजै प्रत्येति, प्रत्ययति, प्रतीयते । गायै गायति । वरासीयि विपर्यस्यते । होमै जुहोति । जाम(य?)i जायते । गूंथै गुथ्यति । हुइ भवति । करै करोति, कुरुते, विदधाति, विधत्ते । / खाजइ कण्डूयति । धरै दधाति, धत्ते, धरति, धारयति । ओलंसइ उपालभते । दि यच्छति, राति, दत्ते, दाति । ऊटंटइ उद्वन्धयति । लि नयति, आदत्ते, गृह्णाति, विगृह्णाति । क्रमै कामति । ऊडै उत्पतति, उद्द्द्दीय्ते। आयसी आदिशति । आचरै आच्र्ति। वाधै वर्द्धते । पवित्रै पवित्रयति, पुनाति । निवीजै निर्विज्यते । ऊपणइ उत्पुनाति । कुपै कुप्यते, क्रुध्यति, रुष्यति । धूपै धूपायति । तोलै तूल्य्ति। क्षरै क्षरति । सहै क्षमति, तितिक्षति, सहते, क्षाम्यति, वीकै विक्रीणाति, विक्रीते । मृष्यति । मर्दै मुद्राति ( मृदाति ?) / marai mriyate, vipdyte| milai milte| ASuDai Askhalati / अडै अड्डते । फडफडै फटफटायते । छूटै छुट्यति । शपइ शपति, शप्यते इत्यादि । ऊठइ उत्तिष्ठति । तिष्ठति गम्ल दृशूज्वलो नीठइ निस्तिष्ठति । स्पृहस् पृच्छति नी पचक् पठौ । किरगिरै किरगिरति । क्षिप् भणौ विश मुंच षिच् कृषौ वषाणइ व्याख्यानयति । त्यज दहौ तरति स्तु चल त्रमौ ॥ 1 छिछ(प?)i छुपति, मृशति । लिखन् मोखन् जिघ्रति वर्षे वावै वपति । पिब् पतेऽथ जि जीव परस्मै । चोरै मुष्णाति, चोरयति । यज् वपौ वद् वे वसौ ऊखेडइ उत्कीलयति । वहत्युभयमाह भवादिगणानाम् ॥ 2 डांभइ दन्नाति । वर्तते च रमते वृध्व्यथौ वारै वारयति, निवारयति, निषेधयति । याचते च लभते च शोभते । पल्हालै प्रक्लियति । कंपते च घटते सुखायते पालुइ प्ल्ल्व्य्ति। प्रारभते सहते तदात्मने ॥ 3 Page #88 -------------------------------------------------------------------------- ________________ अविज्ञातविद्वत्सं गृहीतानि औक्तिकपदानि अद् हन् इणू भा वा शास्ति वा जागृ माति खप रुद वच वायाम्नात्यदादि: परस्मै । दुह लिह चदा धत्ते भयं स्तुड् भी ही निगदित इह लोके आत्मने SUG धातुः ॥ 4 व्यध् हृष्ट कुप् तृत्यनशोष लिप् दुषौ क्लिब शाम्यति तुष्यति । भ्रम कुपौ च दिवादि परस्मै तम विदौ दौ गदितस्तु किलात्मा ॥ 5 विञ् वृञ् किल दुञ शकापौ स्वादिगा निगदितास्तु परस्मै । रुदभिदा छिद भुंजयुजौ वा भुजयुता उभयं च रुधादिः ॥ 6 ॥ तनोति डुकृञ भयं तनादिः स्तृपू ग्रह ही मुष लूड विक्री । क्रियादयः पायुभयं च चिति लोके समाजिधुरताडि भिक्षइअउ ॥ 7 अविकरण कर्त्तरि । दिवादेर्यत् । नु खादेः तनादेरुः । ना ऋयादेः । चुरादेश्व । इमानि सर्वाणि विकरणसूत्राणि । / परस्मैपदे ह्यस्तनीं यावत् । आत्मनेपदे सर्वत्र सार्वधातुके यण् । लज्जासत्ता स्थितिजागरणं वृद्धिक्षय भयजीवितमरणम् । शयनक्रीडारुचिदीप्त्यर्था धातव एतें कर्मविहीनाः ॥ 1 [ कर्मणि वाक्य ] लाजीइ अनेन हीयते । तई भलई हुईइ त्वया भव्येन भूयते । म रही मया स्थीयते । पाहरी जागीर यामकेन जागते । युवाइ असौ वर्द्धते । एयु जीवै असौ जीवति । वयरी मरीइ अरिणा म्रियते । 71 त्वया सुप्यते । बालेन रम्यते । दानिना शोभ्यते । कर्त्तरि कर्म्मण्यपि कर्म्म नागच्छति । अथ द्विकर्मको भावः । दुहि याचि रुधि प्रच्छिभिक्ष चित्रानुपयोगिनिमित्तमपूर्वविधौ । ब्रुवि शासिगणेन च यत्सते ( ? ) तदकीर्त्तितमाचरितं कविना ॥ 1 जयत्यर्थयती मन्थि चतुर्थो दण्डयत्यपि । एभिः सह बुधैर्ज्ञेया द्वादशैत्र दुहादयः ॥ 2 नवोकृषोचापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं ण्यन्ते कर्म च कर्मणः ॥ 3 असौ गां दोग्धि पयः । विप्रो राजानं गां याचते । असौ गामवरुणद्धि व्रजम् । पान्थरछात्रं पन्थानं पृच्छति । असौ वृक्षमवचिनोति फलानि । विप्रः शिष्यं धर्मं ब्रूते । पण्डितः शिष्यं धर्ममनुशास्ति । कोऽपि बुद्ध्या ग्रामं छात्रशतं जयति । प्रार्थयति राजानं ग्रामं गुरुः । मध्नन्ति स्म जलधिं देवासुराः । 1 [ द्विकर्मक वाक्य ] देवदत्तु गनुं स दंड असौ देवदत्तो गर्गान् शतं दण्डयति । ए छाली गामि lii अजां नयति ग्रामम् । ए कुंभतणु भारु हरै असौ कुंभं भारं हरते । वहति ग्रामं भारं देवदत्तः । कर्षति शाखां ग्रामं देवदत्तः । इन्तेऽपि द्विकका भवन्तिभोजयति पायसं छात्र कश्चित् । बोधयति बटुं ग्रन्थं गुरुः । वाचयति श्लोकं पुत्रं पिता । कर्मण्यपि द्विकर्मका भवन्ति - दुह्यते गौः पयो गोपालेन । याच्यते राजा गां विप्रेण । Page #89 -------------------------------------------------------------------------- ________________ अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि रद्ध्यते गौर्ब्रजं गोपालकेन । ददाति, असौ ऋत्विग्भ्यो दक्षिणां वितपृच्छ्यते छात्र: पंथानं पान्थेन । रति, इत्यर्थे पारलौकिके निःस्पृहे चतुर्थी । अवचीयते वृक्षः फलानि पुरुषेण । भूतंतौ प्राणीया भला भूतानां प्राणिनः अनुशिष्यते छात्रो धर्म पण्डितेन । श्रेष्ठाः । प्रार्थ्यते राजा ग्रामं गुरुणा । प्राणीयां तु मतिजीवी भला प्राणिनां एवं स्र्व्त्र्। मतिजीविनः श्रेष्ठाः । पूर्वकर्तरि षष्ठी, कर्मणि षष्टी, करणषष्ठी,, इत्यर्थे अपादाने । संप्रदानषष्ठी, अपादानषष्ठी, संबंधिषष्ठी, निर्धा- निर्धारणे षष्टी, सप्तमी च भवतिरणषष्ठी, काले भावे षष्ठी, अधिकरणषष्ठी-एते मनुष्यमाहि ब्राह्मण श्रेष्ठ मनुष्येषु षष्ठीभेदाः । सर्वत्र षष्ठीबाधकानि कारकाणि । ब्राह्मणाः श्रेष्ठाः । तई गामि जाइवौं गन्तव्यं ते ग्रामे । गाईमाहि काली गाइ घणु दूधु गोषु मै घरि रहिवौं मम गृहे स्थातव्यम् । __ कृष्णा संपन्नक्षीरा गौः। कृत्यानां कर्तरि वा षष्ठी इति सप्तमी च भवति । एयु शास्त्र वाचणहारु असौ शास्त्राणां बांभणनौं घरु ब्राह्मणस्य गृहम् । वाचयिता । व्यासनौं ग्रामु व्यासस्य ग्रामः । इति स्ण्ब्ण्धिस्स्स्स्त्थी। एयु वेद पढणहारु असौ वेदानाम्ध्येता। णकतचोः कर्मणि षष्ठी, इतरेषां द्वितीया। लोक विक्रमादित्यु राउ स्मरै लोको विक्रमादित्यराज्ञः स्मरति । एयु अन्नि ध्रायु असौ अन्नानां तृप्तः । विसनरु काष्टि न ध्रायु अग्निः काष्ठानां एयु बोल्या प्रयोग संभारतौ श्लोक न तृप्यति । नींपजावै असावुक्तानां प्रयोगानां स्मरन् श्लोकान् निष्पादयति । पाणी भरि सरोवर जलस्य पूर्ण तडा- श्रीवासदेव दैत्य मारै श्रीवासुदेवो गम् । दैत्यानां निहन्ति । कोठौ कणि भरिउ कणानां पूर्णोऽयं राउ बांभणना वयरि मारै राजा विप्राणां वैरिणां नाति (ह्न्ति)| इत्यर्थे पूरिसुहितार्थानां करणे पष्ठी । इत्यर्थे स्मरणहिंसार्थानां प्रयोगे कर्मणि एयु प्रधानरहि लांच भैसि दि असा स्स्स्स्त्ती। वमात्यस्य लञ्चया महिषीं ददाति । ___ एयु देवतणइ अर्थि फूलपत्री मेलै एयु पोष्यवर्गरहिं यावज्जीवु भरणु असौ देवताभ्यः पुस्स्प्प्त्रान्नामुप्स्कुरुते। पोषणु दि असौ पोष्यवर्गस्य याव- एयु श्राद्धतणइ अर्थि चोषा मुग ज्जीव भरणपोषणं ददाति । मेलै असौ श्राद्धाय तन्दुलमुद्गानामुऐहिकफलार्थसंप्रदाने षष्ठी, पारलोके च पस्कुरुते । चतुर्थी । यथा - कश्चित् ब्राह्मणेभ्यो गां इति करोतेः प्रतियत्ने कर्मणि स्स्स्स्त्थी। ___ कोष्ठकः । Page #90 -------------------------------------------------------------------------- ________________ 73 अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि एयु दोरी सापु भणी जाणइ असौ गत्यर्थकमणि चतुर्थी वारज्जु सर्पस्य जानीते। ग्रामं गच्छति, प्रामाय गच्छति असौ । एयु तेलु घीउ भणी जाणइ असौ तैलं कर्मप्रवचनीयैश्च । अनु-अभि-प्रति एते घृतस्य जानीते। कर्मप्रवचनीयाः । एषां योगे द्वितीया । एयु एकलौ विदेशि जातौ भयतौ अनुशब्दः पृष्ठे अभिज्ञाने मध्ये सन्मुखे समीपे पीलौ पुरुषभणी जाणइ असौ सहाथइएकाकी विदेशं व्रजन् भयात् कीलकं तु पूठि त्यामनु । नरस्य जानीते। पर्वतनै अहिनाणि गामु वसइ इत्यर्थे संभ्रान्तिज्ञाने जानातेः कर्मणि स्स्स्स्त्थी। पर्वतमनु नगरं वसति । सुखदुःखाभ्यां करणे द्वितीया आंबामाहि कोइलि बासइ सहकारमनुएयु सुखिहिं दीहाडा नींगमै असौ ___ कोकिला कूज्ति। सुखं दिनानि निर्ग्म्य्ति। वृक्ष सामहु~ आभौं वृक्षमन्वझपटलम् । एयु दुःखिं द्रव्यु उपार्जइ असौ दुःखं देवालय कन्हलि तीथु छा देवालयमनु द्रव्यमुपार्जयति । तीर्थं तिस्स्त्थ्ति। हेत्वर्थे तृतीया तैसौं वात करै लागनु वाती क्रोति। राउ लोकपाहिं करसणु करावै राजा गुरु साम्हु ऊठ असा गुरु म्युत्तिस्स्त्थ्ति। लोकः कर्षणं कारयति । ग्रामि दीहाडी प्रति एकु द्रम्मु लहै ब्राह्मणु शिष्यपाहिं पोथौं लिखावै प्रामे प्रतिदिनं दम्मकं लभते । एयु ब्राह्मणप्रति भक्ति बोलै असौ विप्रः शिष्येण पुस्तकं लेखयति । इति हेतु क्र्ता। प्रतिविग्रं भक्ति जल्पति । कालाध्वभावदेशानां कर्मसंज्ञा उभयतः परितः सर्वतो योगे द्वितीया देवालय बिहंगमे वड दोसई देवालयवैष्णवु रातिं च्यारै पुहुर जागै रज- . जागै रज- . मुभयतो न्यग्रोधो dRshyte। न्याश्चतुरो यामान् जागर्ति वैष्णवः । घरपालि वाडि करै गृहं परितो वृति सात मसवाडा नै वहै सप्तमासान्नदी करोति । गाम सविहं गमा क्षेत्र वाव्यां ग्रामं कापि कृतो हीने कर्मणि प्रधानक्रियापेक्षया सर्वतः क्षेत्राण्युप्तानि । द्वितीया न भवति उपर्यधोऽधीनां सामीप्य एव कर्मद्वित्वे-- तैं वयरी ANI बांधीवौ त्वया उपरि ऊपरि गामु उपर्युपरि प्रामम् । रिपुरानीय बध्यताम् । हेठलि हेठलि नगरु अधो अधो नगरम् । 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुम्साम्प्र्त्म्|' अदूरे एनोऽपञ्चम्याः, एनप्रत्ययान्तयोगे द्वितीयाईणं हु व्यारीउ द्रव्यु लीधौ अनेनाऽहं गाम दाहिण गमै ढूकडी वाडी ग्राम विप्रतार्य द्रव्यं गृहीत्ः। दक्षिणेन निकटं वात्तिका। u0 ra0 10 वहति । Page #91 -------------------------------------------------------------------------- ________________ अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि गाम बिहुं विचि नदी गामद्वयमन्तरा न्दी। स्यातां यदि पदे द्वे तु, यदि वास्य बहून्यपि नगरनैं उत्तर गमैंदूकडौ पर्वतु तान्यन्यस्य पदस्यार्थे बहुव्रीहिः समस्यते ॥ नगरमुत्तरेण निकषा पर्वतः । (4) जीणई समासि बि पद अथ समयाहाधिगन्तरान्तरेण युक्ता द्वितीया घणां पद अनेरा पद तणइ अर्थि तू कन्हलि त्वां समया । मेलाई तेयु समासु ब्रहुव्रीहि एयु मुंडौ एनं धिग्। जाणिवौ, अनै बहुव्रीहि समासि तू पाषै त्वामन्तरेण । यद् शब्द छेहि प्र्युण्जीइ। मूं पाषै मामन्तरेण । (क) घणौ गुड छइ जीण लाडू [समास प्रकरण] प्रभूतो गुडो यस्मिन् मोदके स प्रभूद्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च । तगुडो मोदकः । तत्पुरुषो बहुव्रीहिः षट् समासाः प्रकीर्तिताः ॥ (का) सदाचार बांभणु जीणइं गामि पदे तुल्याधिकरणे विज्ञेयः क्र्म्धार्य्ः। सदाचारा विप्रा यस्मिन् ग्रामे स (1) जीणं समासि वि पद तुल्या- सदाचारविप्रो ग्रामः । धिकरण हुई सु समासु कर्मधार- (कि) घणां निर्मलां पाणी जीणं नदि यसंज्ञिक हुइ। प्रभूतानि निर्मलानि उदकानि यस्यां नीलं उत्पलं-नीलोत्पलम् । उत्तमः पुरुषः नद्यां सा प्रभूतनिर्मलोदका न्दी। उत्त्म्पुरुस्स्ः। (की) पामी विद्या जेहि पुरुषि संप्राप्ता [संख्यापूर्वो द्विगुरिति ज्ञेयः] विद्या यैनरैः ते संप्राप्तविद्या नराः । (2) जीणई समासि संख्या गणितु (कु) निर्मलबुद्धि विप्र वैद्य सुभट पूर्वपदि बोलाइ ते समास द्विगु अछई जीण राज भुवनि निर्मलबुजाणिवौ । सप्तऋषयः । प्न्य्चाम्राः। पञ्चानां मूलानां द्धिका विप्रा वैद्याः सुभटा यस्मिन् राज भुवने तद् निर्मलबुद्धिविप्रवैद्यसुभटं स्माहार्ः-प्न्य्च्मूली। विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु। राजभुवनम् । समस्यन्ते, समासो हि ज्ञेयस्तत्पुरुषस्य च ॥ (कू) रुलीयायित कीधा जीणं बांभण (3) जीणं समासि द्वितीयालगइ तोषिता विप्रा येन स तोषितविप्रः । छ विभक्ति आगिलई पदि सरसी (के) अगिउ वृक्षु जीणई क्षेत्रि मेलीयि सु समासु तत्पुरुषु प्ररूढो वृक्षो यस्मिन् क्षेत्रे तत् प्र्रूद्ध्जान्निव्र्। वृक्षं क्षेत्रम् । ग्रामं गतः-ग्राम गतः, ननिर्भिन्नः-नखनि- (कै) इकडी गंगा जीणइं देशि आसन्ना भिन्नः । ब्राह्मणाय देयं-ब्राह्मणदेयम् । गंगा यस्मिन् देशे स आसन्नगंगो देशः । mnycaatptitH-mnycptitH| राज्ञः पुरुषः- (को) सरीषौं नामुं जेहनौं सदृशं नाम राज्पुरुप्ः। अक्षेषु shaunndd:-akssshaunnddH| यस्य स सनामा । Page #92 -------------------------------------------------------------------------- ________________ अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि 75 (कौ) सरीषौं गोत्रु जेहनौं सदृशं गोत्रं ये ये लहुडा ते ते यमिवा बैसई यस्य स स्गोत्र्ः। यथालघु भोक्तुमुपविशन्ति । / द्वन्द्वसमुच्चयो नाम्नोर्बहूनां वापि यो भ्वेत्। एयु जेतला बांभण तेतला निर्वाप (5) जीणं समासि बिहुं नामनौ दी असौ यावद्विग्रं निर्वापान् ददाति । समुच्चयुः अथ घणां नामनौ जेतलां खांडां तेतला राजपुत्र यावसमुच्चयु ते समासु द्वंद्व जान्निवु। खड्गं राजपुत्राः । नरश्च नारायणश्च-नरनारायणौ । पीठं जेसला छात्र तेतला पोथां यावच्छात्रं च छत्रं च उपानच्च पीठछनोपानहम् । ____ पुस्तकानि । ब्राह्मणाश्च क्षत्रियाश्च वैश्याश्च शूद्राश्च ब्राह्म- ब्राह्मणसिउं जाइ सविप्रो याति । nnksstriyvittshuudraaH| साकरसिउं दूध पीइं सशर्करं पयः पिब्ति। -चकारबहुलो dvNdvH। पुत्रसिउं यमै सपुत्रो भुते । पूर्व वाच्यं भवेद्यस्य सोऽव्ययीभाव इस्स्य्ते॥ अव्ययीभावे सहशब्दस्य सभावः । (6) जीणं समासि अव्ययपदसंयुक्त __पारे मध्ये अन्ते योगे द्वितीयापूर्वपद वाच्यु हुइ सु समासु अव्ययी- समुद्रमाहि रत्न नीपजई मध्येसमुद्रं भाव जाणिवु । रत्नानि निस्स्प्द्य्न्ते। गामनै पाषै अधिकरी प्रवर्तै । नैमाहि माछा हीडई मध्येनदी मत्स्या ___ अधिग्रामं नरः । विचरन्ति । सामीप्ये अव्ययीभावः पाणीनै पारि देवालयु पारेजलं देवाघर कन्हलि वृक्षु उपगृहं वृक्स्स्ः॥ लयानि । वृक्ष कन्हलि घर उपवृक्षं गृहम् । / पाणीनै छेहि वृक्षु अन्तेजलं वृक्षः । बांभणनौ अभावु ब्राह्मणानामभावः तलाव विचि देहरौं अन्तस्तडागं देव- अब्राह्मणम् । गृहम् । मापीनौ अभावु मक्षिकानामभावो गाम विचि वडु मध्येग्रामं वटः । __ निर्मक्षिकम् । परिशब्दो वर्जनेअनुयोगः पश्चादर्थे पाटण टाली किहां वसीइ परिपत्तनं बांभण पाछलि शिष्य अनुवित्रं शिष्यः । ____ कापि नोस्स्य्ते। राजा पाछलि सेना अनुराजं सेना । नास्तिक टाली कुण पापीउ परिनास्तिकं वर पाछलि गीत गाती स्त्री अनुवरं ___कोऽपि न पापी । गानगायन्त्यो नार्यः । AG यावदर्थे मर्यादाभिविधौ-A गृह केदारसमीपि सरस्वती अनुकेदारं सर- यावद्गृहम् , आ ग्रामं यावद्ग्रामम् । ख्ती। __ एवं अव्ययीभाव समास नपुंसकये ये वडा ते ते मान लहई यथावृद्धं लिंगीयु जाणिवौ । मानं lbhnte। Page #93 -------------------------------------------------------------------------- ________________ 76 अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि अथ तद्धितप्रत्यया लिख्यन्ते- जननौ समूहु जनता । मजीठ राती साडी माजीष्ठा सात्तिका। बंधुनौ समूह बन्धुता । हलगुआं वडां हारिद्राणि वटकानि । इति सहायीयांनौ समूहु सहायता । रागयोगात् अण् । __गजात् समूहे घटामघाभियुक्ता रात्रिः दिनं मासो वा-माघी हाथीयांनौ समूह गजघटा । रात्रिः, माघ दिनम् , माघो मासः । / धेनुहस्तिशब्दात् समूहे कण्फागुण मासतणी पूनिम फाल्गुनी धेनुनौ समूह धैनुकम् । / पूर्णिमा । हाथीयांनौ समूहु हास्तिकम् । एवं सर्वत्र नक्षत्रयोगे अण् । गुणतत्त्वभूतेन्द्रियविषयशब्दास्त्रकरणानां लाप रातौ कांवलौ लाक्षिकः कम्बलः । समूहे ग्रामो वक्तव्य:............ लाक्षिकी साडी । गुणनु समूहु गुणग्रामः । एवं तत्त्वग्रामः, इति लाक्षारक्तार्थे इकण् । भूतग्रामः, इंद्रियग्रामः, विषयग्रामः, कागनटोलर वायसं वृन्दम् । शब्दग्रामः, अस्त्रग्रामः, करणग्रामः, अंगनानौ~ वृंदु आंगनं वृन्दम् । केशशब्दात् समूहे हस्तपक्षपाशा पुरुषतणुं समवायु पौरुपम् । भवन्तीति समूहे अण् । केशनौ समूहु केशहस्तः, केशपक्षः, पुरुषात् समूहे एयण केशपाशः । पुरुषतणौ समहु पौरुषेयम् । तरुपद्मिनीकुमुदकमलादिभ्यः समूहे स्त्रीतणौ समूह स्त्रैणं वृन्दम् । खण्डो वक्तव्यः । समस्तवृक्षतृणगुल्मस्त्रीनी सभा स्त्रैणी परिपत् । जातिभ्योऽपिस्त्रीर्नु धनु खइणं धनम् । तरूनौ समूहु तरुखण्डम् । [एवं ] पुरुषन वृंदु पौंस्यं वृन्दम् । पग्निनीखण्डम् , कुमुदखण्डम् , कमलस्त्रीपुंसाभ्यां नण् - स्म्न्नौ। खण्डम् । उष्ट्रा उक्ष राजन्य राजन् वत्स मनुष्याणां कर्मदूर्वादितृणादिभ्यः काण्डो वक्तव्यःसमूहेऽकम् कर्मनौ समूहु कर्मकाण्डम् । ऊंटनौ समूह औष्टकम् । दूर्वानौ समूहु दूर्वाकाण्डम् । वृषभनौ समूहु औषकम् । तृणानु समूहु तृणकाण्डम् । रायतणौ समूहु राजन्यकं, राजकम् । आदिग्रहणात्वत्सनु समूहु वात्सकम् । मनुष्यनौ समूहु मानुष्यकम् । अंधारानौ समूहु तमस्काण्डम् । ग्रामजनबन्धुसहायानां समूहे तल् गणिकानां समूहे यणग्रामतणु समूहु ग्रामता । गणिकानु समूहु गाणिक्यम् । Page #94 -------------------------------------------------------------------------- ________________ अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि अश्वानां समूहे ईय: कूडीरहिं हितूउं चर्म कुतव्यं चर्म । अश्वनौ समूह अश्वीयः । प्रासाद योग्य हितूई ईट प्रासादीया प्रमाणे अर्थे द्वयसट् दनट मात्रट प्रत्यया इस्स्त्तिकाः। ___भवन्ति भाणा योग्य हितूउं कांसौं भाजनीय कडि समा गहूं कटिदना गोधूमाः । / कांस्यम् । गूडां समी पाइ जानुद्वयसी परिखा । गाडा योग्यु हितूउं लोहडळ शाकटीयं कांध समुं पाणी स्कन्धद्वयसं जलं लोहम् । स्कन्धमात्रं वा । करवतरहिं हितूर चर्मु ... ... / पदन्त्यात् इति अदितिभ्यो यण् । / विसनररहिं हितूर काष्ठ कृशानव्यं दैत्यानां समूहो दैत्यम्, आदित्यानां काष्टम् । समूह आदित्यम् । पांड योग्य हितूई सेलडी खण्डव्या इक्स्सुः। एयु व्याकरणु जाणइ इत्यर्थे वैयाकरणः । इति उवर्णान्तशब्दात् यः हितेऽर्थे । सूत्रपुराणन्यायमीमांसेतिहासवेदेभ्यो वेत्त्य अन्यत्र ईयःधीतेऽर्थे इकण वत्सरहिं हितूउ वत्सीयः । घोडारहिं हितूर ashviiyH। सूत्रु पढइ जाणइ असौ सूत्रिकः । एवं पौराणिकः, नैयायिकः, मैमासिकः, पुरुषु राजानी परि दीसइ इत्यर्थे उप ___ भाने वति, पुरुषो राजवत् दृश्यते । ऐतिहासिकः, वैदिक्ः। चपलपणौं इत्यर्थे तत्वौ भावे चपलता, सुवर्णनां आभरण सौवर्णान्याभरणानि । चपलत्वं, चापल्यम् । रूपानां पात्र राजतानि पात्राणि । अभिव्याप्तौ संपद्यतौ च सातिर्वा देये कप्पासनां वस्त्र कापोसानि वस्त्राणि । त्रा चहरिणनौं चांवडौं हारिणं चर्म । राजा गासु वांभणायतुं करै राजा मृगतणौं मांसु माग्गइ मांसम् । ग्रामं श्रोत्रियसात्करोति । वाघतणां पद वैयाघ्राणि पदानि । देव आयतुं करै देवत्राकरोति । तस्येदमर्थेऽण् । वरुआयती कन्या संपजइ वरत्रासंपविकृतिवाचिनः प्रकृताबभिधेयायां हितेऽर्थे द्यते कन्या । ईयो यश्च क्षेत्रु विमणइ त्रिमणइ [करै] द्विगुणाअंगाररहिं हित काष्ठ अंगारीयाणि करोति त्रिगुणाकरोति क्षेत्रं-इत्यर्थे डाच् । काष्ठानि । दाडिमु नीकोलै निःकुला करोति दाडिपीला योग्य हितूर लाकडौं शङ्कव्यं दारु। मृगु वींधै सपत्राकरोति मृगम् । बाणरहिं हितूर शरकड इषव्य: शरः- महिषु बाणि आहणइ निष्पत्राकरोति काण्डः । महिषम् । मम् । Page #95 -------------------------------------------------------------------------- ________________ अविशातविद्वत्संगृहीतानि औक्तिकपदानि कणनौ संचकारु आपै सत्याकरोति जु करत, जु लेत, जु देत इत्यर्थे क्रिया__ कणान् । तिप्त्तिः। आंर्षि ग्रहियि रूपु चाक्षुष रूपम् । यद्-यदि-चेद्योगे क्रियातिपत्तिः । कानि सांभलीयि शब्दु श्रावणः shbdH। पाते वा सप्तमी । पाहणि पीस्या सातू दार्षदाः सक्तवः । जु किमै हु~ घरि जात, तु एयु मई ऊखलि पांड्या मुग औदूखला मुद्गाः। गामि न मोकलत यदि अहं गृहं घोडे वहीयि रथु आश्वो रथः । यायां तदयं मां ग्रामं न प्रस्थापयेत् । च्युह वहीयि गाडं चातुरं शकटम् । जु किमै एयु गामि न जात, [तु] चौदसिं दीसइ राक्षसु चातुर्दशं रक्षः । चोरु बलद न लयेत यदि असौ ग्राम इत्यर्थेऽण् । न गच्छेत् ततश्चौरो बलीवर्दान्न हरेत् । गामेचौ ग्राम्यः, प्रामेयः, ग्रामीणः । जे किमै एयु [गहु~ ?] लेत, तु द्राम नदीनौं जलु नादेयं जलम् । न पडत असौ गोधूमांश्चेद् गृह्णीयात् दक्षिणदिशिउ दाक्षिणात्यः । द्रम्मास्ततो n। पश्चिमीउ पाश्चिमात्यः । अतीते स्मृत्युक्तौ अभिज्ञा भविष्यन्तीपूर्वीयु पौरस्त्यः । जाण अहो पुरुष आपणि लहडा थ्या अहांनौ इह्त्य्ः। [...... ] वस्त्र पहिरता स्मरसि तिहांनौ त्त्र्त्य्ः। पुरुष वयं लघुत्वे बहुमूल्यानि वासांसि किहांनौ कुत्रत्यः । परिधास्यामः । यहांनौ यत्रत्यः । पुराहे दीहाडे मिष्टान्न यमता ............... पार्वतीयानि जलानि [...] मिष्टान्न भोक्ष्यामः । वर्षाकालनौ मेघु प्रावृषेण्यो मेघः । ननु शब्दयोगे पृष्ठप्रतिवचनोत्तरे अद्यतनी शरत्कालनौ तिडकौ शारदिक आतपः । पूर्वादे: उत्तरपदे वर्तमानाभावात् । हस्तलेख्यं हैमंतनु वायु हैमनः पवनः । अकार्षीत् । ननु करोमि भोः । कथं ब्राह्मणं सांझूणौं सायंतनम् । शूद्रान्न भोजयेत् । अन्यायमेव । क्रियासमभिहारे घणदीहुं चिरन्तनम् । सर्वत्र हि-खौ भ्व्त्ः। घणे दिहाडे आव्यु चिरेन्नाग्त्ः। ब्राह्मण यमिसिं यमिसिं ब्राह्मणा भुक्ष्व भुंक्ष्व । थोडे दिहाडे आविउ अचिरेन्नाग्त्ः। तम्हि कहौ कहौ आपणी वात यूयं वडी वार लगाडइ विलम्बते । कथय कथय निजां वार्ताम् । साहै avlmbte। amhi गामि जास्युं जास्युं वयं ग्रामं म दीधु, म लीधु, म कीधु आक्षेपना- गच्छ गच्छ (?) / योगे shtRddaanshau। कालपुरुषत्रयेऽप्येवम् । क्रियासमुच्चयेऽमा योगेऽन्वाक्रोशे इति सूत्रम् , मा कुर्वन् प्येवम् । नाम्न आत्मेच्छायायां यन् काम्य च मा कुर्वाणः, मा ददत् , मा द्दान्ः। गृहीते । गृहकाम्यति । Page #96 -------------------------------------------------------------------------- ________________ अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि दासी वहूवत् मानै वधूयति दासी न्र्ः। एयु अति वेगलौ असौ दवीयान्, एयु लहुडौ लघीयान् लघिष्ठः । इत्यर्थे दविष्ठः, दविमा । / . गुणादिष्टे गुण्यसौ वा पृथ्वादिभ्यो भावेऽर्थे एयु अति लहुडौ असौ यवीयान् , यविष्ठः, इमनु वा। यविमा । एय अति पहलौ असौ प्रथीयान् , प्रथिष्ठः, एय अति वहिलौ असौ क्षेपीयान.क्षेपित्रः. प्रथिमा । क्षेपिमा । एयु अति कूअलौ असौ म्रदीयान् , म्रदिष्ठः, एयु अति क्षुद्रु असौ क्षोदिया , क्षोदिष्टः, / म्रदिमा । एवं लघिमा अणिमा महिमा वरिमा क्षोदिमा । गरिमा द्रढिमा कालिमा मलिनिमा । इष्ट ईयर ईमनु वा प्रत्यये प्रशस्यस्य श्रो' / एयु अति घणौ असौ भूयान् , भूयिष्ठः, भवति । वृद्धस्य च ज्य्'| अन्तिकबाढयोर्नेद भूयिमा। साधौ। युवाल्पयोः कन्य[चौ] / स्थूलदूरयुवक्षि. एयु अति प्रियु प्रेयर्नु हुयितुं असौ प्रक्षुद्राणां अन्तस्थादेर्लोपो गुणश्च । बहोर्लोपि भू प्रेयान् , [श्रेष्ठः), प्रेमा । च । प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घहखवृद्ध- एयु अति स्थिर असौ स्थेयान् , स्थेष्ठः, वृन्दारकाणां प्र्स्थ्स्फ्व्र्ग्भ्त्र्प्द्राघ्ह्व्र्स्स्वृन्दाः। स्थेमा । तद्वदिष्ठेमेयस्य बहुलं प्रत्ययादिलोपश्च । एयु [अति गरूउ वरीयान् , वरिष्ठः, व एयु अति प्रशस्यु असौ श्रेयान्, श्रेष्ठः, रिमा । गरीयान् , गरीष्ठः, गरिमा । shremaa। एयु अति बहुलु असौ बंहीयान् , बंहिष्ठः, एयु अति वडौ असौ ज्यायान् , ज्येष्ठः, [बंहिमा । ___ ज्यायिमा । एयु अति लज्जालु असौ पीयान् , पिष्ठः, एयु अति दूकडौ असौ नेदीयान् , [त्रपिमा । नेदिष्ठः, नेदिमा । एयु अति दीर्घ दीर्घनौ हुयिवौं असौ एउ अति गाढौ साधीयान् , साधिष्ठः, द्राधीयान् , द्राघिष्टः, द्राधिमा । साधिमा । एयु ह्रस्वु असौ ह्रसीयान् , हसिष्टः, हसिमा । एउ अति लहुडौ अति थोडौ असौ अति वृद्ध वर्षीयान् , वर्षिष्ठः । कनीयान् , कनिष्ठः, कनिमा । ___एकखराणामदन्तानां च आपागमः । एयु अति मोटौ असौ स्थवीयान्, एयु प्रशस्यु खि......| स्थविष्ठः, स्थविमा । असौ श्रापयति । एतद्वाक्यसंवादकानि पाणिनिव्याकरण- 5 स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं गतान्यमूनि सूत्राणि पूर्वस्य च गुणः । 6-4-156. 1 प्रशस्यस्य श्रः । 5-3-60. 6 बहोर्लोपो भू च भोः। 6-4-158. 2 वृद्धस्य च । 5-3-62. 7 प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्धवृन्दा35-3-63. रकाणां प्रस्थस्फवबहिगवर्षित्रदाधिवृन्दाः, 4 युवाल्पयोः कनन्यतरस्यां 5-3-64. 6-4-157. Page #97 -------------------------------------------------------------------------- ________________ 80 अविज्ञात विद्वत्सं गृहीतानि ओतिपदानि एयू वडु कहै असौ स्थापयति । एयु टूक कहै असौ नेदयति । एयु गाउ कहै असौ साधयति । एयु तरुण कहै असौ यवयति कनयति । अतिहिं हुइ बोभूयते, बोभूवति, बोभोति । अतिहिं जाइ, वली वली जाइ जन म्यते, जङ्गमीति, जङ्गन्ति । अतिहिं ज्वल जाज्वल्यते, जाज्वलीति, जाज्वति । अतिहिं हसर जाहस्यते, जाहसीति, जाहस्ति । अतिहिं रहै तेष्ठीयते, तारथायते । अतिहिं देपई दरीदृश्यते, दरीदृशीति, दरीदृष्टि । रीस्थाने लुकि रिरौ वा दरिदृष्टि, दर्दृष्टि । अतिहिं नाचइ नरीनृत्यते, नरीनृतीति, ननर्त्ति, नर्ति । अतिहिं वरसई वरीवृपीति, वरीवृष्टि, araf, f । अतिहिं पूछइ परीपृच्छयते, परीपृच्छीति परिपर्टि, पर्पष्टि । अतिहिं जाइ सरीस्रियते, सरीसरीति, सरसति, ससर्त्ति । अतिहिं मरै मरीम्रियते, मरीमरीति, ममर्ति, मर्मति । अतिहिं lii नेनीयते, नेनेति । अतिहिं पचै पापच्यते, पापचीति, पापक्ति । अतिहिं पढइ पापठ्यते, पापठीति, पापट्टि । अतिहिं भणइ बंभण्यते, बंभणीति, बंभण्टि । अतिहिं प्रेरइ चेक्षिप्यते, चेक्षिपीति, चेक्षिप्ति । अतिहिं लिखै वावश्यते, वावशीति, वाष्टि । अतिहिं मूकै मोमुच्यते, मोमुचीति, मोमोक्ति । अतिहिं सींचइ सेसिध्यते, सेसिचीति, सेसेक्ति । अतिहिं छांडइ तात्यज्यते, तात्यजीति, तात्यक्ति । अतिहिं दहै दन्दह्यते, दन्दहीति, दन्दग्ध । अतिहिं जपइ जञ्जप्यते, जञ्जपीति, जञ्जति । अतिहिं दोहै दोदुह्यते, दोदुहीति, दोदोग्धि । अतिहिं गात्रु नामै जञ्जभ्यते, जञ्जभीति, जञ्जब्धि । अतिहिं रमै रंरम्यते, रंरमीति, रंरन्ति । अतिहिं नमै नंनम्यते, नंनमीति, नंनन्ति । अतिहिं तरै तेतीर्यते, तेतरीति, तेतर्ति । अतिहिं पिसइ शनीश्रस्यते, शनीश्रसीति, शनीश्रस्ति । अतिहिं पडै पनीपत्यते, पनीपतीति, पनीपत्ति । अतिहिं लाइ पनीपद्यते, पनीपदीति, पनीपत्ति । अतीहिं