________________
५०
लागउ लग्नः ।
साज सज्जः ।
संपन्न सम्पन्न: । जरि जीर्णः ।
न्हाउ स्नातः
दाधर दग्धः ।
पडिउ पतितः ।
हर हृष्टः, आनंदितः ।
विचारिख विचारितम् ।
विभासउ विमृष्टम् ।
taarte अवधारितम् ।
धरिउ धृतम् ।
भरिउ भृतम् ।
कीधुं कृतम्, कृतवान् ।
धुं छातम्, गृहीतम्, आत्तम् ।
दीधुं दत्तम्, दत्तवान् । षा (खा ) धुं अत्तम्, जग्धम् । भष्य (ख्य ) उ भक्षितम्, खादितम् । जीमिङ जिमितम्, भुक्तम् । पीधुं पीतम् ।
सूंध्यउ आघ्रातम् ।
सांभल्यउ श्रुतम्, श्रुतवान् ।
फरिस्य स्पृष्टः । वेयर विक्रीतम् ।
अज्ञात विद्वत्कर्तृक उक्तीयक
विसाहिउ विसाधितम्, क्रीतम् ।
आलोच्यर आलोचितम् ।
लाधर लब्धम् ।
पामिउ प्राप्तम् । वंच्यउ वंचितः ।
अपराध्यउ अपराद्धः । मनाव्यउ प्रसादितः ।
चायउ चारितम् । नाठउ नष्टः ।
Jain Education International
लुंटिड लुटितः । मुस्यउ मुष्टः ।
राषि (खि) उरक्षितः ।
आण्यउ आनीतम् । अणाव्यउ आनायितम् ।
मूंकि मुक्तम् । त्यजिउ व्यक्तम् ।
लुणिउ लुणितं, लूनम् |
रंग्य रञ्जितम् ।
घडि
घडितम् ।
होम हुतम् । हकारिउ आकारितः ।
अलग्याउ अवलगितः, सेवितः, निषेवितः । वंछिउं इष्टम्, वांछितम्, अभिलषितम् । बांधि बद्धः । छोडिउ छोटितः ।
जिण्यउ जितः, निर्जितः, पराजितः । भण्यउ भणितः पठितः, पठितवान्,
अधीतः ।
भणाव्य भाणित: पाठितः, अध्यापितः । पालिउ पालितः, लालितः ।
ताडिउ ताडितः ।
स्तविउ स्तुतः ।
वीनव्य विज्ञप्तः ।
आदिस्य आदिष्टः संदिष्टः ।
आथम्य अस्तमितः ।
ऊगिउ उदितः ।
त्राठउ त्रस्तः ।
वीहि भीतः ।
बीहावि भाषितः ।
[वासिउ ] वासितः ।
आक्रमिङ आक्रांतः । ऑलखिउ उपलक्षितः ।
For Private & Personal Use Only
www.jainelibrary.org