________________
गुणगुणितम्, गणितम् । वषा (खा )णि व्याख्यातम् ।
नाचिङ नृत्तम् ।
रोइ रुदितम्, विलपितम् । विलोइड विलोडितम्, मर्दितम्, विलुरितम् ।
दोही दुग्धा ।
लधी नीता ।
आक्रुसिङ आक्रुष्टः, शप्तः ।
प्रजूंजिउ प्रयुक्तः, नियुक्तः ।
जोय योजितः ।
परिण्यउ परिणीतः, विवाहितः ।
चडिउ चटितः ।
ऊचाटिङ उच्चादितः ।
चुटिर चुण्टितः ।
चिणिउ चितः ।
अज्ञात विद्वत्कर्तृके उक्तीयक
अलंकरिङ अलङ्कृतः, मण्डितः । विहसि विकसितः ।
फूटउ स्फुटितः ।
हसि हसितः ।
वमिवान्तः ।
मविउ मातः ।
सीव्यउ स्यूतः, सीवितः ।
गूंथ्यउ ग्रथितः ।
[ गूं फिउ ? ] गुम्फितः । भमिउ पर्यष्टितः ।
थाकउ श्रान्तः ।
वूठउ वृष्टः ।
तूठउ तुष्टः । संतोष संतोषितः ।
कुपि कुपितः क्रुद्धः ।
कूट कुट्टितः । मारिउ मारितः । मूर मृतः, विपन्नः ।
Jain Education International
aise aोडितः । गोपिविउ गोपितः, गुप्तः ।
वर्त्तिवर वर्त्तितः, वर्त्तितवान् । प्रसविउ प्रसूतः जातः । ऊपजावि उत्पादितः, जनितः ।
कुहिर कुथितम्, विनष्टम् । फाड्यउ स्फाटितम् ।
भेदि मेदितम्, भिन्नम् ।
भेटिङ भेटितः ।
सूकर शुष्कः ।
तपि तप्तः ।
रुंधि रुद्धः ।
बीसरिडं विस्मृतम्, विस्मारितम् । विराध्यउ विराद्धः ।
[ आराध्यउ ] आराद्धः ।
वंदिउ वंदितः, नमस्कृतः, नतः । शोभिउ शोभितः ।
आकलिङ आकलितः ।
परीसिउ परिवेषितम् ।
छमकारिउ छमत्कारितम् ।
वाधि वर्द्धितः ।
क्षमि क्षान्तः ।
शमिउ शान्तः, उपशान्तः ।
सहि सोढः ।
हिउ व्यूढः । ऑलवर अपलपितम् । [ होमिउ ] हुतम् । परिसीन परिखिन्नः ।
प्रेरिङ प्रेरितः, नोदितः ।
ऊडिउ उड्डीतः, उत्पतितः ।
कहिउ कथितम् उक्तम्, उक्तवान् । धोई धौतः, धौतवान् । मेलिङ मेदितम्, मिश्रितम् ।
For Private & Personal Use Only
५१
www.jainelibrary.org