________________
५२
पडिगरिउ प्रतिजागरितः, पटूकृतः, चिकित्सितः । विसि विपर्यस्तः ।
मूंड मुण्डितः । लिषि (खि) उ लिखितम् ।
चोपड्यउ मर्षितः ।
बलिउ ज्वलितः, दग्धः ।
चालिउ चलितः, प्रस्थितः । कांपिङ कम्पितः ।
चेति चेतितम् |
अज्ञात विद्वत्कर्तृक उक्तीयक
पांगुयउ प्रावृतः । पहिरिउ परिहितः । पहिराविउ परिधापितः ।
ढांकिउ स्थगितम्, छन्नम्, आच्छादितवान् ।
[ऊपनड] उत्पन्नः ।
धमि धमितम् । तेजिडं उत्तेजितम् ।
खुभिउ क्षुब्धः । आपडिउ आपतितः ।
नांषि (खि) उ निक्षिप्तः ।
घालिउ क्षिप्तः ।
विषे (खे) रिङ विकीर्णम् । विदारिख विदारितः, विदीर्णः । गालिडं गालितम्, छाणितम् । हणिउ हतः, घातितः । नहुतरिउ निमन्त्रितः । धाई धावितः ।
[ श्लाघिउ ] श्लाघितः । आश्लेषिङ आलिङ्गितः । आपिउ अर्पितम् । मागि मार्गितम्, याचितम्, प्रार्थितम् । धोईउ धौतः, धौतवान् ।
Jain Education International
ऊवेषि(खि) उ उपेक्षितः । आरोपिवर आरोपणीयम्, आरोपयितव्यम्, आरोप्यम् । आरोहिवडं आरोहणीयम्, आरोहितव्यम्, आरोह्यम् ।
करवरं कर्त्तव्यम्, करणीयम्, कार्यम् । लेवूं ग्रहीतव्यम्, ग्रहणीयम्, ग्राह्यम् ।
देवूं दानीयम्, दातव्यम्, देयम् । रहिउं स्थातव्यम्, स्थानीयम्, स्थेयम् । [ ऊपडिवूं ] प्रस्थातव्यम्, [प्रस्थानीयम्, प्रस्थेयम् ] ।
षा (खा ) वरं भक्षितव्यम्, भक्षणीयम्,
भक्ष्यम् ।
आस्वादिखूं आखादयितव्यम्, आखादनीयम् [आखाद्यम् ] । पीवुं पातव्यम्, पानीयम्, पेयम् । रांधिव राधनीयम्, पक्तव्यम्, पचनीयम्, पाक्यं ( पाच्यम् ) । परीसिव्यं परिवेषणीयम्, परिवेषितव्यम्, परिवेषयितव्यम् ।
संघ प्रातव्यम्, घ्राणीयम् । सांभलेव्यं श्रोतव्यम्, श्रवणीयम् श्रव्यम्, आकर्णयितव्यम्, आकर्णनीयम् । देषि (खि) व्युं दर्शनीयम्, दर्शयितव्यम्,
दृश्यम् ।
जोइ विलोकयितव्यम्, विलोकनीयम्, ईक्षितम् ।
पहिरवं परिधातव्यम्, परिधानीयम् । पांगुरितुं प्रावरितव्यम्, प्रावरीतव्यम्,
प्रावरणीयम्, प्राधृत्यम् । धरितुं धर्त्तव्यम्, धरणीयम्, धार्यम्, धारयितव्यम् ।
वहिवूं वहनीयम्, वोढव्यम्, वाह्यम् ।
For Private & Personal Use Only
www.jainelibrary.org