सूकै चनीस्कद्यते, चनीस्कन्दीति, चनीस्कन्ति । अतिहिं चूंटइ, विणइ, चिणइ चेकीयते, चेकीयति, चेकेति । Page #98 -------------------------------------------------------------------------- ________________ अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि हुइवा वांछइ बुभूषति । वायिवा वांछइ विवासति । रहिवा थाकिवा थाइवा [वांछइ ] आश्रयिवा,, आशिश्रीषति । तिष्ठासति । सूयिवा ,, शिशयिषति । जाइवा वांछइ जिगमिषति । दोहिवा , दुधुक्षति । देषिवा ,, दिदृक्षति । चाटिवा , लिलिक्षति । बलिवा , जिज्वलिषति । वीहिवा ,, बिमीषति । हसिवा ,, जिहसिषति । लेवा , निनीषति । लाजिवा ,, जिहीषति । पचिवा ,, पिपक्षति । जूझिवा , युयुत्सति । पढिवा ,, पिपठिषति । सुकिवा ,, शुशुक्षति । लाषिवा ,, चिक्षिप्सति । नमिवा ,, निनंसति । भणिवा , विभणिषति । खणिवा ,, चिखास(चिखनिष)ति । पैसिवा ,, प्रविविक्षति । इंघिवा ,, जिघ्रासति । मेल्हिवा ,, मुमुक्षति । पीवा , पिपासति । सीचिवा ,, सिसिक्षति । जीपिवा ,, जिगीषति । छांडिवा , तित्यक्षति । जीविवा ,, जिजीविषति । दहिवा ,, दिधक्षति । मरिवा , मुमूर्षति । तरिवा , तितीर्षति । देवा , दित्सति । सांभलिवा, शुश्रूषति । चालिवा ,, चिचलिषति । धरिवा ,, धित्सति । फिरिवा , विभ्रमिषति । आरंभिवा ,, आरिप्सति । लिखिवा ,, लिलिखिषति । लहिवा ,, लिप्सति । चरिवा;, चुचूर्षति । सेकिवा , सिसिक्षति । पूछिया , पिप्रच्छिषति । पडिवा ,, पिपतिषति । धरिवा ,, दिधरिषति । पामिवा ,, ईप्सति । रमिवा ,, रिरंसति । फाडिवा ,, बिभित्सति । मारिवा ,, जिघांसति । जमिवा , बुभुक्षति । नाहिवा , सिष्णासति । लेवा ,, जिघृक्षति । कहिया , चिख्यासति । पूजिवा ,, अर्चिचिषति । बोलिवा ,, विवक्षति । निकोलिवा वांछइ निक्षुकोषिषति । u0ra0 11 Page #99 -------------------------------------------------------------------------- ________________ अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि रोयिवा वांछइ रुरुदिषति । करिवा वांछइ चिकीर्षति, चिकीर्षितवान्, जाणिवा ,, विविदिस्स्ति। चिकीर्षन् , चिकीर्षमाणः, चिकीर्षिता, चोरिवा ,, मुमुषिषति । चिकीर्षितुम् , चिकीर्षणाय, चिकीर्षितुचिणिवा ,, चिचीषति । कामः, चिकीर्षितुमनाः, चिकीर्षिता, चिकीर्षकः, चिकीर्षितव्यम्, चिकीर्षचूटिवा , , / णीयम् , चिकीर्ण्यम् । बीणिवा , " / अतिहि हौ बोभूयितः, बोभूयितवान्, तुणिवा वांछइ लुलूषति । बोभूयमानम् , बोभूयते, बोभूयमानः, पवित्रु करवा वांछइ पुपूषति । बोभूयिता, बोभूयितुम् , बोभूयितुकामः, स्तविवा वांछइ तुष्टुषति । बोभूयितुमनाः, बोभूयिषति, बोभूयितस्मारिवा वांछइ सुस्मूर्षति । व्यम् । एवं सर्वत्र । ॥ अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि समाप्तानि ॥ ॥ शुभं भवतु ॥ Page #100 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकरादि अन्तर्गत शब्दानुक्रम । अतिहिं चूंटइ, ...2 औ 15, 2. 55, 2 औगनाइ 42,1 औज 10, 2 . औधारिवू 53, 2 औलवै 43, 1 औंगौ mugau 56, 2 aUTha 32, 3 akhatra 16, 1 अखाडौ 16,2 अखोड 22, 1 अगर 9, अगेवाण 32, 1 अगेवाणू (pra0) 66, 2 अग्गिम की 31, 1 अग्गेवाणु 66, 2 अग्यारसि 31,2 अग्रेतनु 56, 1 अचरिज 6,2 अछइ 74, 2 अछतौ 60,2 अछिवर्ड 62, 1 अछिवा 61,2 अछीङ 60,2 अछूतौ 15, 2 अजी 31, 2. 56, 1 अट्ठावीस 28, 2 अठतालीस 29," अठत्रीस 28, 2 अठहत्तरि 29,2 अठाणू 30," अठार 57,2 अठारमौ 30,2 अठावन 29, 1 अठाही 33, 2 अठ्यासी 29,2 अडै 43, 2. 70, 1 अडवडै 42,2 अडसठि 29, 2 अतिहिं lii 40,1 अढार 28,1 अतिहिं लिखै 80,2 अढार 18,1 अतिहिं वरसइ 80, 1 अढी 27,2 अतिहिं Sisai 80,2 अणगुक 67,2 अतिहिं सिंचइ 80,2 अतिहिं सूकै 80,2 अणहारौ 24,1 अतिहिं हसइ 80,1 अणावै 48,2 अणाव्यौ 50,2 अतिहिं हुइ 80,1 अति 79, 1.79,2 अथाह 11,2 अद्देसौ 17, 2 अतिविस 19, 2 अधिकरी 75, 1 अति वृद्धू 79, 2 अतिहि हौ 82, 2 अधूरौ 21, 2 अनाड 22, 1 अतिहिं गात्रु नामै 80,2 अनुमोदिवू 54,2 अनेकवार 63," विणइ,चिणइ । अनेतै 27, . अतिहिं छांडइ 80, 2 अनेति 63," अतिहिं जपइ 80, 2 अनेथि 57, 1. 63, 2 अतिहिं जाइ, वली , अनेरिसिउ 55, 2 वली जाइ । अनेरि परि 56, 2 अतिहिं ज्वलै 80," अनेरीवार 27, 1 अतिहिं तरै 80,2 अनेरु 56, 1 अतिहिं दहै 80,2 अनेसौ 27, 2. 64," अति हिं देषै 80," अन्नि 72,1 अतिहिं दोहै 80,2 अन्यसरीषौ (pra0) 64, 2 अतिहिं नमै 80,2 अन्येरीवार 55, 2 अतिहिं नाचइ 80,1 अपछर 6, 1 अतिहिं पचै 80," अपराधै 48, 2 अतिहिं पडै 80,2 अपराधियू~ 54, . अतिहिं पढइ 80,. अपराध्यौ 50,1 अतिहिं पूछइ 80,1 अभावु 75, 1 अतिहिं प्रेरइ 80,2 अभोखौ 26, 1 अतिहिं भणइ 80,1 अभोखणुं 69,. अतिहिं मरै 80, 1 अभ्यसइ 41,2 अतिहिं मूकै 80,2 अमावस 6,1 अतिहिं रमै 80,2 अमावसि 31,2 अतिहिं रहै 80, अम्ह केरौ 15,2 अतिहिं लाइ 80,2 अम्हनई 55,7 Page #101 -------------------------------------------------------------------------- ________________ 39 अम्हसरीष 27, 2. 64, 3 असवार 9, 2 अम्हंसरीषौ 64, 1 असी 29, 2 असुणिउ 68, 1 असुद्ध 24, 1 असोई 6, 2 अहांनौ 78, 1 अहिनाणि 73, 2 अहिनाणु 69, 2 अम्हारौ 63, 2 अम्हारुं 27, 2. 55, 1 अम्हारू ( pra0 ) 63, 3 अम्हासित 55, 2 अम्हि 55, 178, 2 अम्हे 35, 2. 55, 1 अरचै 37, 2 अरडकमल्लू 69, 2 अरडूसौ 19, 2 अरणइ 57, 1. 67, 2 अरत 66, 2 अरतपरत 66, 2 अरतपरत 26, 2. 66, 2 अरथै 37, 2 अरहट 20, 1 सरहद्दु 68, 2 अरहु 64, 1 अरिरम 62, 2 अरिहंत 5, 115, 1 अरीठौ 19, 2 अरीम 27, 1 अरीरम (pra0) 62, 2 अर्थ 72, 2 अलजु 56, 1 अलतौ 9, 2 अलसिवेल 21, 1 अलसी 34, 1 अलंकरै 48, 2 अलंकरिउ 51, 1 अलंकरि 54, 2 अवतरै 48, 2 अवतरितुं 54, 1 अवधारि 50, 1 अवथै 42, 2 अवाज 6, 2 अवाडू 68, 2 अश्व 77, 1 असलेस 5, 2 उक्तिरत्नाकरादि अन्तर्गत अहिवा 64, 2 अहीणुं 26, 3 अहुण 27, 1.27, 2 अहूण 55, 2 अहो 78, 2 अहोरात 6, 1 अंकोडर 17, 1 अंकोल 23, 2 अंग 35, 1 अंगन 76, 1 अंगरखी 9, 2 अंगार 77, 1 अंगारसगडी 11, 1 अंगीठौ 26, 2 अंगूठौ 8, 2 अंतेउर 9, 2 अंतेउरी 19, 1 अंधपण 26, 1 अंधारौ 6, 1 अंधारानौ 76, 2 अंबोडर 68, 1 आ आउबर 14, 2 आक 19, 1 आकर्ष 47, 2 आकलै 49, 1 आकलिउ 51, 2 आक्रमै 39, 1.48, 1 आक्रमिउ 5, 2 आनंद 30, 1 आसिड 51, 1 आखै 41, 2 आखौ 23, 2 आखौंडली 69, 1 आखलौ 17, 1 आखा 23, 2 आखात्री 18, 2 आखुडै 43, 2 आखुडिउ 68, 2 आगै 15, 1.15, 2.56, 1 आगर 11, 2 आगरौ 11, 1 आगल 11, 1.31, 2 आगलि (pra0) 64, 1 आगास 6, 1 आगिलौ ( pra0 ) 64, 1 आगिलं 55, 1.64, 1 आगी 18, 2 आघौ 56, 1 आचमै 43, 1 आचरै 70, 1 आचारिज 5, 1 आचार्यांस 34, 1 आच्छिदै 40, 2 आछौ 11, 2 आछोटै 40, 1 आज 27 1.55, 2.62, 2 आजिकाल्हि 20, 2 आजु 62, 2 आजु लगइ 56, 1 आजूणर 27, 1 आजूण 62, 2 आजूनुं 56, 1 आजूनूं (pra0) 62, 2 आटौ 24, 1 आठ 28, 1.57, 2 आऊ 27, 2 आठमौ 30, 2. 57, 1 आठमि 31, 2 आडौ 56, 1. 64, 1 आडण 32, 1 आडाबंग 69, 2 आडि 14, 1 आडु (pra0) 64, 1 Page #102 -------------------------------------------------------------------------- ________________ आढौ 34, 2 आढवई 40, 2 आण 6, 2 आणइ 48, 2 आणतौ 60, 1 आणतु ( pra0) 60, 2 आणनहार ( pra0) 61, 3 आणनहारु 61, 2 आनंद 35, 2 आणिव 62, 1 आणिवा 61, 1 आणि 54, 1 आणि (pra0) 62, 1 ANI 61, 173, 1 आणीत 60, 2 ANI तूं (pra0) 60, 4 आण्यौ 50, 2 आण्यौं 60, 1 आयं (pra0 ) 60, 1 आथमै 41, 2. 46, 1 आथम्यौ 50, 2 आपडै 38, 148, 1 आपडिउ 52, 1 आपणौ 8, 1 आपणी 78, 2 आपणी धायौ 7, 2 आपणुं 55, 1 आपिउ 52, 1 आपिवु 54, 1 शब्दानुक्रम आफलै 39, 1 आबू 23, 2 आभौं 73, 2 आभरण 77, 1 आभिडै 40, 2. 44.1 आभूयानुं 67, 1 आमलवेतस 7, 1 आमलसारौ 22, 1 आयौ 18, 2 आयती 77, 2 आयतुं 77, 2 आथर 9, 2 आदौ 33, 2 आदरै 37, 1 आदरा 5, 2 2 आदिशबुं 53, 2 आदिस्य 50, आद्रणु 69, 2 आधरण 33, 1 आधासीसी 26, 1 आधु 31, 2 आलस 6, 2 आपर्3a 18, 2.30, 2.47,2 आलाणथंभ 34, 2 आपणी 56, 1 आयसइ 43, 2 आयसिह 70, 2 आरंभइ 41, 1 आरंभिवा वांछइ 81, 2 आराधै 38, 2 [ आराध्यौ ] 51, 2 आरीसौ 9, 2 आव्यु 78, 1 आव्युं (pra0) 60, 1 आपुडै 70, 2 आशंक 6, 2 आर 10, 2 आरति 23 1 आरती 16, 1.33, 1.68, 2 आश्रइ 46, 1 आरतीयासरु 60, 1 आश्रयिवा 81, 2 आश्लेषिउ52, 1 आरुह्यौ 49, 2 आरोपइ 46, 1 आरोपिव 52, 2 आरोप्यौ 49, 2 आरोहै 46, 1 आरोहिव 52, 2 आलौ 15, 1 आलजाल 19, 1 आलावौ 17, 2 आलिंगै 42, 2 आलीगार 26, 2 आलूजइ 42, 2 आलोचइ 46, 2 आलोच्य 50, 1 आवतौ 60, 1 आवतु ( pra0 ) 60, 2 आविउ 78, 1 आविवा 61, 1 आवै 41, 2.46, 2 आवणहार (pra0 ) 61, 3 आवणहारु 61, 2 आवितुं 62, 1 आविवूं (pra0) 62, 1 आवी 61, 1 आवीत 60, 2 आवीतूं (pra0) 60, 4 आव्यौ 49, 2 आव्यौ 60, 1 आसाढ 6, 1 आसू 6, 1 आस्वादिखूं 52, 2 आस्वासइ 47, 1 आहणइ 77, 2 आहर जाहर 26, 1.69, 1 आहार 18, 2 आहीर 10, 1 आहेडौ 10, 2 आहेडी 10, 2 आंक 24, 4 आंकुस 13, 1 आंखि 8, 1 आंगड 67, 1 आंगणौ 32, 1 आंगुली 8, 2 आज 37, 2 आंड 8, 2 आंत्र 8, 2 आंबैरा 18, 2 आंबर 12, 1 आंबा 19, 1 AMbAphADa 21, 2 85 Page #103 -------------------------------------------------------------------------- ________________ आंबामाहि 73, 2 आंबिल 31, 1 आंबिली 19, 2 69, 1 आंर्षि ग्रहियि रूपु 78, 3 आंसू 6, 2 उक्तिरत्नाकरादि अन्तर्गत ईधण 10,1 ईमहै (pra0) 63, 4 ईस 23, 1 ईसौ (pra0) 64, 2 ईहां 63, 1. 63, 2 ईडौ 31, 1 इकवीस 28, 2 इकाणू 30, इकावन 29, 1 इक्यासी 29, 2 इगतालीस 29, 1 इगसठि 29, 3 इगहत्तरि 29, 2 इगुणचालीस 28, 2 इगुणत्रीस 28, 2 इगुणपचास 29, 1 इगुणवीस 28,1 इगुणसठि 29, 1 इगुणहत्तरि 29, 2 इगुणीसमौ 30, 1 इगुण्यासी 29, 2 इग्यार 57, 2 इग्यारै 28, 1 इग्यारमौ 30,2 इग्यारमी 31,1 इणि परि 55, 2. 62, 4 इम 55,2 इमै 63,2 इसौ 27 2. 64, 5 इसुं 63, 2 इस्यौं (pra0) 63, 4 इहां 27, 1 इहांतणूं 55, 1 उइलौ 32, 1 उइसइ 44, 1 उकरडी (pra0) 64,4 उखुडै 40,2 उखेलै 43, 2 उगौमुगौ 64,2 उगणीस 57, 2 उगमुगौ 31, 1 उग्रहणी 21, 2 उघड दूघडौ 26, 2 उच्छव 14,2 उच्छाहिवौं 54, 2 उच्छुकपणौ 6,2 उच्छंग 8, 2 उछाह 34, 3 उजालै 42,1 उठिउ 49,2 उतावलौ 18, 2 उत्तर 6,1 उत्तराणौं (pra0) 64, 4 उदेगै 43, 2 उदेगामणौ 32, 1 उदेगामणुं 57, 5 उदेही 13, उद्यमई 49,1 उधार 10,1 उनका 41,2 उन्मूलै 46, 1 उन्मूल्यौ 49,2 उन्हालौ 20,1 उपकरै 47,2 उपगरै 44, 1 उपचईइ 49,2 उपराठौ 56, उपरि 21, 1. 24,2 उपरि ठाई 26, 2 उपरियामणु 64,2 उपवासी 69, 1 उपवासीउ 26, उपाध्यायांस 34,1 उपारजइ 37,2 उमाड 12, 1 उरलिउं (pra0) 64, 4 उरहु (pra0) 64, 3 उलषि(खि) 53, 1 उलूरै 40, 2 उल्लावै 41, 2 उल्लींचइ 41, 2 उवाणड 21,1 उवेखै 41, 2 उसीयालु 26,1 उसीसौ 9,2 उसूर 31,2 उहरौं 56, 1 उघई 40, 1 उंचउं 56, 1 उंचानीचुं 56,2 उंजइ 43, 1 उंबर 12, 1 ऊकडू (pra0)20,2 ऊकदै 43, 2 ऊकरडौ 22, 1 ऊकरडी 20, 1.64,2 ऊकुडौ 20,2 ऊखलौ 11, ऊखलि पांड्या 78, 1 ऊखेडइ 70,1 Ugai 41,2 ऊगटै 43,1 ऊगिउ, 50,2 ऊगिउ वृक्षु74, 2 ऊघडै 43, 1 ऊघडदूघडौ 67,2 ईट 77, 2 ईणपरि 62, 2 ईणं लाजीइ 71, 1 ईणं हु व्यारीउ 73, 1 Page #104 -------------------------------------------------------------------------- ________________ शब्दानुक्रम ऊघाडइ 43,1 ऊपरि 15, 1. 56, 1, 64,3 एकवार 27, 1. 63, 1 ऊघाडिवौ 21, 2 ऊपरि ऊपरि 73, 2 एकवीसमौ 30,1 ऊचाटै 48, 2 ऊपरिलं 56, 1 एकासणौ 31,5 ऊचाटिउ 51,1 ऊपरूं 56, 1 एकु 73,2 ऊच्छालियौ 19,2 उपार्जइ 73, 1 एकोत्तर सौ 30, ऊछलै 41,7 ऊफिरीयामणू (pra0) 64, 4 एतलडं 63, 2 ऊछालै 41, 1. 46, 1 ऊमौ 19, 1 एतला ऊपरूं 56, 1 ऊछीनौ 21, 1 ऊमटै 42, एतलु 27, 2. 55, 2 ऊजयणी 10,2 ऊलडै 41,1 एतलूं (pra0) 63, 3 ऊजलड 14,2 ऊललै 46, 1 एमात्र के 31,3 ऊजाइ 42, 2 ऊललियै 41, 1 एयु 78,2 UjANI 26,2 एयु अति कूअल 79, 2 ऊलसइ 49, 1 ऊटंटइ 70,2 एयु अति क्षुद्रु 79, 2 ऊलालै 46, ऊटाटीयु 69,2 ऊलिषौ 69, 1 एयु [अति] गरूड 79, 2 ऊठइ 43, 1. 46, 1.70,1. ऊवट 33, 1 एयु अति घणौ 79, 2 ऊठाडइ 46, 1 ऊवटै 47, 2 एयु अति इकडौ 79, 5 ऊठिवौ 34,2 ऊवटणौ 34, 2 एयु अति दीर्घ 79, 2 ऊड 21, 2 ऊवलतौ 25,2 एयु अति पुहुलौ 79, . ऊडै 37, 1.46, 1.70,1 ऊवेढइ 43, 1 एयु अति प्रशस्यु 79, 1 ऊडिउ 51, 2 ऊवेषि(खि)u 52, 2 एयु अति प्रियु 79, 2 Utara 6,2 ऊसलसीधुं (pra0) 66, 3 एयु अति बहुलु 79, 2 ऊतरिण्यु 64,2 ऊससइ 39,2 एयु अति मोटड 79, 1 ऊतन्यौ 49, 2 ऊसीसौं 67, 1 एयु अति लज्जालु 79, 2 ऊतारणौ 19,1 ऊहाडौ 13, 2 एयु अति लहुडौ 79, 2 उत्तर 74, 1 ऊंचड 19,2 एयु अति वडौ 79, 1 ऊदला 40, 2 ऊंट 13, 2 एयु अति वाहिलौ 79, 2 ऊदेगामणौं 68,1 ऊंटनौ 76, 1 एयु अति वेगलौ 79, 2 UdehI 69,2 ऊंडहणुं 69, 2 एयु अति स्थिरु 79, 2 ऊधंधलु 26, 1 ऊंदिरौ 13, 2 एयु अनि ध्रायु 72, 1 ऊधारै 16, 10 एयु एकलौ 73, 1 ऊधांधलु 64,2 ए 56, 1.71, 2 एयु गाढौ कहै 80, ऊधांधलूं (pra0) 64,3 एउ अति गाढौ 79, 1 एयु जीवै 71,1 Una 23,1 एउ अति लहुड एयु जेतला 75, 2 ऊपजइ 38, 2.49 1 अति थोडौ । है 79, 1 एयु टूकडौ 80, 1 ऊपजावै 49, 1 एक 27, 2. 57, 1 एयु तरुणौ 80,1 ऊपजाविउ 51, 2 एकौडौ 68, 2 एयु तेलु 73, 1 UpaDa 38,3 एकत्रीस 28, 2 एयु दुःखि द्रव्यु 73, [ऊपडिबुं] 52, 2 एकपरि 27, 2. 56, 2. एयु देव तणइ 72, 2 ऊपणइ 43, 1.70,1 एयु देवदत्तु 71, 2 [ ऊपनौ] 52, . एकलौ 15, 2. 73, 1 एयु दोरी सापु 73, . Page #105 -------------------------------------------------------------------------- ________________ उक्तिरनाकरादि अन्तर्गत एयु पोष्यवर्गरहिं 72, 3 रहुं 27, 2 एयु प्रधानरहि 72, 1 ओण्रीसौ 32, 1 एयु प्रशस्यु कहै 79, 2 ओण्लौ 26,2 एयु बोल्या प्रयोग 72, 2 / औलखै 44, 1.48, 1 एयु ब्राह्मणप्रति 73, 2 ओण्लखौ 26, 1 एयु भुंडौ 74, 1 ओण्लखाणौ 31, 1 एयु लहुडौ 79, 1 ओण्लखिउ 50,2 एयु वड्डु कहै 80, 1 ओण्लग 16, 1 . एयु वाधै 71, ओण्लगइ 48, 2 एयु वेद पढणहारु 72, 1 ओण्लगिवू 54,2 एयु व्याकरणु जाणइ 77, 1 ओण्लग्यौ 50, 2 एयु शास्त्र वाचणहारु 72, 1 ओण्लवै 48, 2 एयु श्राद्धतणौ 72, 2 ओण्लविउ 51,2 एयु सुखिहिं 73, 1 ओण्लंभइ 70, 2 एयु हस्खु 79, 2 ओण्लंभौ 6,2 एलियौ 17, 2 ओण्ली 34, 1 एव 57, 1 ओण्सरै 40, 1 eva9 63, 2 एवाल 34, 2 ka31, 1 eha 35,2 kaucha 12, 2 eha ठाम हुंतौ 56, 2 कौठ 12, 2 ओघौ 21, कौडी 13, 1 ओझौ 5, 1 कौसीसौ 26, 2 ओटै 48, 1 कचोलौ 18, 1 ओठी 16, 2 कच्चोलौ 16,1 ओढणौं 67, 2 कच्छोटौ 9, 1 ओरस (pra0) 66, 1 कडौ 9,3 ओरसु 66, 2 कडकडा 43,2 ओलंडइ 381 कडणि 22, 2 ओल्यौ 64, 2 कडब 32, 2.68,2 ओवड 19,1 कडहटौ 35, ओस 11,2 कडाहौ 11,1 ओसड 25, 1 कडि 8, 2 मोही 20, 2 कडिदोरौ 32,2 A~gAlai 40, 1 कडि समा 77, 1 ओण्ठंभइ 44, 1 कडुछौ 21, ओण्ड 21, 2 कडुछी 211 ओण्डक 67,2 कडू 21,1 ओण्ढइ 42,2 कणौज 35.7 ओण्धाहूली 35, 2 कणनौ 78,1 कणयर 33, 1 कणहतौ 16,1 कणि 72, 1 कणियार 34, 1 कणी 23, कथीर 11, 2 कन्या 77, 2 कन्है 56, 2 कन्हलि 73, 2. 74, 1.75, 1 कपास 12, 1 कपीलौ 24, 2 कपूर 9, 1 कमलौ 23, 1 कम(व)ली 34, 1 कयर 12,2 करै 18,1.18, 2.37, 1 करडै 42, 3 करणहार 36, paM0 22. 61,3 करणहारु 61, 2. 62,2 करणाहरु 36, paM0 33 करत 78, 2 करतौ 26, 1..70," करतु (pra0) 60,2 करतुं 62, 1 करमदौ 25, 5 करवत 10,2 करवतरहिं हितूउं 77, 2 करवती 35, करवा 82, 1 करसौ 10,1 करसणु 73, 1 करहौ 13, 2 करंबौ 22, 2 करा 6, 1 करालियौ 20, कराइ 44,2 करावह 47, 1. 73," करि 35 करिजे 35 करिवङ 36, 50 31. 52, 2 Page #106 -------------------------------------------------------------------------- ________________ शब्दानुक्रम करिवा 36. 61, 1.62, 1 ककोडौ 12, 2 करिवा वांछइ 82, 1.82, 2 कंपावै 40, 1 करिवा हौ 82, 2 कंसाल 17, 2 करिवू 61, 2. 62, 2 का 31,1 करिवू (pra0) 61, 4 काउसग 33, 2 करिसी 36 काकडासींगी 26, 1 करी 61, 1. 62, 1 काकडी 23, 1. 25, 2 करीउ 36 काकडीरौ 18, 1 करी जाणौं 62, 2 काकरौ 16, 2 करी जाणुं 36, paM0 29 काकीडौ 25, 1 करीस 15, 1 काख 8, 2 कप्पासनां वस्त्र 77, 5 कागनौं टोलङ 76, 1 कर्मनौ समूहु 76, 2 कागु 67, 1 कलै 37, 1 काछौ 34,2 काछडी 9, 1 कलकलै 43, 2 कलपइ 38, 2 काछवौ 14,1 काज 15, 1.2, 1 कलाई 8, 2 काजल 9,2 कलाल 10, काट 11,2 कली 12, 1 काटै 42, 1 कलेवौ 7, 2 काटी 11,2 कल्पै 49, 1 काठ 12, 2 कल्होडौ 26,2 काठौ 15, 2 कवडौ 13, काठिया 20, 1 कवाड 11,1 काठीहारौ 23, 2 कविलौ 14, 2 काढइ 39, 2. 47, 2 कसइ 42, 2 काढौ 33, 1 कसमीर 35, काणि 23, 2 कसी 25, 2 कातती 20,2 कातरणी 10,2 कहौ 78,2 . कातरि 10, 2 कहाणी 17, 1 कातली 19, 1 कहिउ 51, 2 काती 6, 1 कहियौ 21, 1. 27,1. 55,2 कादम 12, 1 कहिया वांछइ 81, : कान 8, 1 [कहि] 53, 2 कानै का 31, 3 कहीइं (pra0) 63, 1 कानमात को 31, 1 कहींय 63, 1 कानि सांभलीयि 78, 1 कहूआलौ 67,2 कानी 3", 1 काप 18, 2 कंदोई 10,2 कापै 47,2 u. 2012 कापडै 18,1 कापडी 16, 2 कावरौ 14, 2 काम 18, 2 कामै 39, 1 कामण 14, 2 कामरू 34, 2 कायर 7, 1 कारटौ 22, 2 कारटियौ 22, 2 कारू 10,1 कारेलौ 12, 2 कालाखरिउ 67, 1 कालि 62, 2 कालिजौ 6, 2 कालियु 67, 1 काली 72, 2 कालूनूं (pra0) 62, 3 काल्हनौं 56, 1 काल्हि 27, 1. 55, 2 काल्हूणौ 27, 1 काल्हूणौं 62, 2 कावजि (प्र.) 66, 2 कावडि 16, 1. 32, 2 काष्टि 72, 1 काष्ठ 77, 1. 77, 2 काष्ठा 24, 1 कासुंदौ 17, 2 कांइ 32, 1 कांई 55, 1 कांकसी 9, 2. 26, 2 कांग 12, 2 कांगौ 18, 1 कांचली 9, 1 कांजी 7, 1 कांठौ 26, 1 कांठलौ 16, 1 कांडी 17, 2 कांदड 23, 2 कांध समुं पाणी 77, 1 Page #107 -------------------------------------------------------------------------- ________________ kuMbhataNu 71, 2 कुंभार 19, 2 कुंभाररौ 24, 2 कुंभी 17, 2 कुंमारौ 25, 1 कू 31, 1 कूआकंठइ 24, 1 उक्तिरत्नाकरादि अन्तर्गत कांपइ 38, 2. 46, 1 कीधुं 50, 1. 60, 1 कांपिउ 52, 1 कीर्तई 38, 1 कांबडी 16, 2 कींगायै 42, 2 कांबलौ 76, 1 कांबी 24, 1 कुघाट 16, 1 कांसौ 11,2 कुचेल 25, 2 कांसौं 77, 2 कुच्छित 7,1 कांसीवाजौ 24, 2 कु जि 68,2 कि 31, 1 कुट्टि 23, 2 किडौ 11,1 कुडी 35, 1 किम 55, 1.62, 2 कुडीरहिं हितूउं 77, 2 किमै 78, 2 कुडुंबी 34, 2 किम्है 31, 2 कुढि 23, 2 कियौ 24, 1.25, 2 कुण 35, 2.75, 2 किर 57, 1 कुण्डी 24, 2 किरगिरै 70, 1 कुतिगीउ 67, 2 किरातौ 19, 2 कुपै 38, 2.70,2 किरि 67,2 कुपिउ 51,1 किलकिलाट 16, 1 कुपियौ 21,2 किवाडी 16, 2 कुरुखेत 34,2 किसौ 27, 2.55, 1.64, 1 कुरुटतौ 25, 2 किहां 27, 1. 63, 1.55, 2 कुलथ 12, 2 किहांतणू 55, 1 कुलथी 12, 2 किहांनौ 78, . कुसइ 42, 2 किहांहुंतौ 56,2 कुसणौ 41, 2 की 31,1 कुसि 25, 2 कीकी 8, 1 कुहै 38, 1 कीजै 35.55, 1 कुहणी 8,2 कीजौ 35 कुहिर 51,2 कीजतौ 36 कुंअर 7,5 कीजतौं 60,2 कुंअरि 19, 1 कीजतुं 62, 1 कुंअलौ 14, 2 कीजतूं (pra0) 60, 3 कुंआरीरा 25, 1 कीजिसी 36 कुंकू 9, 1 कीटी 21, 5 कुंची 11,1 कीडौ 13, कुंठसस्त्र 24, 1 कीधौ 36, paM024 कुंड 24, 2 कीधौं 62, 1 कुंढ 24, 1 कीधा 74, 2 कुंढगोठि 24, 1 कीधु 78, 1 कुंपी 18,1 कूकै 41,1 कूकडौ 14,.. कूकर 13, 2 कूका 56, 2 कूचौ 16, 1 कूजइ 37,2 कूटै 38, 1. 4, 5 कूटणौ 21, 2 कूटिउ 51, 1 कूड 6, 2. 24, 2 कूडछी 69, 2 कूदै 38, 1 कूपै 49,1 कूल्ह 12, 1 कूवडौ 25, 7 कुंभलौ 79, 1 कूढली 66, 2 कुंपल 15, 1 कुंभट 17,2 कुंभी 24, 2 के 31, . केत 6,1 केतलौ 55, 2 केतलडं 63, 2 केतलुं 27, 2 55, 2 केतलूं (pra0) 63, 4 केदार 75, 1 केला 18, 1 केलि 18, 1 केवडुं 63, 2 केवडूं 57, 1 केवलौ क 31, Page #108 -------------------------------------------------------------------------- ________________ शब्दानुक्रम व केशनौ समूहु 76, 2 केसू 12, 1 खजूअउ 13, 1 कै 31,1 खजूर 24,1 को 31, 1 खजूरौ 24, 1 कोइल 14, 1 खटमल 17, 1 कोइलि 73, 2 खड 13,1 कोइली 14, 1 खडखडै 44,1 कोई 55, 1 खडगर 25, 2 कोट 10, 2 खडहडै 43, 1 कोटडौं 69, 2 खडी 11,2 कोटवाल 21,2 खडोखली 67, 1 कोटीलौ 69, 2 खण 22, 2. 24, 2 कोठौ 20, 2. 24, 1. 66,2 खणइ 38, 2 कोठौ कणि भरिउ 72, 1 खणिवा 81, 2 कोठार 20, 1 खणेत्रौ 10,1 कोठीभडौ 33, 1 खत 21,1 कोड 15, 2 खप्पर 22, 2 कोडि 24, 1.30,2 खमै 39,1 कोडिमौ 31, 1 खमासण 33,2 कोढ 7, 2 खयडौ 9,2 कोथली (pra0) 66, 2 खयरवडी 17, . कोदालौ 10,1 खरहडी 18,2 कोरियौ 18, खलौ 10,2 कोरिवौ 18, 1 खलहाण 10,2 कोस 10, 1 खली23, 1 कोसंबी 35, 1 खल्ली (pra0) 24,1 कोसीटौ 67, 1 खसइ 39, 2 कोहलौ 12, 2 खंडइ 38, 1 कोहली 15, 2 खंडायितु 76, 1 को 31, 2 खंडी 24, 2 कः 31, 2 खंधार 10,2 क्यारौ 23, 2 खाई (pra0) 61, 2 क्रमै 70,2 खाज 7,2 ऋयाणा 25, 2 खाजइ 44, 2. 70,2. क्रीडौ 38,1 खाजलु 69, 1 क्षमिउ 51, 2 खाजहलौ 26, 2 क्षरै 70, 1 खाजा 20,1 क्षुद्रु 79, 2 खाट 33, 1 क्षेत्र 73,2 खाटकी 25, 1 क्षेत्रि 74, 2 खाटि 9,2 क्षेत्रु 77,2 खाणि 11,2 खातु (pra0) 60,2 खात्र 20, 2. 22, 2 खापरौ 22,2 खामणौ 33, 2 खायै 38, 1 खार 21, खारौ 22, 2 खारिक 33, 1 खाली 23, 1 खास 7,2 खासइ 39, 2 खांडौ 24,2 खांडा 75, 2 खांधौ 8, 2 खिरै 39, 1 खिसरहंडी 66,2 खीच 33, 1 खीचडौ 16,1 खीचडी 33, 1 खीजै 43, 1 खीरणी 17, 2. 23, 2 खीरि 7, 1 खीलै 42, 1.43,2 खीलौ 13,2 खीसौ (pra0) 66,2 खुभै 39, 3 खुभिउ 52, 5 खुरौ 24, 2 खूण 32, 1 खूपै 40,2 खूदै 43, खेड 10,2 खेडइ 38,. खेडौ 22,2 खेती 10, 1 खेलणौ 25, 2 खोडौ 15, 1.33, 2.69,2 खोडायै 42,2 खोभइ 39, 1 खोल 25, 1 Page #109 -------------------------------------------------------------------------- ________________ उक्तिरत्नाकरादि अन्तर्गत ग गाइवु 53, 2 गिरै 37, 1 गैंडौ 13, 2 गाईमाहि 72, 2 गिरठि 23, 2 गौख 19, 2 गाउ 10, 1 गिलै 39, 1 गौखु 69, 2 गागरी 11,2 गिलगिली 181 गौर 15, 1 गाजइ 37,2 गिलो 19, 1 गौंछणौं 69, 2 गाजर 19,2 गिलोई 20, 2 गजथर 22, 1 गाडरि 33, 2 गीत 15, 2. 75, 1 गड 7,2 गाडा योग्यु हितूंउ 77, 2 गुड 74, 2 गदु 69, 2 गाडी 19,2 गुडिउ 68,2 गणिकानु समूहु 76, 2 गाडु 78, 1 गुढौं 66, 1 गाढौ 79, 1.80,1 गणिवू 53, गुणै 37, 1.48, 1 गणीस 34, 5 गाती 75, 1 गुणणी 25, 2 गात्री 22,2 गदगद वचन 22, 1 गुणनु समूहु 76, 2 गदहिला 17, 1 गात्रु 80,2 गुणिउ 51, 1 गादी 18,1 गद्दहौ 13, 2 [गुणिवू ] 53, 1 गाबडि 8, 2 गमै 73, 2 गुरु साम्हु 73, 2 गाभरू 24, 2 गमई 74, 1 गुल 18,2 गामढिउ 25, 2 गमा 73, 2 गुलगुलायै 41, 1 गाम दाहिण गमै 73, 2 गमाणि 68,2 र गुलणी 9, 2 गामनै पाषै अधिकार 75,1 गलधाणी 22, 1 गयौ 49, 2 गाम बिडे विचि 74, 1 गरढड 32, 2.66,3. गुलपापडी 22, 1 गामरौ 25, 1 गरहै 40,1 गुलमंडा 14, 2 गाम विचि वडु 75, 2 गरुयड 15,1 गुलियौ 18,2 गाम सविहुं गमा 73, 2 गरूउ 79,2 र गुहिरौ 15, 1 गामि 71, 2. 72, 1.74, 2 गर्गर्नु 71, 2 गुंजइ 37, 2 गामु 73, 2. 77, 2 गलालै 43,7 गामेचौ 78, 3 गुंथिवौ 9, 1 गलमांठी 24,2 गूगल 35, 1 गायै 37, 2. 70,1 गलणौ 16, 1 गूजर 16, 2 गायौ 15,2 गलहथौ 25, 1 गूजरी 16, 2 गायवौ 25, 1 गलहथियौ 25, 2 गारवौ 15, 1 गलियार 35, 1 गाल 8,1 गूंडा समी 77, 1 गवाणि 21,2 गालौ 39, 1 गूणि 9, 1 गहिलौ 18,2 गालिङ 52,1 गृह 9, 1 [गहुं] 78, 2 गाह 22, 1 गूंथै 44, 1.49, 1. 70, 1 गहूं 77, 1 गाहै 44,1 गूंथ्यौ 51, 1 गंगा 74,2 गांठइ 42, 1 गूंद 24, 1 गंगेटी 24,2 गांटि 12, 1 गूंफै 49, 1 गंधाऐ 44,1 गांधि 19, 1 [गूफिर] 51, 1 गंभारौ 33,1 गिणइ 37, 1.48, 1 गूंहली 67, 1 गाइ 18,2.21,1.48,1.72,2 गिर 18, 1 गेरू 11, 2 Page #110 -------------------------------------------------------------------------- ________________ गोआइरौ 20, 2 गोई गोली 64, 2 गौल 13, 2 गोखरू 17, 2 गोगीडर 26, 2 गोछौ 12, 1.34, 1 गोत्रु 75, 1 गोध 24, 2 गोपिविउ 51, 2 गोफण 16, 2 गोमूत्री 16, 2 गोयरौ 25, 1 गोरी 6, 2 गोलड 7, 2. 23, 1 गोवाल 10, 1 गोह 13, 2 गोहीर 13, 2 गोहू 12, 2 गोहूरी 26, 1 ग्य 60, 1 ग्रसइ 41, 2 ग्रहै 40, 1 ग्रहिय 78, 1 ग्रामतणु समूहु 76, 1 ग्रामि दीहाडी प्रति 73, 2 ग्रामु 72, 2 ग्वालेर 18, 1 घ घटै 38, 1 * घडै 19, 2.48, 2 घडौ 11, 1 घडामांची 33, 1 घडांमंची 68, 2 घडिउ 50, 2 घडियाल 20, 1 घडि 54, 2 घडी 20, 1 घण 20, 2 घणौ 79, 2 शब्दानुक्रम घणौ गुड छइ जीण लाडू घणी 78, 1 घृणां निर्मलां पाणी } * जीणं नदी घणु 72, 2 घ 18, 2 घणे दिहाडे आव्यु 78, 1 घरट 20, 1 घरटी 20, 1 घरट्टु 66, 2 घर 11, 1. 19, 1 घर कन्हलि वृक्षु 75, 1 74, 2 घररा 25, 1 घररी 19, 2 घरि 72, 1.78, 2 घरु 72, 2. 75, 1 घलावै 47, 2 घसइ 39, 2. 47, 2 घसाइ 44, 2 घसावै 47, 2 घाघरनदी 25, 2 घाघरी 25, 1 घाट 12, 1 घातै 40, 2 घातकू 7, 1 घार्यिसौं 68, 1 घालै 47, 2 घालिङ 52, 1 घांट 35, 1 घांटी 8, 2 विसि 18, 1 धूमै 44, 2 -74, 2 घूंघट 26, 1 घरधणियाणी 25, 1 घरपालि वाडि करै 73, 2 ब्राइड 49, 2 च घी 31, 1 घीउ भणी 73, 1 धीरी 20, 2 घीवेली 13, 1 घूघटि 68, 2 घूघुरौ 21, 2 घूघुरी 25, 1 घुघू 14, 1 घूंट 21, 2 घूंटी 8, 2 घेवर 7, 1 घोडौ 13, 1 घोडारहिं हितूउ 77, 2 घोडाहाड 68, 2 घोडे वहीयि रथु 78, 1 घोरै 20, 1 घोलै 40, 2 घोसइ 39, 2 च 57, 1 चौकीवर 32, 1 चौकीवटा (pra0) 66, 1 चौकीवटु 66, 1 चउगट्टि 32, 1 चौगुणौ 32, 2 चउगुण 68, 1 चौघडि 31, 2 चौडोत्तर सौ 30, 1 चउत्रीस 28, 2 चौथौ 30, 2.57, 1 चौथि 31, 2 चौद 28, 1 चौदमौ 30, 2 चौदसि 31, 2 चउपउ 25, 2 चौपन 29, 1 उमालीस 29, 1 चउमासर 33, 2 चौरसौ 33, 2 चौराणू 30, 1 चौरासी 29, 2 चौरी 33, 1 चवीस 28, 2 93 Page #111 -------------------------------------------------------------------------- ________________ 94 causa i29, 1 causAlau 33, 1 cauttari 29, 2 चावै 39, 1 चकरडी 16, 2 चास 14, 1 चक्यौ 34, 2 चांच 14, 1 चडै 40, 2.43, 1.48, 2 चांदलौ 14, 1 चडिउ 51, 1 चणौ 12, 2 चपलपणौं 77, 2 चमार 20, 1 चरौ 25, 1 चरचै 37, 2 चरिवा वांछइ 81, 1 चरू 22, 2 चर्म 77, 2 77, 2 चलणी 9, 1 चलू 8, 2 चवदै 57, 2 चवलांरी 18, 1 चहुंटी 32, 2 चंदन 25, 2 चंदौ 69, 1 चंद्रयौ 9, 2 चाउंडा 6, 2 चाक 24, 2 चाकी 16, 2 चाचर 33, 1 चाचरि 23, 1 चाटिवा वांछइ 81, 2 चाटुकारिया वचन 6.2 अत्र् (pra0 वाघ) र 18, 1 चावण 7, 2 चामाचेड 14, 1 चारि 28, 1 चारोली 31, 1 चान्यौ 50, 1 चालै 46, 2 चालणी 20, 1 चालिउ 52, 1 चालिवा वांछइ 81, 1 उतिरत्नाकरादि अन्तर्गत चालीस 28, 2 चालीसमौ 57, 1 चांद्रिणानी लांप 69, 2 चांद्रिणु 26, 1 चांप 35, 1 चांप 41, 1 चांप 12, 2 चांबडौं 77, 1 चांडी 9, 1 चिडौ 14, 1 चिणिवा वांछइ 82, 1 चिणि 54, 1 चिणोढी 67, 2 चित्रावेलि 22, 1 चिहुं परि ( pra0 ) 63, 2 चीकणौ 22, 1 चीखल 23, 1 चीचूऐ 44, चीठी 18, 1 चीणौ 12, 2 चीत्र 37, 1 चिडी 14, 1 चिणइ 37, 149, 2.80, 2 चैत 6, 1 चिणिउ 51, 1 2 चीत्र 13, 2 चीपडीउ 67, 1 चीपिडौ 25, 1 चीफाड 26, 2 चीभडी 12, 2 चील्ह 14, 1 चील्ह साग 17, 2 चीपलालुं 68, 1 चुंटिड 51, 1 चुंटिवुं 54, 1 चुंबई 38, 2 चूऐ 42, 1 चूक 7, 1 चींत 38, 1 चुहुटली (pra0) 66, 2 चुकलै 46, 2 चुंटइ 48, 2 चूकै 44, 2 चूकर 16, 1 चूटिवा वांछइ 82, 1 चूणि 16, 2 चूति 8, 2 चून 24, 1 चून 24, 1 चूल्ही 11, 1 चूसइ 39, 2 चूंट 38, 1.80, 2 चेतिउं 52, 1 चेलौ 21, 1 चोखौ 14, 2 चोज 6, 2 चोपडै 40, 2 चोपड्यौ 52, 1 चोरै 22, 2.39, 1. 48, 2 चोरडौ 22, 1 चोरिवा वांछइ 82, 1 चोरिखुं 54, 1 चोरी 7, 1 चोरु 78, 2 चोलवटौ 21, 1 चोषा 72, 2 चौदसिं दीस राक्षसु 78, 1 छु परि 63, 1 व्यारै 73, 1 च्यारि 57, 2 च्यारिवार ( pra0 ) 63, 1 च्युहु वहीयि गाडुं 78, 1 छ छ 28, 1 छइ 20, 2.41, 2.47, 2. छट्टौ 30, 2.57, 1 Page #112 -------------------------------------------------------------------------- ________________ शब्दानुक्रम छट्ठीलिखित 24, 2 छींडणि 66,2 जणावै 47,1 छठि 31, 2 छींडी 21, 2 जतियारौ 20,2 छतु (pra0) 60,3 छुरौ 24, 2 जननै समूहु 76,2 छत्रीस 28,2 छूटै 43, 2.48, 2. 70, 1 जनम 14, 1 छपन 29, 1 छेकै 44,2 जनोई 10,1 छप्पई 13," छेकडि 66, 2 जपइ 38, 2.80,2 छमकारिउ 51, 2 छेतरियौ 26, 2 जपमाली 21, 1 छमकाव्यङ 68,2 छेदै 12, 2. 48, 9 जमवारौ 18," छयकारु 67,2 छेदियौ 14, 2 जमाई 67, 2 छयालीस 29, 1 छेहि 75, 2 जमिवा वांछइ 81, 2 छ रितु 6,1 छेहिलू 55, 1 जयणा 18," छहत्तरि 29, 2 छोडिउ 50,2 जरिउ 50,1 छाजइ 40,2 छोति 15, 2 जल 78,1 छाजौ 22, 1 छोह 32, 1 जलो 13, 1 छाणौ 13, 2 जव 33, 1 छाणावलि 69,2 छ्यासी 29, 2 जवखार 10,2 छात्र 75, 2 जस 34,2 छानौ 19,1 जै 56, . जहियै 27, 1. 55, 2 छायै 42,2 जै करत 36 जहीइं (pra0) 62, 4 छार 10,1 जै किमै 63, 2 जहींय 62,2 छालौ 13,2 जै किम्है 31,2 जं 63, 2 छालि 12, 1 जै कीजत 36 जंभाआइ 40,2 छाली 71, 2 जै दीजत 36 जाइ 12, 2.75, 2.80,1 छावडौ 6,2 जै देत 36 जाइफल 9,1 छावति 11,1 जै लीजत 36 जाइवौं 62, 1. 72, छावीस 28, 2 जै लेत 36 जाइवा (pra0) 61, 1 छासठि 29, 1 जई (pra0) 61, 1 जाइवा वांछइ 81, 1 छांडइ 41, 2.80, 2. 46,2 जईतौं 60, 2 जाई 61, 1 छांडिवा वांछइ 81, 1 जईतूं (pra0) 60, 4 जागै 37, 1.47, 2.701. छांडिवू 53, 11 जईयै किमै (pra0) 63, 4 जागीइ 71,1 छांह 15, 5 जाग्यौ 49,2 जौ 55,2 छिछ (प?) इ 70, 1 जउणा 22, 1 जाजरौ 22, छिन्नु 30,1 जाडौ 17, 1 जौराणौ 6,1 छिवै 40, 2. 43, 2 जाण अहो पुरुष जगाडइ 47,2 छीकौ 19, 1 आपणि लहुडा जट्ट 15, 1 थ्या[...वस्त्र 78,2 छीकणी 25, 2 जड 12,1 पहिरता छीडणि (pra0) 66, 4 जडपणौ 27, 2 जाणइ 41, 1. 47, 1.73, 5. छीतर 22, 2 जडी 17, 1 जाणौं 62, 2 छीपौ 67,2 जणौ 34,1 जाणतौ 60,2 छींकै 44, 2. 47, 2 जणाइ 44,2 जाणनहारु 61,2 Page #113 -------------------------------------------------------------------------- ________________ 96 जाणहार ( pra0 ) 61, 3. जिमिकुं 53, 1 जाणहारु 61, 2 5 जाणिउं 60, जाणिव 62, 1 जाणिवा 61, 2 जाणिवा वांछइ 82, 2 जाणिव 53, 2 जाणवूं (प्र) 62,1 जाणी 61, 1 जाणीत 60, 2 जाणीतूं ( pra0 ) 60, 4 जाण्यौ 49, 2 जाण्यं ( pra0 ) 60, 1 जात 78, 2 जातौ 60, 173, 1. जातु (pra0) 60, 2 जानावासौ 68, 2 जानी 7, 2 जानीवास 26, 1 जानुत्र 68, 2 जामै 38, 2 जाम ( य ? ) इ 70, 2 जालौर 11, 1 जाली 19, 2 जावेल 21, 1 जास्युं 78, 2 जाहौ 14, 1 जां 27,1.56, 1.63, 2. जु 56, 1.63, 2. जायै 21, 2.37, 1.46, 2. जुआ जुआ 15, 2 जायड 24, 2 जुआरि 33, 2 जांघ 8, 2 जिणइ 49, 1 जिणचंद भट्टारक 6, 2 जिणिसिह 36 उत्तरत्नाकरादि अन्तर्गत जिण्यौ 50, 2 जिम 27,1.55, 1. जिमणौ ( pra0) 64, 1 जिम 56, 2 जिमतौ 60, 2 जिमतु (pra0) 60, 3 जिमाडइ 47, 1 जिमिव्रं (pra0 ) 62, 1 जिमी (pra0) 61, 2 जिमीतूं ( pra0 ) 60, 4 जिम्युं ( pra0) 60, 1 जिसौ 27, 2.55, 2 जिहां 27,155, 2 जिहांत 55, 1 जीण 74, 2.74, 2 जीणई 74, 2 जीणं 74, 2.74, 2. जीप 41, 1 जीपिवा वांछइ 81, 2 जीभ 8, 1 जीमै 39, 1.46, 2. जीमिउ 50, 1 जीरौ 7, 2 जीवै 39, 147, 2. 71, 1. जीवापोता 19, 2 जीविवा वांछइ 81, 2 जीवसि 36 जु करत 78, 2 जु किमै एयु गा मिन जात, चोरु बलद न लयेत जु किमै हुं घरि जात, तु एयु मई गामि न मोकलत जु देत 78, 2 जुले 78, 2 जुवान 22, 2 जुहारु 68, 1 जू 13, 1 जूआरौ 7, 2 जूंस 69, 2 जे क्रिमै एयु [ गहुं ] तु द्राम न पडत जेठ 6, 1 जेतला 75, 2 जेतला छात्र तेतला पोथां 78, 2 जूउ 27, 5.57, 1. जूउं 63, 1 जूझिवा वांछ 81, 2 जूपै 40, 2 लेत, 78, 2 75, 2 जेतलां खांडां तेतला राजपुत्र 75, 2 जेतलं 27, 2.55, 2.63, 2. जेतलूं (pra0) 63, 3 जेवडर 15, 2 जेह ठाम हुंत 56, 2 जेहनौं 74, 2.75, 1. जेहि 74, 2 जो 35, 2 जोअण 10, 1 जोइउ 49, 2 जोडइ 38, 149, 1. जोडौ 24, 1 जोडि 53, 2 जोड्यौ 51, 1 जोतिषी 34, 2 78, 2 जोत्र 10, 1 जोत्रु 69, 2 जोयै 47, 1 जोवन 7, 1 जोहार 57, 1 ज्यार 63, 1 ज्वलै 80, 1 जोइ 52, 2 जोगवटौ 21, 1 झ झखै 40, 2 झगडर 15, 2.67, 1. झटकै 27, 1 झटकई 63, 1 झणझणइ 43, 2 झलझांषसौ 64, 2 Page #114 -------------------------------------------------------------------------- ________________ झंपावर 44, 1 झाकै 44, 2 झाड 19, 2 झामलौ 25, 2 झालरि 22, 1 झांप 14, 2 झीणौ 15, 1 झुझै 38, 2 झूरै 40, 2 ट टलै 39, 1 टलवलै 43, 2 टसर 35, 1 टंका 24, 1 टार 24, 2 टाली 75, 2 टांक 19, 1 टांकुल 10, टीपणौ 32, 1 2 टीलौ 32, 1 टटोहडी 14, 1 टोपरौ 33, 1 टोल 76, 1 ठ ठवणारी 5, 1 ठवणी 34, 1 ठंभीजै 40, 1 ठाई 26, 2 ठाण 21, 1 ठाणौ 20, 2.24, 2 ठाणांग 6, 2 ठाम 56, 2 ठालौं 56, 2 [ टिउ ] 49, 2 ड डर 24, 2 डरै 40, 2 डस्यौ 34, 2 डसइ 39, 2 डहर 17, 1 डहरौ 22, 2 u0ra0 13 शब्दानुक्रम डाकर 17, 1 डाबौ 63, 2 डाबडं 56, 2 डाभ 13, 1 डावर ( pra0) 63, 4 डांभई 70, 1 डांस 19, 2 डेहली 32, 1 डोइलर 16, 1 डोकरौ 32, 2 डोकरु 66, 2 डोडी 23, 2 डोहलौ 7, 2 ढ ढल 20, 1 ढंढोलै 40, 2 ढांक 40, 147, 2. ढांकण 67, 2 ढांकि 52, 1 ढील 56, 2 टूकै 41, 1 s तैसौं बात करै 73, 2 तई 55, 1 तई गामि जाइव 72, 1 तई भलई हुईइ 71, 1 तरं वयरी ANI बांधीव 73, 1 तर 55, 2. 56, 1. तक 18, 2 तका 18, 2 तज 21, 1 टूकडौ 74, 1. हूकडी 73, 2 तहींय 63, 1 टूकडी गंगा जीणई देशि 74, 2 ते 63, 2 ढोक 41, 1 तंगोटी 33, 1 तडफडै 44, 1 ततकाल 6, 1 तन्तुऔ 14, 1 तपइ 38, 2.49, 1 तपिउ 51, 2 तपरी 24, 1 तमक 22, 1 तम्हसरीषु ( pra0 ) 64, 2 तहंसरी 64, 1 तम्हारडं 63, 1 तम्हारुं (pra0) 63, 3 तम्हि कहौ कहौ आपणी वात 78, 2 तरै 37, 2. 47, 1. 80, 2 तरवा वांछइ 81, 1 तरि 53, 2 तरी 20, 224, 2 तरुणौ 80, 1 तरूनौ समूह 76, 2 तर्जइ 37, 2 तयौ 49, 2 79, 1. तहियै 27, 1.55, 2 तलाउ 32, 2 तलागु 67, 1 तलार 16, 2 तलाव विचि देहर 75, 2 तस्करै 48, 2 97 तंत्र 9, 1 तंबोल बीड 19, 1 तंबोरी थई 9, 2 तंबोली 19, 1 ताकै 41, 1 ताठर 34, 2 ताड 35, 1 ताडइ 49, 1 ताडिउ 50, 2 ताण (pra0) 63,3 तापसरी 24, 2 तारै 47, 1 ताल 23, 1 तालौ 11, 1 ताली 8, 2.34, 2 तालुयौ 8, 2 Page #115 -------------------------------------------------------------------------- ________________ 98 तांगणी 64, 2 तांबौ 11, 2 तिणौ 32, 2 ताहरौ 63, 2 ताहरु 27, 2. 55, 1. 63, 1 तुहै 56, 1 ताहरू (pra0) 63, 3 तां 27,1.56, 1.63, 2 तां 31, 2 तिलौ 34, 2 तिली 8, 2 तिसौ 27, 264, 1 तिहां 27 1 55 2.63, 1 तिहांत 55, 1 तिहांन78, 1 तू पावै 74, 1 तूरी 11, 2 तिजह 37, 2 तूली 23, 1 तिडक 78, 1 तूसइ 39, 2 तिडोत्तर सर 30, 1 अरि 12, 2 तिम 27,1.55, 162, 2 तूंसरीष 27, 2. 64, 1 तिमै 63, 1 तूंहै 55, 1 तिरछौ 56, 1.64, 1 तिरिछौ ( pra0 ) 64, 1 तृणानु समूहु 76, 2 तृहुपरि 63, 1 तेजिउं 52, 1 तिर्यच 13, 1 तिल 25, 1 तेडइ 47, 2 तीज 31, 2 तीतिर 14, 1 तीन्हौं 69, 2 तीमै 42, 2 तीमण 7, 1 तीरथ 24, 2 तीर्थ73, 2 तु 56, 1.63, 2. 78, 2 तुणिवा वांछ 82, 1 तु पूठि 73, 2 उक्तिरत्नाकरादि अन्तर्गत तुम्हर 15, 2 तुम्हनाई 55, 1 तुम्हसरीषौ 27, 2 तुम्हारुं 27, 2. 55, 1 तुम्हासित 55, 2 तुम्हि 55, 1.55, 1 तुम्हे 35, 2. 55, 1.55, 1 तुलाई 32, 2.67, 1 तुं 35, 2.55, 1 तू कहलि74, 1 तूठौ 18, 2. 51, 1 तूणियौ 18, 1 तलूं ( pra0) 63, 3 ते ते 75, 1.75, 2 तेत्रीस 28, 2 तेर 51, 2 त्रीस 28, 2 त्रीसमौ 57, 1 तेतला 75, 2 तेतलं 27, 2.55, 2.63, 2 त्रुटी 67, 1 तेरह 20, 129, 1 तेरमौ 30, 2 तेरसि 31, 2 तेली 19, 1 तेलु 73, 1 तेवडौ 15, 2 तेह ठाम हुंत 56, 2 तोडइ 38, 1 तोलै 40, 1.70, 2 त्यजिउ 50, 2 त्रउअउ 11, 2 चडत्रडै 44, 1 तालीस 29, 1 चाकडीवेल 17, 2 त्राकलौ 10, 2 त्राठौ 50, 2 त्रापौ 22, 2 त्रासइ 39, 2. 46, 1 त्रासवै 46, 1 त्रिगडू 7, 1 त्रिगुणु 68, 1 त्रिणौ 13, 1 त्रिणि 57, 2 त्रिणि वार ( pra0 ) 63, 1 त्रिह 28, 1 त्रिपणौ 34, 1 त्रिपन 29, 1 त्रिमण 77, 2 त्रिवायड 31, 1 त्रिसियौ 7, 1 त्रिहत्तर 29, 2 त्रिहुं परि 56, 2 त्रीजर 30, 2.56, 2 त्रुटै 38, 1 गति (डि ) 20, 1 वीस 28, 2 सठि 29, 1 त्रोडिउ 51, 2 त्र्याणू 30, 1 व्यासी 29, 2 'थ थडौ 21, 2 थण 32, 2 थली 22, 3 थवै 42, 1 थाइवा 81, 1 थाकै 40, 2.70, 2 थाकड 51, 1 थाकिवा 81, 6 थापै 46, 1 थाल 20, 2 थाली 20, 2. 24, 2 थाहरै 43, 2 थपणि 18, 2 Page #116 -------------------------------------------------------------------------- ________________ शब्दानुक्रम थांभइ 41, 1 थांभौ 19, 2. 24, 2 थिङ (pra0) 60,1 श्रीजै 42, 1 थीणौ घी 31, 1 थुभ 31, 1 थूकै 44, 2 थूणी 19, 1 थूथौ 19, 2. 35, 1 थूम 21, 2 थूली 26, 1 धुंकु 67,7 थे 61, 1 थोडौ 14, 2. 79, 1 थोडे दिहाडे आविउ 78, थ्या 78, 2 थ्युङ 60, दौढ 27, 2 दक्खिण 6, 1 दक्षिणदिशिउ 78, 1 दडड 32, 2 दडबडाइउ 26, 2 दमै 39, 1 दयामणौ 20,2 दर 24, 2 दश 57, 2 दस 28, 1 दसमौ 30, 2. 57, 1 दसमि 31, 2 . दसी 9, 2 दसे आगलौ 18,1 दहै 40, 1.80,2 दहिवा वांछइ 81, 1 दही 7, 1 दंडइ 71, 2 दंडाउंछणौ 20,2 दंतसूकट 16, 1 दंतूसल 17, 1 दंभइ 43, 2 दाखवै 40, 1 दीधु 78, 1 दाझै 44, 2 दीधुं 50, 1 दाडिमु नींकोलै 77, 2 दीपै 38, 2 dADha8,1 दीरघै कू 31, 1 दाढी 8, 1 दीर्घन 79,2 दाणौ 16, 2 दीर्घ 79, 2 दाणमंडही 16,2 दीवौ 9, 2 दात्रौ 34,2 दीवटीउ 69, 2 दादर 22, 1 दीवडी 19, 2 दादुर 14, दीवमंदिर 23, 2 दादुर वाजौ 25, 1 दीवाकाणौ 21, 2 दाधौ 14, 2. 50,1 दीवाली 18, 2. 67, 1 दाबडौं 68,2 दीवी 26, 2 दाम 18, 2 दीसइ 73, 2. 77, 2. 78, 1 दामण 13," दीसतौं 60, 2 दारीवाडौ 33, 3 दीह 20, 2 दासी बहू वत् मानै 79, 1 दीहाडा 73, 1 दाहिणौ 15, 2 दीहाडी 73, 2 दाहिण गमै 73, 2 दीहाडे 78, 2 दांडी 34, 1 दुक्खइ 10, 1 दांतिलौ 33, 2 दुःखि 73, दि 70, 1. 72, 1.72, 1 दी 47, 1.75, 2 दुगुंछइ 40, दियै 35 दुषमाअरौ 6,1 दिवरावै 47, 1 दूघडौ 26, 2 दिषा (खा) डै 47, 1 दूध 7, 1.75, 2 दिहाडौ 31, 1 दूधु 722, दिहाडे 78, 1 दूबलौ 32, 1 दीख 10, दूमै 40, 1. 42, 1 दीखइ 421 दूर्वानौ समूहु 76, 2 दीजै 35, दूषै 37, 3. 49, 1 दीजौ 35 दूहवै 46, 1 दीजतौ 36 दीजतौं 60, 2 देई 61, 1.62, 1 दीजतुं 62, 1 देउली 33, 1 दीजतूं (pra0) 60, 4 देखै 40,2 दीजिसी 36 देखतौ 60,2 दीठौ 49, 2 देखाविखि 27, 1 दीठौं 60, 1 देखी 61, 1 दीघौ 21, 1 36, पं. 24 देजे 35 दीधङ 60, 1.62, 1 देणहार 36, paM0 22 "ALAWal Page #117 -------------------------------------------------------------------------- ________________ 100 देणहारु 61, 2. 62, 2 देणाहरु 36, paM0 33 देत 78, 2 देतौ 36. 60,1 देतु (pra0) 60,2 देतं 62,1 देव आयतुं करै 77, 2 देवौं 36, paM0 31 देवतणइ 72, 2 देवदत्त 21, 2 देवदत्तु 71, 2 देचा 36, paM0 2861, 1. 62, 1 देवालय कन्हलि । 73, 2 तीर्थै छइ । देवालय विद्द्ण्ग्मे। वड दीसइ । / 73, 1 देवालयु 75, 2 देवालि 17, 2 देवा वांछइ 81, 2 देवु 61, 2. 62, 2 देवू 52, 2 देषै 80, 1 देषतु (pra0) 60,3 देषिवर्ड 62, 1 देषिवा 61, 2 देषिवा वांछइ 81, 1 देषिवू (pra0) 62, 1 देषिव्युं 52, 2 देषी (pra0) 61, 2 देशांतरी 69, 1 देशि 74, 2 देसानी 67, 2 देसी 36 देहौ 36 देहरै 22, देहरैरौ 25, 2 देहरङ 75, 2 देहरासरु 68, 1 दैत्य 72, 2 दो [गुं] छइ 46, 1 दोटी 32,2 उक्तिरत्नाकरादि अन्तर्गत दोतडि 15, 2 धरि 52, 2. 53, 2 दोरौ 22, 2. 32, 2 धवलै 40, 1 दोरी 73, 1 धाई 8, 5 दोसी 33, 2 धाईउ 52, 1 दोहै 40, 1. 90, 2 धाडि 9, 2 दोहडौ 25, 1 धाणा 7, 1 दोहणी 16, 2 धाणी 19, 2 दोहिलङ 68, 1 धातै 15,2 दोहिलं 57, 1 घातस्वायु 69, 2 दोहिवा वांछइ 81, 2 धान 24, 2 दोही 51, 1 धान घीरी : धामण 17, 2 दोहीत्रौ 7,. धायौ 7, 2.18,2 द्रौडै 42, 2 धावै 39,1 द्रमद्रमै 44, घाहडी 12, 2. 31, 1 द्रम्मामु 68,1 धीया न पुत्ता 18, 1 धीरवै 41, 1 द्रव्यु 73, 1 धींगौ 22, 5 द्रहद्रहवार 64,2 धुलहडी 67, 1 द्राख 12,2 धूअउ 12, 1 द्राम 78, 2 धूअरि 12, 1 द्वि 57, 2 धूआ 23, 1 धूणइ , धड 22, 2 धूणियौ 25, 2 धडहडै 44,2 धूपै 38, 2.70, 1 धणिउ 67, 1 धूपधाणौ 68,2 धणिय 17, 1. 25, 1 धूंसइ 441 धणीवौ 26, 1 घेणू 21, 1 धत्तूरौ 12, 2 धेनुनौ समूहु 76, 2 धत्तूरियौ 16,1 धोअइ 12, 1 धनागरौ 18," धोईड 51, 2. 52, 3 धनु 76, 1 धोयण 33, 2 धनुष 9, 2 धोरी 13, 2 धमै 37, 1 धोवणी 18, 1 धमिउं 52, 1 ध्यायै 37,2 धरै 37, 1.47, 1. 701 ध्रायै 37, 2 धरणइ 16, 1 ध्रायु 72,1 धरती 10,2 ध्रुवौ 16,2 धरावै 41, 1 धरिउ 50, 1 धेठौ 7, 2 धरिवा वांछइ 81, 1. 81, 2 ध्रोब 13, 1 Page #118 -------------------------------------------------------------------------- ________________ शब्दानुक्रम 101 नहीं तु 62, 2 निमित्ती 34, 2 न 18, 1.72, 1. 78, 2 नहुतरिउ 52, 1 नियोजिवू 53, 2 नई 73, 1 नाक 8, 1 निरखै 41, 2 नैमाहि माछा हीडई 75, 2 नागरवेलि 12, 2 निरभरछइ 39,2 नौद 9, 1 नाचइ 38, 1.48, 1.80, 1 निराकरै 44, 2 नौल 14,1 नाचिउ 51,1 निरोध 18,1 नखारौ 18, 1 नाचिर्बु 53, 2 निर्धाटै 41, 1 नगरनैं उत्तर गमई 74, 1 नाठौ 50, 1 निर्मलबुद्धि 74, 2 इकडौ पर्वतु । नाणौ 23, 2 निर्मलां 74, 2 नगरु 73, 2 नाणिद्रौ 67, 2 निर्वाप 75, 2 नचावै 48,1 नातणौ 9, निलखणौ 26, 2 नणदोई 67,2 नात्रा 18,1 निलाड 8,1.67, 2 नणंद 8, 1.67, 2 नाथै 44, 1 निवडियौ 21,5 नदि 74, 2 नाथियौ 16, 2 निवायड 24, 1 नदी 25, 2. 74, 1 नान्हौ 65, 2 निवारै 43, 2. 46, 2 नदीनां जलु 74, 1 नामै 80,2 निवारिउ 49, 2 नमै 39, 1.80,2 नामु 74, 1 निवी 31, 1 नमस्करै 41, 2. 46, 2 नारिंग रूंख 22, . [nivediQ] 53, 2 नमस्करिव्यु 53, 1 नालेर 12, 2 निषेधै 46, 2 नमिवा वांछइ 81, 2 नाच 10,1 निष्ठा 24,1 नमो 15, 1 नावी 10,2 निसरावौ 17, 1 नयडौ 14,2 नासइ 39, 2.48,2 निसूग 20, 2 नरनरै 42, 1 नासिवा 26, 1 निसेजा 21, 1 नव 28, 1.57,2 नासिवू 54, 2 निसोत 21, 1 नवकारवाली 21, 1 नास्तिक त्ताली। निस्तयौ 49,2 नवकारसही 33, 2 कुण पापीउ निदै 38, 1.46, 1 नवमौ 38, 2. 57, 1 नाहर 17, 1 नीक 23, 1.66, 3 नवमि 31, 2 नाहिवा वांछइ 81, 1 नीकौ 26, 2 नवलौ 15, 2 nAhiq 54, 1 नीकलै 46,2 नवाणू 30, नांखइ 42, नीकल्यौ 49, 2 . नवारसौ 17,2 नांगर 25, 1 नीकोलै 46, 2 नव्यासी 29, 2 नांष (ख) इ 47,2 नीखणियामौ 26, 1 नस 9, 1 नांषि (खि) उ 52, 1 नीचङ 56, 3 नसावै 40, 1 निउंजइ 42, 2 नीठ 24, 1 नहरणी 18, 1 निऊ 29, 2 नीठइ 43, 1.70, 1 नहि तु (pra0) 62, 3 निकरौ 25, 2 नीठि 23, 1 नही 33, 2 निकोलिवा वांछइ 81, 2 / नीठियौ 25, 2 नही करै 36 निजंत्रै 39, 1 nIThura 14,2 नही दियै 36 निद्वंधस 20,2 नीद्रालूखौ 69, 2 नही लियै 36 निद्रालखौ 32, 2 नीपजइ 38, 2 नहींत 56,2 निबीजै 70, 2 नीपजई 75, 2 Page #119 -------------------------------------------------------------------------- ________________ नीमी 15, 1 नीवडै 40,1 नीसरै 40, 1 नीसरणी 20, 1 नीसरिउ 49, 2 नीससइ 39, 2. 46, 2 नीसा 20, 1 नीसाण 16, 1 नींकोलै 77, 2 नींगमै 73, नींद 6,2 नींपजावै 72, 2 नींबू 19, 1 नेउर 9,1 नेत्रौ 25, 1 नोमाली 34, 1 नोहली 31, 1 न्युंछणौं 69,2 न्युंजणौं 69, 2 न्हवारै 47, 2 न्हाइ 47, 2 न्हाउ 50, 1 न्हायै 37, 1 par3हच 64, 2 उक्तिरत्नाकरादि अन्तर्गत पच्छिम कि 31, 1 पढइ 42, 1. 77, 1.80,1 पच्छोकड 69, 1 पढणहारु 72, 1 पछइ 18, 2.30, 2.55,1 पढतौ 60,2 पछेवडै 9,1 पढमाली 20, 1 पछेवडी 21,1 पढिउं 60, 1. 62, 1 पछोकडौ 26, 1 पढिवा 61, 1 पजूसण 33, 2 पढिवा वांछइ 81, 1 पटौ 23, 1 पढिवू 53, 1 पटांतरं 66, 2 पढिवू (pra0) 62, 2 पटांतलं (pra0) 66, 4 पढी 61, 1 पठणहार (pra0)61,4 पढीतौं 60, 2.. पठणहारु 61, 2 पढीतूं (pra0) 60, 4 पठतु (pra0) 60, 2 पढी सकङ 36, paM0 29 पठावियौ 14,2 पढी सकुं 62, 2 पडै 38, 1. 48, 1. 80, 2 par3ह 64, 2 पडखै 41,2 पडघौ 21, 1 par3हचूं (pra0) 64, 4 पडजीभी 20, 2 पढ्यौं (pra0) 60, 1 पडत 78,2 पणीहारि 7,2 पडल 23, 2 पतीजै 43, 170, 2 पडलौ 34, 1 पतंग 17, 2 पडली 25, 2 पथरणौं 67, 2 पडवास 9,1 पडसाल 32,1 पद 77, 1 पधारौ 41,1 पडहौ 6, 2 पनर 28,1 पडहू 10,1 पडाई 26, 2 पनरै 57, 2 पनरमौ 30,2 पडिउ 50, 1 पडिकमणौ 33, 2 पमार 21,2 पडिगरिउ 52, 1 पमावै 41,1 पडिलेहण 33, 2 पमोडी 17, 1 पडिवा 31, 3 पयलु 64,2 पडिवा वांछइ 81, 2 पयंतरौ 32, 2 पडिवू 53, 1 परखै 41,2 पडीआर 25, 2 परचूरणि 25, 2 पडीगइ 41, 2 परत 26, 2. 66, 2 पडीगरै 46, 1 परतै 44, 1 पडीसारौ 68,2 परताति 19, 1 पडूछइ 44, 5 परनालि 12, 1 पडूंचउ 31,2 परम 27, 1. 62,2 पडोसु 69, 1 परमै 55, 2 पैठौ 49, 2 पैलौ (pra0) 61, 4 पइसइ 39, 2 पैसिवा वांछइ 81, 5 पइंत्रीस 28, 2 पइंसटि 29, 1 पौंजणी 34, 1 पखालै 42, 1 पग 32,2 पचै 37, 2. 49, 1.80, पचखाण 33, 2 पचतालीस 29, 1 पचारै 43, 2 पचास 29, 1 पचिवा वांछइ 81, 1 पच्छिम 6, 1 Page #120 -------------------------------------------------------------------------- ________________ शब्दानुक्रम पाचइ 44, 2 पाछइ 15, 2 पाछलि 75, 1 पाछिलौ 31, 2, 64, 1 पाछिलु 64, 5 पाछिलु 55, 1 पाछेवाणु 66, 2 पाछेवाणूं (pra0) 66, 2 पाज 23, 1 पाजणी 26, 1 पाटौ 23, 1. 24, 1 पाटण त्ताली। किहां व्सीद्द्। 75, 2 परमूणौं 67,2 परलौ 32, 1 परव 11, 1.68,2 परवारै 43, 2 परवाली 11, 2 परसु 18, परहौ 27, 2. 56, 1 परहु 64, 2 पराणी 10, 1 परायौ 31, 2. 55, 1 परालु 69, 2 परि 55, 2 77, 2 परिचौ 15, 1 परिणइ 41, 2. 47,2 परिणवू 54, 1 परिणावै 48, 2 परिण्यौ 51, 1 परिधान 25, 1 परिवारिङ 57, 1 परिवान्यु 68, परिसीजै 46, 1 परिसीनौ 51, 2 परीछइ 41, 1 परीयच्छि 69, 1 परीयटु 67, 2 परीषि (खि)बुं 53, 1 परीसइ 43, 1 परीसिउ 51, 2 परीसिव्युं 52, 2 परूवै 37, 5. पर्वतनै अहिनाणि । गामु वसइ । पर्वतु 74, 1 पलवटि 69, 1 पलाण 13, 2 पलाणइ 41, 1. 44, 1 पली ," पलीवणौ 21, 1, 34, 1 पलेवल 69, 2 पलोटै 40, 2 पल्हालै 43, 2. 70, 1 पवित्रै 70," पवित्री 17, 2 पवित्रु करवा वांछइ 82, 1 पवीत्रै 43, 1 पश्चिमीउ 78, 1 पसवै 32, 1 पसीऐ 42, 2 पसीजै 42, 2 पह 22, 2 पहर 20, 1 पहिरै 42, 2, 48, 1 पहिरणौ 32, 1 पहिरता 78,2 पहिरवू 52, 2 पहिरावै 48, पहिराविउ 52, 1 पहिरिउ 52, 1 पहिस्खौ 26, 1 18, 2, 56,2 पहिलं 55, 1 पही 39, पहुरै 16, 1 पहूआ 19, 1 पहेली 6, 2 पंखी 14, 1 पंचवीस 28, 2 पंचहत्तरि 29,2 पंचाणू 30, 1 पंचावन 29, 1 पंचासी 29,2 पंड्यांस 34, 1 पाइक 32, 2 पाइणि 17, 1 पाइली 17, 2 पाउल 33, 1 पाउंछणौ 21,1 पाखै 62, 2 पाखखमण 33, 2 पाखर 13, 1 पाखलि 64, 2 पाटलौ 68, 1 पाटी 32, 1 पाटू 26, 2 पाटूआली 26, 2. 67, 2 पाठवै 44, 1 [पाडइ] 48, 1 पाडौ 25, 1 पाडिहारू 31, 1 पाड्यौ 22, 2 पाढ 35, 1 पाण 17,1 पाणी 17, 1. 74, 2. 77, 1 पाणीनै छेहि वृक्षु 75, 2 पाणीनै पारि देवालयु 75, 2 पाणी भरिडं सरोवर 72, 1 पातली 19, 1 पात्र 77, 1 पात्रौ 18, 1 पात्रांरौ 18,2 पाथौ 34,2 पाथर 11, 2 पादै 38, 149, 1 पादरियौ 25, 2 पाद्र 22,2 पाधरु 64, 1 पान 12, 1 पान्हौ 17, 2 पान्ही 8,2 Page #121 -------------------------------------------------------------------------- ________________ 104 उक्तिरत्नाकरादि अन्तर्गत पापड 22, 2 पांख 14, 1 पापीउ 75, 2 पांगुरै 44, 5 पामै 41,2 पांगुरणौ 32, 1 पामिउ 50, 1 पांगुन्यौ 52, 1 पामिवा वांछइ 81, 2 पांगुरावै 48, 1 पामिवू 54, 1 पांगुरिवू 52,2 पामी विद्या जेहि पुरुषि 74, 2 पांच 28, 1. 57, 2 पायै 41, 1 पांचमौ 30, 2. 57, 1 पायकेसरी 34, 1 पांचमि 31, 2 पायठवणौ 34,1 पांजरौ 22, 2 पारौ 11, 2 पांडरौ 14, 2 पारस पाहाण 22, 1 पांति 14, 2 पारि 75, 2 पांभडी 34,2 पारेवौ 14, 1 पांसुली 9, 1 पालै 41, 1 पिण्डखजूर 24, 2 पालौ 12, 157, 1 पितर 8, 1 पालटै 43, 1 पियै 37, 1 पालटौ 68,1 पिराणौ 69, 1 पालटिउ 56, 2. 68, 1 पिहुलौ 33, 2 पालणौ 25, 2 पिंगाणी 23, 2 पालथी 9, 1 पीई 75, 2 पालवै 43, 2 पीजहलौ 26, 2 पालि 23, 1 पीजहलु 69, . पालिउ 50, 2 पीटणौ 21, 2 पालिवू 54, 1 पीठ 15, 1 पालुइ 70, 1 पीठी 16, 1 पावै 41, 2 पीडइ 38, 1 पावटौ 17, 1 पीढी 22, 1 पाव (kha1) रिउ 68, 2 पीतरियौ 7,2 पाषै 62, 4. 74, 175, 1 पीतल 11, 2 पाषलि (pra0)64, 3 पीत्राणी 60, 1 पाष (ख) ह 55, 2 पीत्रीयु 69, 1 पासौ 7, 2.8, 2. 25,7 पीधुं 50, 1 पासाकेवली 23, 2 पीपल 12, 1 पासि 56, 2 पीपलरी 26, 1 पासी 10,2 पीपलि 7, 1 पाहणि पीस्या सातू 78, 1 पीपलीमूल 34, 2 पाहरी 69, 2 पीपी 26, 1 पाहरी जागीइ 71,1 पीयै 46, 2 पाहरू 16,1 पीलौ 15, 2 पाहाण 11,2 पीलू 35, 5 पील्या 25,1 पीचा वांछइ 81, 2 पीवू 52,2 पीसइ 44, 1.46, 1 पीसती 20, 2 पीस्या 78,1 पीहर 15, 1 पींगाणौ 23, 2 पींछ 14, 1 पीजै 37, 2 पीजणौ 10, 2 पींजती 20, 2 पीडार 22, 2 पीडी 8, 2 पुकारै 44,2 पुडौ 16, 2. 23, 2 पुण पुण 57, 1 पुत्रसिउं यमै 75, 2 पुत्रि 21, 2 पुप्फपडली 25, 2 पुराहे दीहाडे । 78,2 मिष्टान्न यमता पुरस 8,2 पुरु 55, 2 पुरुष 78, 2 पुरुषतणौ समूहु 76, 1 पुरुषतणुं समवायु 76, 1 पुरुषनौं वृंदु 76, 1 पुरुषभणी 73, 1 पुरुषि 74, 2 पुरुषु राजांनी प्रि। दीस पुरोकडं 67, 2 पुहुर 73, 1 पुहुलौ 79, 1 पुहुंक 19, 1 पुंआड 33, 1 पुखियौ 24, 1 पुंजौ (pra0) 64,4 पूअरा 33, 2 पूगीफाड 21, 2 77, 2 Page #122 -------------------------------------------------------------------------- ________________ 105 prerai 42, 2. 46, 2, 80, 2 prariu 51,2 proai 42,2 लीह 8, 2 फ फडफडै 43, 2. 70,2 फरलौ 21,2 फरसइ 39, 2 फरिस्थड 50, 1 शब्दानुक्रम पूछ 13, 1 पोटली 16, 1 पूछइ 37, 2. 48, 1. 80, 1 पोठीउ 67, 2 पूछणहार (pra0) 61, 4 पोठीयौ 13, 2 पूछणहारु 61,2 पोत्रौ 7,2 पूछतौ 60, 2 पोथौ 22, 2 पूछतु (pra0) 60,3 पोथौं 73, 1 पूछिउ 49, 2 पोथां 75, 2 पूछिडं 60,1 पोथी 32, 1 पूछिवौं 62, 1 पोरवाड 21,2 पूछिवा 61,2 पोरसी 33, 2 पूछिवा वांछइ 81, 1 पोली 20, 1. 33, 1 पूछियू~ 53, 2 पोषणु 72, 1 पूछियू~ (pra0) 62, 2 पोष्यवर्गरहिं 72, 1 पूछी 61, 1 पोस 6,1 पूछीतौं 60, 2 पोसइ 39,2 पूछीतूं (pra0) 60, 4 पोसहथौ 26, 1 पूछ्युं (pra0) 60,2 पोसाल 18,2 पूजइ 41, 2. 46, 2 प्रकासह 40, 1.47,1 पूजिवा वांछइ 81, 2 प्रजूंजिउ 51, 1 पूजिवू 53, 1 प्रति 73, 2 पूठौ ,2 प्रतीठ 23, 1 पूठि 63, 4. 73, 2 प्रधान रहि 72, 1 पूर्टि 63, 2 प्रयाणौ 9,2 पूडा 20, 1 प्रयुंजइ 48, 2 पूणीं 67,1 प्रयोग 72, 2 पूत 7, 2 24, 2 प्रवर्तै 75, 5 पूतली 11, प्रवाली 11, 2 पूलौ 16, 2 प्रशस्यु 19, 1. 19, 2 पूनिम 31, 2.76, 1 प्रसवै 49,1 पूरै 39, 1. 43, 2 प्रसविउ 51, 2 प्रसंसइ 39,2 पूरव दिश6, . प्रसाद रा 24, 2 पूरिसइ 21, 2 प्राणीया 72, 2 पूर्वीयु 78, प्राणीयां तु मति-1 पूलौ 16, 2 जीवी भला । / 72, 2 पूंजइ 40, 2 प्रासाद योग्य । पूंजौ 64, 2 पूंद ,2 पाहुणौ 33, 2 pelAveli 26, 2 priyu 79,2 poIsta 19, 1 प्रीणइ 47,2 पोटलिया 16, 1 प्रेयर्नु 79, 2 u0ra014 फलहौ 19, 2 फली 16, फंदै 40, 2 फागुण 6, 1 फागुणमास । तणी पूनिम । फाटौ 16, 2 फाडइ 40, 1.49 1 फाडियौ 14, 2 फाडिवा वांछइ 81, 2.82, 1 फाडी 66, 2 फाड्यौ 51,2 फाल 25, 1 फालरौ 25, 1 फिरै 46, 2 फिरक 67,2 फिरिवा वांछइ 81, 1 फीटै 40, 2. 43, 1 फीण 12, 1 फुई 32, 2. 69, 1 फुईहाई 26, 1.69, 1 फूटै 38, 1. 48, 2. 70, 2 फूटौ 51, 1 फूटरौ 26, 1 फूटी 23, 1 फूरै 39, 1 फूलपत्री 72, 2 फुलिंग 35, 1 हितूई ईट । 77, 2 फेडइ 42, 2 फोडी 20,2 Page #123 -------------------------------------------------------------------------- ________________ 106 फोड 38, 6 फोड 7, 2 फोफल 34, 1 व बैठौ 19, 2. 49, 2 बैरी 9, 2 बैसै 44, 147, 2 बसई 75, 2 बकोर 18, 1 बगलौ 14, 1 बगाई 67, 1 बजरै 40, 1 बडबडै 40, 2 बीस 28, 2 बयालीस 29, 1 बलै 41, 2 बलद 13, 2. 78, 2 बलबलीउ 69, 1 बलहि 68, 2 बलिउ 52, 1 बलिवा वांछइ 81, 1 बसवसइ 43, 1 बहिणि 8, 1 बाउलौ 26, 2 बाउलु 69, 1 बाकरौ 13, 2 उक्तिरत्नाकरादि अन्तर्गत बाणि 77, 2 बाणू 30, 1 बाप 8, 1.26, 2.66, 2 बापर्3a 18, 2 वापडौ 56, 2.68, 1 बापसरीषौ 66, 2 बाफ 33, 1 बाबीहौ 14, 1 बार 11, 1. 57, 2 बारै 28, 1 बारमौ 30, 2 बारघट 32, 1 बारसि 31, 2 बालै 42, 1 बालौ 12, 2 बालक 39, 1 बावन 29, 1 बावनौ चंदन 25, 2 बावीस 28, 2 बहिन 69, 1 बहिर 26, 1 बहुरखौ 32, 1 बहुलु 79, 2 बहेडौ 12, 2.17, 2. 32, 2 बांभणायतुं 77, 2 बंग 34, 2 बांभणी 13, 1 बंधुन समूहु 76, 2 बाउची 19, 1 बाउल 22, 2 बासठि 29, 1 बाहिरल्युं 55, 1 बाहिरहुंत 56, 1 बाहिरि 27, 2 बांध 38, 2. 48, 2 बांधिउ 50, 2 बांधीव 73, 1 बांभण 34, 2.74, 2.75, 2 बांभणनौ अभाव 75, 1 बांभणौं घरु 72, 2 bha74, 2 बाण 19, 2 अर्र्रहिं हितू शरकड 77, 1 विमात्र कै 31, 1 बि 27, 2 बिउणौ 32, 2 विडोत्तर सौ 30, 1 बिमणइ 77, 2 बिमण 67, 2 fararacter अत् 31, 2 बिलाड 35, 1 बिवार ( pra0) 63, 1 वित्तरि 29, 2 विहु परि ( pra0) 63, 2 बिहु~ 74, 1 विहुं गमे 73, 2 बिहु~ परि 27, 2.76, 2 बीकानयर 11, 1 बीज 31, 2 बीजौ 56, 2 बीज 30, 2 बीजली 12, 1 बीजावोल 17, 2 बूडै 38, 1 बूढौ 7, 1 बूंब 16, 1 बाभणना 72, 2 वांण पाछलि शिष्य 75, 1 बेडी 10, 1 बेल 17, 2 बेहडौं 66, 1 बेहडूं (pra0) 66, 1 बोर 34, 1 बोरि 12, 1 बोलै 19, 1.41, 1.73, 2 बोलणहार ( pra0 ) 61, 4 बोलणहारु 61, 2 bolata 60, 2 volatu (pra0) 60, 2 boliva 62, 1 volivA 61, 2 बोलिवा वांछइ 81, 1 बोलिवु 53, 2.. बीजी भूमि 25, 1 बीजोरौ 12, 2 बीयर 17, 1 बील 12, 1 बीह 16, 2 बीएस् 41, 2. 46, 2 बहाव 41, 2. 49, 1 बहाव 50, 2 बीहिल 50, 2 बीहिवा वांछ 81, 2 बुद्धि 74, 2 बुहारी 11, 1 बूझै 38, 2. 48, 2 बूझिउं 53, 2 Page #124 -------------------------------------------------------------------------- ________________ शब्दानुक्रम भांज 37, 2.48, 1 2 भरै 37, 1.49, 1 भरणी 25, 2 भरण पोषणु 72, 1 भरिउ 50, 172, 1 भरिउं 56, 2.72, 1 भांजिबुं 53, 1 भांड 22, 1 भांडइ 37, 2 भिउडी 8, 1 भिंगार 15, 1 1 9 भरि 53, 2 भरुअच्छ 11, 1 भस्यौ 14, 2 भलई 71, 1 भला 72, 2 भलिसुं 41, 1 2 भली 24, 1 भीखइ 39, 2 भीखारी 33, 2 भीतरौ 32, 1 भीति 32, 3 भील 10, 2 73, 1 भ भैरव 6, 233, 2 भैस72, 6 भौजाई 32, 2 भक्ति 73, 2 भखै 39, 2 भजइ 49, 1 भडह (भ) डै 44, 2 7 भई 39, 2 मध्य (ख्य ) u50, 1 भसम 15, 2 भस्मसूत 25, 1 भंजवाड 26, 2 भंडार 20, 1 भंडारु 68, 2 भाई 7, 2 भाऊ बीज 18, 2 भागौ 49, 2 भाजइ 37, 2 भुइफोड 35, 2 भुजाई 69, 1 भुलै 40, 2 भुवनि 74, 2 भुंजइ 46, 2 भुंडौ 74, 1 भूइ 10, 2 भूख 7, 1 भूखिय 7, 1 भूतंतर प्राणीया भला 72, 2 भूहिरौ 32, 2 भेटिड 51, 2 भेदै 43, 1 भाट 21, 2 भडिथ 17, 1 भणइ 42, 148, 180, 1 भाठ 11, 1 भेदिउ 51, 2 भाडौ 24, 1 भेदिव्यं 53, 1 भणावै 48, 1 भणाव्यौ 50, 2 भणिवा वांछइ 81, 1 भाणौ 20, 2 भाणा योग्य सहित उं } भेलै 46, 2 भोगल 27, 1 भोलौ 69, 2 77, 2 भणि 53, 1 भणी 15, 173, 1 म भाणेज 7, 2 भात 7, 1 भात्रीजौ 7, 2 मद्द घरि रहिव 72, 1 भाथडी 33, 1 मैलौ 15, 2 मई 55, 1.78, 2 म रहीइ 71, 1 भाद्रवौ 6, 1 भारौट 32, 1 भारी 56, 2 भारु 71, 2 भालि 23, 1 भाषै 39, 2 भांखडी 17, 2 मई 10, 1.23, 1 मौठ 12, 2 मौड 9, 1 मौडई 57, 1 मणि 11, 2 मौर 15, 1 भांगर 19, 2 मौरा 18, 2 बोलिवूं (pra0) 62, 1 बोली 61, 1 बोलीत 60, बोलीतू (pra0) 60, 4 बोल्य 60, बोल्या 72, 2 बोल्युं (pra0) 60, ब्यासणौ 31, 1 ब्यासी 29, 2 ब्राह्मण 72, 2 ब्राह्मण प्रति 73, 2 ब्राह्मण यमिसिं यमिसिं 78, ब्राह्मणसिउं जाइ 75, 2 ब्राह्मण शिष्य पाहिं } भण्यौ 50, 2 भत्रीजौ 67, 2 भथायि 67, 1 भमै 39, 1 भमती 33, 1 भमरौ 13 1 भमरडौ 16, 2 भमलि 23, 1 भमाडइ 40, 1 भभिउ 51, 1 भमतौ 73, 1 107 Page #125 -------------------------------------------------------------------------- ________________ 108 मऊ (pra0) 66, 3 मकनौ 25, 1 म करि 36 म करिस 36 म कीधु 36. 78, 1 कोड 31, 1 मगसिर नपत्र 5, 2 मजीठ 23, 1 मजीठ राती साडी 76, 1 मंडौ 8, 1 मडि 67, 1 मढ 11, 1 मढी 16, 2 मणमणौ 22, 1 मणसिल 15, 1 मणिआर 19, 2 मणिय 18, 2 मतवारणौ 11, 1 मतिजीवी 72, 2 मथै 38, 1 मद 10, 1 म दीधु 36. 78, 1 म देइ 36 म देसि 36 मनावै 42, 2. 48, 2 मनावि 53, 2. 54, 1 मनाव्यौ 50, 1 उक्तिरत्नाकरादि antargata ma laghu 36. 78, 1 malei 36. malesi 36 marUau 17, 2 mardai 38, 2. 70, 1 ma लहू 40, 2 मवै 48, 2 मविउ 51, 1 मसौ 15, 2. 34, 2 मसवाडा 73, 1 मसाण 11, 1 मसाहणी 69, 1 मसि 7, 2 मामौ 26, 2 मसि [भा ? ] जण 34, 1 मामी 26, 2 मस्तक मढइ के 31, 2 मायै 42, 1 मायौ 22, 1 मंजूस 11, 1 मंडइ 47, 2 मंत्रै 39, 1 मंत्रासरू 68, 2 मथाणौ 11, 2 मनुष्यनौ समूहु 76, 1 मनुष्यमाहि ब्राह्मण श्रेष्ठ 72, 2 भाउलौ 8, 1.69, 1 मयगल 34, 1 मा [?] लाही 69, 1 माइ 8, 1 माई [हा] 69, 1 महतौ 9, 2 महमहै मालती 40, 1 मारै 44, 148, 1.72, 2 महिषु बाणि आहण 77, 2 मारणहार ( pra0 ) 61, 4 महुआल 17, 1 मारणहारु 61, 2 महुरौ 14, 2 महुलेठी 19, 2 महूअउ 12, 1 मंगलेवर 16, 1 मंजार 35, 1 मयण 13, 1 मयणहल 25, 2 मरै 37, 147, 1.70, 2. मागै 37, 2.44, 2 मरमर सबद 22, 1 मागिउ 52, 1 माचइ 42, 1 माकण 13, 1 माखी 13, 1 मरहठ 34, 2 मरावै 48, 1 माछलौ 14, 1 मरिवा वांछह 81, 2.82, 1 माछा 75, 2 मरीइ 71, 1 माजणौ 22, 2 माणी 23, 1 मातौ 33, 2 मात्रा विना 18, 1 माझ 14, 2 माटी 34, 1 माणसामौ 56, 1 माथै 25, 1 माथै भमरौ 8, 1 मादल 22, 2 मान 75, 1 मानै 38, 2. 42, 2.48, 2. मा नई 39, 1 मारतौ 60, 2 मारतु ( pra0 ) 60, 3 मारिउ 51, 1 मारिउं 60, 1 मारिव 62, 1 मारिया 61, 2 मारिवा वांछइ 81, 1 मारिखूं (pra0) 62, 1 मारी 61, 1 " ( pra0 ) मारीत 60, 2 मारीतूं (pra0) 60, 4 "" मारू 35, 1 मालती 40, 1 मालवौ 34, 2 माली 10, 1 माषीनौ अभावु 75, 1 मासौ 19, 1 मासतणी 76, 1 मासमौ दिहाड 31, 1 मासिहाई 26, 2 मासी 32, 2.69, 1 मास्याही 69, 1 माह 6, 1 माहरौ 63, 2 Page #126 -------------------------------------------------------------------------- ________________ शब्दानुक्रम माहरङ 33, 1 मुस्यौ 50, 2 माहरु 27, 2. 55, 1. 63, 3 मुहछण 17, 2 माहि 56, 2 मुहडौ 8, 1 माहिल्युं 55, 1 मुहपती 18,2 मांकुण 67,1 मुहषायी 66, 2 मांखण 5, 1 मुहिया 27, 1 मांचउ 9,2 मुहिओं (pra0) 62, 4 मांचैरी 24, 1 मुहीयां 62,2 मांची 33, 2 मुहुखाई (pra0) 66, 4 मांजइ 37, 2.70, / मुहूरत 6, 1 मांजरि 12, 1 मुंड 8, 1 मांड 7,5 मुंडौ 21,2 मांडइ 38, 1 मुंदडी 32, 1 मांडणौ 9, 1 मूउ 51, 1 मांडहिय 68, 1 मूकै 11, 1.80,2 [मूकै] 48, 1 मांडा 33,1 मूकिवू 53, 1 मांडी 15,2 मूझै 40, मांदौ 24, 2 मूठौ 18,2 मांसु 77, 1 मूठि 8, 2 मिठाई 19, 1 मूत्रै 37, 1 मित्राई 9, 2 मूल 10, मिलै 70,1 मूलौ 13, 1 मिलायै 40,1 मूली 16, 2 मिष्टान्न 78,2 मूस 19, 2 मीचै 42, 2 मूसौ 13, 2 मीठौ 14, 2 मूसल 11,1 मीठी 18, 2 मूंकिउं 50,2 मीढी (pra0) 66, 3 मूंग 12, 2 मींजी 9, 1 मूंछ 8, 1 मींढइ 31, 2 . मुंडि उ 52, 1 मींढौ 13, 2 मूंदडी 20, 2 मीढी 66, 2 मूं पाषै 74, 1 मुखामुखि 26, 2 27, 2.64,1 मुखास 17, 1 मूंहै 55, 5 मुग 72, 2. 78, 1 मृगतणौं मांसु 77, 1 मुगौ 56, 2 मृगु विंधै 77, 2 मुजल 17,1 मेघु 78, 1 मुडई 68, 1 मेढी 10, 1 मु (माउ ? ) लाणि 69, 1 मेथी रा लाडू 26, 1 मुसह 39,2 मेराईउ 26, 1 मेरायीयुं 19, 1 मेलै 72,2 मेलौ 14,2 मेलवै 40,1 मेलिउ 51, 2 मेलिहवा वांछइ 81, मेह 6, मेहरू 27, 1 मोकलौ 33, 2 मोकलत 78, 2 मोकलावर 44,1 मोगर 9, 2 मोगरौ 23, 2 मोटौ 68, 1.79, 1 मोडइ 38, 1 मोती 11,2 मोथ 13, 1 मोर 14, 1 मोरसिखा 19, 2 मोलै 42, 1 मोलीउ 67,2 मोसंधीयु 67, 2 मौ 66, 2 यमै 75, 2 यमणुं 64, 1 यमता 78,2 यमिङ 60, 1 यमिव 62, 1 यमिवा 61, 2. 75, 2 यमिसिं 78, 2 यमी 61, 1 यमीत 60,2 यसौ 64, 1 यहां 63, 1 यहांनौ 78, 5 याचइ 44,2 याण (pra0) 63, 3 यावजी 72, यिम 62, 2 Page #127 -------------------------------------------------------------------------- ________________ ये ये वडा ते ते । 75, 1 / उक्तिरत्नाकरादि अन्तर्गत ये ये लहुडा ते ते ...राइणि 19, 1 यमिवा बससई । राइतौ 31, 1 राई 7, 1. 24, मान लहई । राड 72, 2 यो 55, 2 राउत 68,1 योग्य 77, 1. 77, 2 राउताई 68,1 योग्यु 77,2 राउ बाण्भ्न्न्ना। _क्यरि मार रखवालौ 20, 2 राउलड 23, 2 रचै 37, 1 राउ लोकापाहिं । / रतांजणी 17, 2 करसणु करावा रती 17, 1 राक्षसु 78, 1 रत्न 75, 2 राख 10, 1 रथु 78,1 राख 39, 2 रमै 39, 1. 46, 2. 80, 2 राखडी 18,2 रमिउ 49, 2 राचइ 44, 2 रमिवा वांछइ 81,1 राजगुल 67, 2 रमियू~ 54, 2 राजपुत्र 75, 2 रयताणौ 34,3 राजभुवनि 74, 2 रलियाम[ 57, 1 राजवी 21, 1 रलीयामणौ 32, 1 राजा गामु बांभ-1 / 77, 2 रवऊ 26,1 __णायतुं करै । रसोई 19, 2 राजान 22, 1 रसोयि 68, 2 राजानी परि 77, 2 रहै 44, 2.80,1 राजा पाछलि सेना 75, 1 रहतौ 60,2 राजारौ 23,. रहाविउ 49, 2 राठऊड 21,1 रहिउ 49,2 राडि 9,2 रहि 52, 2. 60, 1 रातौ 24, 2. 76, 1 रहित 60, 2 राति 20, 2 रहितु (pra0) 60,3 राति 73, 1 रहिव 62, 1. 72, 1 राती 76, 1 रहिवा थाकिवा, रान 33, 1 थाइवा[वांछ राब 16, 1 रहिवू (pra0) 62, 1 रायतणौ समूहु 76, 1 रही 61,1 रावटौ 11, 2 रहीइ 71,1 राष (ख) इ 48, 2 रहीतूं (pra0) 60, 4 राषि (खि) उ 50,2 रहीवा 61,2 राषि (खि) 54, 1 रंग्यौ 50,2 राह 5, 2 रंजइ 43, 2 रांक 24, 1 गंधै 38, 2 रांधौ 24, 2 रांधणौ 20, 2 रांधिवौ~ 52, 2 रांध्यौ 7, 1 रांपी 22, 2 रिजइ 40,2 रिणौ 15,1 रीछ 13, 2 रीसालू 7, 1 रुचद 49, 1 रुलियौ 25, 2 रुलीयामण 68, 1 सलीयायित कीधा । जीणं बांभण । रुधिर 51,2 रूखौ 25, 1 रूठौ 18,2 रूतौ 21,2 रूपौ 11,2 रूपानां पात्र 77, 1 रूपु 78, 5 रूसइ 39,2 रूं 32,2 रूंख 21, 2 रुंधै 38, 2. 49, 1 रोइ 49, 1 रोइउ 51,1 रोझ 17, 1 रोयै 38,2 रोयिवा वांछइ 82, 1 रोहीडौ 22, रोहीस 13, 1 लौडौ 22, लौंकडी 13, 2 लौंग 9, 1 लखै 39,2 लखमी 6, 2 लगइ 56, 1.62, 2 लगाडइ 78,1 Page #128 -------------------------------------------------------------------------- ________________ शब्दानुक्रम 111 लगाडिउ 68, 1 लांबौ 64, 5 लूणिर्बु 54,2 लज्जालु 79, 2 लि 70, 1 लेइ 35. 47,1 लट्ट 17, 1 lii 71, 2. 80, 1 लेइउ 36 लयेत 78, 2 लिखै 37. 2. 47, 2. 80, 2 लेई 61, 1.62, 1 लहै 39, 1.73, 2 लिखावै 73, 1 लेखौ 25, 2 लहई 75, 1 लिखिवा वांछइ 81, 1 लेखणि 34, 1 लहिवा वांछइ 81,2 लिखिवू 53, 2 लेजे 35 लहिवू 54, 1 लिधुं 60,1 लेटै 44, 1 लहुडै कु 31, 1 लिपसण 66, 2 लेणहार 36, paM0 22. 61, 3 लहुडौ 79, 1. 79, 2 लिपस' (pra0) 66, 4 लेणहारु 61, 2. 62, 2 / लहुडा 75, 2. 78, 2 लियै 35. 37, 1 लेणाहरु 36 लिवरावै 47, 1 लेत 78, 2 लाइ 80,2 लिषा (खा) वै 47, 2 लेतौ 36 लाई 57, 1 लिषि (खि) उ 52,1 लेतु 60, 1 लाकडौं 77, 1 लीख 13, 1 लेतुं 62, 1 लाख 9, 2. 30,2 लीजै 35 लेव 21, 2 लाखमौ 31,1 लीजौ 35 लेवळ 36. 61, 2 लागौ 50, 1 लीजतौ 36 . लेवा 36. 61, 1. 62, 1 लागु 68, 1 लीजतौं 60, 2 लेवा वांछइ 8', 1. 81, 2 लाज 33, 2 लीजतुं 62, 1 लेवू 62, 2 लाजइ 38,1 लीजतूं (pra0) 60,3 लेवू 52, 2. 61, 4 लाजिवा वांछइ 81,2 लीजिसिह 36 लेसाल 18, 2 लाजीइ 71,1 लीधौ 36.73, 1.36,paM0 24 लेसिह 36 लाज्यौ 49,2 लीधङ 62,1 लेसूडौ 17,2 लाठि 34,1 लीधी 51, 1 लेहौ 7, 2 लाडइ 42,2 लीधु 78, 1 लोकपाहिं 73, 1 लाडू 20, 1. 26, 1.74, 2 ली, 50, 1 लोक विक्रमादित्यु, 72, 2 लात 17,1 लीह 32, 2 राउ स्मरई । लाधौ 14, 2. 50, 1 . लींडी 17, 1 लोकांरी 24, 2 लापसी 15,2 लीपै 38, 2 लोटै 40, 2. 44, 1 लाभै 47, 1 लुका 40, 1 लोढौ 20, लाल 9, 5 लुठइ 38, 1 लोपइ 38, 2 लालै 41, 1 लुणै 42, 2.48, 2 लोवडी 19, 1 लालि 16,1 लुणाइ 44, 2 लोहडौं 77, 2 लाष रातौ कांबलौ 76, 1 लुणावै 48, 2 लोहय् 57, 1 लाषिवा वांछइ 81, लुणिउ 50, 2 लोहार 10, 2 लाहौर 11, 1 . .... लुकडि 6.7, 3 लोही 8, 2 लाहणौ 25,2 hu~cai 37, 2 लहसण 19, 2 . लांघै 37, 2. लुटिउ 50, 2 लांच 9, 2.72, 1.. .... लूटै 38,.. . बहरी 36 लांप 69, 2 ... लूण कयरा 31, 1 . .. वैसाख 6, .. .. Page #129 -------------------------------------------------------------------------- ________________ 112 वगणु 33, 2 चखाण 34, 1 वखाणइ 43, 2 वखाणि 53, 1 वघारै 43, 2 वच्छनाग 13, 1 वछयायित (pra0) 66, 3 वज 21, 1 वटवालनुं 66, 1 वड 12, 1. 73, 2 वडौ 56, 2. 79, 1 वडपण 7, 1 वडा 20, 1. 75, 1 वडा 76, 1 वडी 17,1.20,1.24, 1.34, 2 वडी वार लगाइ 78, 1 वड्डु 75, 2.80, 1 वणइ 42, 2 वणवौ 26, 1 व ( च ? ) णहडीउ 67, 1 34, 1 परि वणिज 10, 1 वणी 24, 2 वणीमग 7, 1 वत्सनु समूहु 76, 1 वत्सरहिं हितूउ 77, 2 vathUau 12, 2 वधाऐ 44, 2 वधामणौ 21, 2 वधारै 49, 2 वधावै 44, 2 वधूवर 24, 1 वमै 39, 1 वमिङ 51, 1 वयगरणु 68, 2 वयरि 72, 2 वयरी 73, 1 वयरी मरीइ 71, 1 वरै 37, 1. 47, 1 वरगडु 68, 2 वरतर काटिवौ 15, 2 उक्तिरत्नाकरादि अन्तर्गत वरता 10, 2 वर पाछलि गीत गाती स्त्री वरस 6, 1 चरसह 39, 2. 48, 2.80, 1 वरसवियारण (pra0 ) 66, 4 वरसात 20, 2 वरसालौ 6, 1 वरसोला 18, 2 वरहलि ( pra0 ) 66, 4 वरसीय 70, 2 वरांसौ 68, 2 वरांसि 68, 2 वरांसिवय 21, 1 वरांसीयै 43, 2 वरुआती कन्या संपजइ वर्णवर 37, 1 वर्तै 49, 1 वर्तिवौ 51, 2 वर्षशत 36 वर्षाकालन मेघु 78, 1 चलै 42, 2 चलौ 22, 1 वलतौ 25, 2 75, 1 वसइ 73, 2 वसीइ 75, 2 वस्तु री 24, 2 77, 2 चला 25, 1 वलि 23, 2 वली 63, 1 वली वली 68, 180, 1 वषा (खा ) णइ 48, 1.70, 1 वषा (खा ) णिउ 51, 1 वही 17, 2 वही i78, 1 वहू 7, 2 वहूवत् 79, 1 वंचइ 37, 2.47, वंचि 54, 1 वंच्यौ 50, 1 वंछिउं 50, 2 वंदिउ 51, 2 वाऐ 42, 2 वाइ 48, 1 वाइलौ 18, 2 वाइवुं 53, 2 वाउ 12, 1 वाउल 23, 1 वाउलि 21, 1 वाग 13, 2 वागुर 10, 2 वागुरी 10, 2 वागुलि 14, 1 वाघ 13, 2. 15, 2 वाघ तणां पद 77, 1 वाचर 37, 2 वाचणाहरु 72, 1 वाचि 53, 2 वाछडौ 18, 2 वाछडा 24, 2 वाछरू 24, 2 वाजइ 44, 2.48, 1 वाजौ 6, 225, 1 वाजित्र 6, 2 Shen वाटै 44, 1 वाटभोजन 24, 1 वाटली 23, 2 वाटवालं ( pra0 ) 66, 1 वस्त्र 7, 1.78, 2 वस्त्रगांठ 24, 2 वहै 40, 148, 173, 1 वाटि 23, 2 वहलि 66, 2 वहिउ 51, 2 वहिलौ 15, 2. 79, 2 वहिवूं 52, 2 वाडि 24, 1.73, 2 वाडी 12, 1.21, 2.73, 2 वाणही 20, 1 वाणारसी 10, 2 Page #130 -------------------------------------------------------------------------- ________________ शब्दानुक्रम वाणि 24,2 वांटइ 37," वात 73, 2. 78,2 वांदह 38, 2.46, 2 वातचीत 6, 2 वांदणौ 33, 2 वादलौ 26,1 वांदिवू 53, 1 वाधै 42, 1.43,2. 49, 2. वांस 12, 2 70, 2. 71, यांसोली 10,2 वाधीउ 51, 2 विआरै 43, 1 वान 15, विकस्यौ 12, 1 वानगी 21, विकुर्वै 41, 1 वानी 21, 1 विक्रमादित्यु 72,2 वापरब 41, 2 47, 2. विगूयै 42, 1 वापरिउ 49,2 विगोवै 42, 1 वाम 8,2 विघन 15, 1 वायै 37, 1 विचारै 39, 1.47, वायिवा वांछइ.81,2 विचारिउ 50, 5 वायु 78, 1 विचारि 54, 1 वार 78, विचालौ 14, 2 वार 43, 2. 46, 2, 48, 1 विचि 74, 1.75, 2 विचालुं 56, 2 वारि 53,1 विजाहरी 66,2 वाल 12,2 विद्यालै 41,7 वालरकाकडी 25, 2 विडलूण 10, 2 वालहली 33, 1 विढइ 42, 1 वाली 9, विढवै 40,2 यावह 43, 2. 70, 1 विणइ 80,2 यावह 47, 2 विणसह 19,2 वावि 67,1 विणा 55, 2 धान्यां 73,2 वीणिवा वांछह 82, 2 वासइ 42, 273, 2. विदाणौ 69, 2 घासौ 20, 2' विदारिउ 52, 1 [वासिउ] 50,2 विदिस 6, 1 बाहा 48, विदेशि 73, 1 बाहर 25,2 विद्या 74, 2 बाहरू 16, 1.25,2 विन्यानी , वांकौ 15, 1. 64, 1 विपराविवू 54,2 पांकु (pra0) 64, 1 विप्र 71,2 वांछा 37, 2. 46, 2.81, 1. विमासह 43, 2.47, 1 81, 2. 82, 1.82,2 विमासौ 50," यांछि54, 2 विमासिबौ 34,2 वांझ गाइ 13, 2 . विमासिवू 53, 2 u.ra. 15 वियारियौ 26, 2 विरचै 37, 1 विरतौ 24, 2 विराध्यौ 51, 2 विरासिउ 52, 1 विरूयौ 18, 2 विरोलै 40,2 विलखौ 7, 2.57, 1.64, 2 विलवै 49, 1 विलंबइ 39, 1 विलोइउ 51,1 विषे (खे) रिउ 52, 1 विस 13, 1 विसनररहिं हितूउण्। काष्ठ विसनरु 72, 1 विसनर काष्टिन भ्रायु 72, 2 विसहर 14, 1 विसंतुल 34, 1 विसाहै 47, 1 विसाहिउ 50, 1 विसाहिवू 54, 1 विसिमिसि 56, 1 विसूए 40, 2 विसोआ 16, 2 विहडर 42, 2 विहथि 8,2 विहरै 48, 2 विहरौ 68, 1 विहसइ 46,2 विहासिउ 51, 1 विहाइ 44, 1 विहाणौ 26, . विहूणौ 15, 1 विधै 77, 2 विहचै 43,1 वीकै 43, 1.70,7 वीखरै 41,2 वीच 15,2 वी 13, 1 Page #131 -------------------------------------------------------------------------- ________________ वीझणौ 9,2 वीझाइ 18, 2 वीझायै 42, 1 वीझावै 42, 1 वीठ 9,1 वीणि 68,1 वीधै 38, 2 वीध्यौ 14, 2 वीनति 15, 2 वीनवै 41, 2. 48, 1. वीनवियू~ 53, 2 वीनव्यौ 50,2 वीवाहै 41,2 वीवाहपगरण 20, 1 वीस 28, 2 वीसमै 43, 1 वीसमड 30, 2.57, 1 वीसमी 31, 1 वीसरै 40, 1 वीसरिउ 51, 2 वीससह 44, 1. 46, 2 वीट 15, 1.20,2 वीटै 43, 1 वींटणौ 21, 1 वीट्यौ 14, 2 वुहरौ 32, 2 वूठौ 51,1 दूसट (pra0) 66, 2 वृक्ष कन्हलि घरु 75, 5 वृक्ष सामहुं आभौं 73, 2 वृक्षु 74, 2. 75, 1 वृद्ध 79,2 वृषभनौ समूहु 76, 3 उक्तिरत्नाकरादि अन्तर्गत वेचा 47,1 शोभइ 49, 1 वेचावै 47, 1 शोभिउ 51,2 वेचिर्बु 54, 1 श्राद्धतणइ 72, 2 वेच्यौ 50,1 श्रीगरणु 68,2 वेझ 9, 2 श्रीवच्छ 6, 2 वेठि 23, 2 श्रीवासुदेव दैत्य मारै 72, 2 वेढिमी 22, 2 श्रेष्ठ 72, 2 वेद 72, 1 श्लाघै 47, 1 [श्लाघिउ] 52, 1 वेयै 30,2 श्लाधिवू 53, 1 वेरा 12, 1 श्लोक 72, 2 .. वेलि 12, 1 वेलू 35, 1 वेस 9, 1 ष (ख) Ii 49,1 वेसर (pra0) 66, 1 ष (ख) मै 46, 7 SA (खा) इ 77, 1 वेसरु 66,2 SA (खा) णीकणौं 67, 2 वेसवार 7,1 SA (खा) धुं 50, 1 वेसावाडौ 20, 2 SA (खा) वडं "2, 2 वेहणौ 34, 1 वैद्य 74, 2 SA (खा) सइ 46, 1 SAM (खां) ड योग्य वैष्णवु रातिं च्यारै । पुहुर जागै । SAM (खां) ड्या 78, 1 व्यहु परि 63, 1 षि (खि) सह 80,2 व्याऊ 7,2 षि (खि)सरहिडी (pra0) 66, 1 व्याकरणु 77, 1 SI (खी) लौ 73, 1 व्यारीउ 73, 5 SI (खी)लायोग्य 177,1 व्यासन उं ग्रामु 72, 2 हितूउं लाकडौं । व्रणरौ 24, SI (खीख) ष नही (pra0) 64,3 श धू (खू) दै 46, 7 शपइ 70,2 थे (खे) डै 47, 2 शब्दु 78, . शमिउ 51,2 सहतालीस 29, 1 शरकड 77, 1 सइंत्रीस 28, 2 शरत्कालनौ तिडकौ 78,सौ 30, 1.71, 2 शलाटु 67,1 सौगडौ., शापै 48,2 सौडि 32, 2. 66, 2 शास्त्र 72, 1 सउण 14, शिष्य 75, 1 सौणी 16,2 शिष्यपाहि 73, 1 . सौमौ 31,. शोचइ 49, 1 सौ वार (pra0), 77, 2 7E हतूई सेलडी वेउल 33, 1 वेगौ 16, 1 वेगड 32, 2. वेगडि 66, 2 वेगडी (pra0) 66, 3 वेगलड 79,2 Page #132 -------------------------------------------------------------------------- ________________ शब्दानुक्रम सकै 43, 2 सकु~ 62, 2 सगौ 8,1 सगलै 27, 1 सघलै (pra0) 63,2 सघले 63,1 सज्झाय 6,2 सड्यौ 15,2 स (सु) णौं 68, 1 सतर 28, 1.27, 2 सतरमौ 30, 2 सतसठि 29, 2 सतहत्तरि 29, 2 सताणू 30, 1 सत्तरि 29, 2 सत्तावन 29, 1 सत्तावीस 28, 2 सत्यासी 29, 2 सदा 56, 1 सदाचार बाभ74, 2 समेटै 43, 1 संखाहोली 35, 2 सयणाचार 8,1 संचकार 10, 1 सयर 8,1 संचकारु 78,1 सयरै 23, 2 संतोषिउ 51, 1 सरै 44, 2 संथारौ 18, 2 सरजइ 38,1 संद 17, 2 सरतकाल 6, संदिसइ 48, 5 सरलौ 67, 2 संदिसवु 53, 2 सरवै 43, 1 संदेसौ 18, 2 सरसौ पाटण 11, 1 संधियौ 19, 2 सरसती 6, 2 संधूखै 42, 1 सरसवेल 20,2 संधूखण 23, 2 सरस्वती 75, 1 संधूख्यौ 16, 1 सराध 9,2 संपजइ 38, 2. 77, 2 सरिसव 12, 2 संपन्नौ 50, 1 सरीखौ 26, 2 संवाहै 41, 1 सरीषौ 64, 1.66, 2. संभलावै 47, 1 सरीषौं गोत्र जेहन 75, 1 संभारतौ 72, 2 सरीषौं नामु जेहनौं 74,1 संभालै 41, 1 सरीषु (pra0) 64, 1 संवरै 40,1 सरोवर 72, 1 साइणि 35, 2 सजेइ 47, 1 साकर 18, 2 सर्व परि 56, 2 साकर सिं दूध पीई 75, 2 सवासरु 68,1 साकुली 33, 1 सलाह 15, 2 साखी 10, 1 सवैवार 27,1 साग 24, 1 सवईवार 63, 1 सागडी 32,2 सवाडूड 68,2 . साच 6,2 सवार 67, 1 साचौर 11, 1 सविहुं गमा 73, 2 साजौ 50, 1 ससइ 44, 1. 46, 2. साजी 10, 2 ससूग 20,2 साठि 29, 1 सहै 43, 2.70, 2. साठी 12, 2 सहस 30, 2 साडी 9, 1.76, 1 सहसमौ 31,1 साढापांच 32, 1 सहायीयांनौ समूहु 76, 2 सात 28, 1. 57, 2 सहिउ 51, 2 . सातपरिया 17, 2 संकै 37,2 सातमौ 30, 2. 57, 1 संकुचै 37, 2 सात मसवाडानै073, संक्षेपै 47, 2 . सातमि 31, 2 जीणइं गामि। सद्दहै 40, 1 सहहियौ 15, 1 सनीचर 5, 2 सन्यासी 34,2 सपइ 43, 2 सभा 76,1 समधात 15, 2 समरै 41,2 समवायु 76,1 समा 77,1 समाणइ 40, 2 समारै 40,1 समारिवौ 18, समि कियौ 25, 2 समी 77, 1 समीपि 75, 1 समुद्रमाहि रत्न075, 2 समुं 77, 1 समूह 76, 1. 77, 1 Page #133 -------------------------------------------------------------------------- ________________ 116 सातू 19, 2. 78, 1 साथ 22, 2 साथरौ 33, 1 साथलि 8, 2 साथियौ 25, 1 सादूल 13, 2 साध 5, 1 साध ( साधै 38, 2 साधु ? ) 69, 2 57, 1 साधुसंघाडौ 20, सापरौ 24, 2 सापु भणी 73, 1 साभरमती 22, 1 सामौ 12, 2 सामलौ 14, 2 सामहु 63, 2 सामहुं 73, 2 सामाई 31, 1 सामुहु 56, 1 साम्हौ 31, 2 साम्हु 73, 2 सार 16, 1 सारद 6, 2 सारी 14, 1 सारीख 14, 2 साल 16, 2 सालौ 8, 1 सालणौ 32, 1 सालवाहन 34, 1 सालवी 23, 2 साली 8, 1 सावण 6, 1 सास 14, 2 सासतौ 14, 2 सासू 8, 169, 1 साहै 41, 1. 78, 1 सांकडौ 14, 2 साहरै 40, 1 सांकल 15, 1 9 उक्तिरत्नाकरादि अन्तर्गत सांकली 20, 2 सांखडि 20, 1 सांचइ 42, 1 सांज 18, 1 सांझ 31, 2 सांझ 78, 1 सांड 13, 2 सांडसौ 19, 2.32, 2 सांधै 41, 1 सांन 24, 1 सांप्रत 15, 1 सांबलौ 33, 2 सांभरै 41, 1 सांभलै 47, 1 सांभलिवा वांछइ 81, 1 सांभलीय 78, 1 सांभलेव्युं 52, 2 सांभल्य 50, 9 सिघ 24, 1 सिढिल 15, 1 सिणमिणइ 42, 2 सिमकिय 25, 2 सिमथर 8, 1 सिलापट 24, 1 सिलावट 17, 1 सिर 19, 1 सिरीस 26, 1 सिसलौ 13, 2 सिंगार 15, 1 सिंघाण 11, 2 सिंचाइ 80, 2 सीअल 17, 1 सीकारा 19, 1 सीख 24, 234, 2 सीखइ 39, 2 सीख्यौ 7, 1 सीचिवा वांछह 81, 1 सीझ 38, 2 2 सीथ 22, सीदाइ 43, 1 सीधौ 7, 1 सीप 15, 2 सीयालौ 20, 1 सीर 22, 2 सीरख 32, 2 सीरवी 17, 1 सीरप 67, 1 सीरामण 32, 2 सीराम 66, 2 सीलौ 18, 2 सिली 32, 1 सीवै 39, 2. 49, 1 सीविवौ 19, 2 सीव्यौ 51, 1 सीह 13, 2 सीहदार 11, 1 सीहरी 25, 1 सींग 13, 2 सींग 16, 2 सींगडी 16, 2 सींच 37, 2.48, 2 सींधव 10, 2 सभ 34, 2 सु 35, 2.56, 1 सुआसणी 7, 2 सुई 10, 1 सुई 10, 1 सुकिवा वांछइ 81, 2 सुखिर्हि 73, 1 सुण 68, 1 सुणै 42, 1 सुभट 74, 2 सुमिणौ 15, 1 सुरंग 11, 1 सुवर्णनां आभरण 77, 1 सुषमा अरौ 6, 1 सुसइ 39, 2 सुसरौ 8, 1 सुहगुरु 5, 1 सुहायै 42, 1 Page #134 -------------------------------------------------------------------------- ________________ सुंक 9, 2 सुंघिवा वांछइ 81, 2 सुंचल 34, 2 sUai 42, 2 sUara 13, 2 sUA 25, 1 ADi 69, 2 sUAra 19, 2 sai 4, 2 सूकै 43, 149, 1.80, 2 सूकौ 51, 2 सूग 24, 1 सूगडांग 6, 2 सूगामणौ 31, 2 सुगामणौं 64, 2 सूजइ 44, 1 सूजवै 44, 1 सूझै 38, 246, 1 सूझवै 46, 1 सूडौ 14, 1 सूणहर 33, 1 सूणहरौं 67, 2 सूतौ 20, 149, 2 सूत्रहार (सुधार) 10, 2 सूत्रु पढइ जाणइ 77, 1 सूपडौ 20, 1 सूयिवा वांछ 81, 2 सूली 16, 2 सूहव 64, 2 सूरिज5, 2 आलौ 14, 2 खडी 19, 1 सूंघै 41, 2.47, 1 सूंघवुं 52, 2 सूंध्य 50, 1 सूंड 13, 1 सुंबरी वडी 34, 2 सूंहाली 18, 1 सेई 21, 2 शब्दानुक्रम सेकिवा वांछइ 81, 2 सेजगंडूआ 25, 1 सेठि 7, 2 सेज 11, 2 सेरी 17, 1 सेना 75, 1 सेल 16, 2 सेलडी 7, 2 सेवै 39, 2 सेवंती 33, 1 सेस 23, 1 सेहरौ 9, 1 सोई 24, 2 सोचाइ 37, 2 सोनौ 25, 1 सोनागेरू 11, 2 सोनार 18, 2 सोनार 19, 2 सोभई 39, 1 सोरठी 11, 2 सोल 28, 1.57, 2 सोलम 30, 2 सोलंकी 21, 2 सोवनगिरि 11, 2 सोवा 35, 2 सोहामणौ 32, 1 सोहिलौं 68, 1 सोहि 57, 1 स्तवै 47, 1 स्तविउ 50, 2 विवा वांछ 82, 1 स्त्री 75, 1 स्त्रीतणौ समूहु 76, 1 स्त्रीनी सभा 76, 1 स्त्रीनुं धनु 76, 1 स्थिरु 79, 2 स्पर्द्धै 46, 1 स्मरै 72, 2 स्मारिवा वांछइ 82, 2 स्याल 13, 2 स्वस्थपणौ 6, 2 ह हकारि 50, 2 हगइ 38, 2. 49, 1 हडहडै 43, 1 हणइ 38, 2 हणिउ 52, 1 हणि 53, 1 हथसाल 68, 2 हथिणार 11, हथीयार 26, 2 1 हरै 37, 1. 72, 2 हरडै 12, 2 हरषै 39, 2 हरपी (प) इ 49, 1 हराविउ 69, 2 हरिणनौं चांबडौं 77, 1 हरियाल 11, 2 हरी 24, 1 हलद 33, 2 हाउ 50, 1 हलर् असि 76, 1 हलरी ईस 10, 1 हलुऔ 15, 2 117 हवद्द 18, 2. 35. 37, 1 हवडां 62, 2 हवडांनुं 62, 2 हडवडांनूंं (pra0) 62, 3 हवं 63, 2 हसइ 43, 2. 48, 2.80, 1 हसावर 48, 2 हसिउ 51, 1 हसिवा वांछइ 81, 1. हा (pra0) 63, 4 हाक 17, 2 हाकै 40, 2. 44, 2 hATaDI 25, 1 hADa 9, 1 hADaTi 25, 2 hAtha 8, 2. 34, 2 Page #135 -------------------------------------------------------------------------- ________________ उक्तिरनाकरादि अन्तर्गत हाथी 13, 1. 25, . हीलै 39, 1 हाथी गुलगुलायै 41, .. हीसइ 39, 2 हाथीयांनौ समूहु 76, 2 हींग 7, 2 हालै 39, 1 हींगलू 11, 2 हा वलि 63, 2 हींगवणि 23, 1 हासी 17, 2 हीडइ 43, 2 हांडी 19, 2 हीडई 75, 2 हिडकी 7, 2 हीडि 22, 2 हितूई 77,2 हींडिया 23, 2 हितूउ 77, 1. 77,2 हीडोलै 37, 1 हितूउं 77, 1.77, 2 हिमालौ 11,2 हुइ 47, 2. 17, 2. 80," हियाविङ 26, 1 हुइवा वांछइ 81, 1 हिवडा 27, 1 हिवडांनुं 27, 1 हुडुक 23, 2 हिविडां 55, 2 हुयिवङ 79, 2 हीअउ 32, 2 हुयितुं 79, 2 हीकै 37, 2 हु~ 35, 2. 55, 1.78,2 हीम 12, 1 हु~ छौ 34,2 हीरौ 35, 1 हुंतौ 56, 2 हेजु करै 48, 1 हेठ 15,2 हेठलि हेठलि नगरु 73, 2 हेठि 64, हेठिलुं 56, . हेडाऊ 16, 7 हेरइ 41, 1 हेरू 9, 2 हेवौ 19,1 हैमंतनु वायु 78, हौ 63, 2. 82, 2 होठ , होमै 70,1 होमिउ 50, 2 [होमिउ] 51, 2 होमियू~ 54, 2 होली 18, 2 * * Page #136 -------------------------------------------------------------------------- ________________ राजस्थान पुरातत्त्व मन्दिर कार्य प्रवृत्ति 1. राजस्थानमें और राजस्थानसे संलग्न प्रदेशोंमें प्राचीन साहित्यकी, अर्थात् संस्कृत, प्राकृत, अपभ्रंश और राजस्थानी आदि भाषाओं में प्रथित वाङ्मयकी शोध करना और उसको प्रकाशमें लाना। 2. राजस्थानकी प्राचीन संस्कृतिकी आधारभूत स्थापत्य, चित्र, शिल्प, शिलालेख, ताम्रपत्र, सिके, दस्तावेज आदि साधनसामग्रीका संग्रह, संरक्षण, संकलन एवं पर्यवेक्षण आदि क्र्ना। 3. प्राचीन हस्तलिखित ग्रन्थोंका संग्रह करना, उनकी प्रति लिपियां करवाना, फोटो, माइक्रोफिल्म आदि बनवाना । 4. राजस्थानकी प्राचीन संस्कृतिके अध्ययन, अन्वेषण, संशोधन आदि कार्य में अत्यावश्यक उत्तम प्रकारका पुस्तकभण्डार (ग्रन्थालय) स्थापित करना और उसमें देश-विदेशमें मुद्रित अलभ्य-दुलेभ्य ग्रन्थोंका संग्रह क्र्ना। 5. राजस्थानके लोकजीवन पर प्रकाश डालने वाले विविध विषयक लोकगीत, सांप्रदायिक भजन-पदादि स्वरूप भक्तिसाहित्य एवं सामाजिक संस्कार, धार्मिक व्यवहार और लौकिक आचार-विचार आदि से संबन्धित सर्व प्रकारकी सामग्रीकी खोज करना और उस पर प्रकाश डालना । प्रकाशक -देवराज उपाध्याय, उपसंचालक-राजस्थानपुरातत्त्वान्वेषण मन्दिर, जयपुर (राजस्थान) मुद्रक - लक्ष्मीबाई नारायण चौधरी, निर्णयसागर प्रेस, 26 / 28, कोलभाट स्ट्रीट, बम्बई नं. 2