________________
पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत पालट प्रालेयम् ।
बहेडउ बिमीतकः । हीम हिमम् ।
हरडइ हरीतकी। धूअरि धूमरी ।
चांपउ चंपकः। फीण फेनः ।
जाइ जातिः । घाट घट्टः ।
बीजोरउ बीजपूरकः । वेरा विदारकाः।
कयर करीरः । परनालि प्रणाली ।
धाहडी धातकी। कूल्ह कुल्या ।
कउछ कपिकच्छ्रः । कादम कर्दमः ।
धत्तूरउ धत्तूरकः । उमाड उल्मुकम् ।
कउठ कपित्थः । धूअउ धूमः ।
नालेर नालिकेरः । बीजली विद्युत् ।
वांस वशः । वाउ वायुः ।
नागरवेलि नागवल्ली। वाडी वाटी।
द्राख द्राक्षा। वेलि वल्ली।
बालउ बालकम् । जड जटा।
साठी षष्टिकः । छालि छल्ली।
चणउ चणकः। काठ काष्ठम् ।
मूंग मुद्गः । मांजरि मञ्जरिः ।
मउठ मकुष्ठः । पान पर्णम् ।
गोहू गोधूमः । कली कलिका।
वाल वल्लः । गोछउ गुच्छः।
कुलथ कुलत्थः । विकस्यउ विकसितम् ।
कुलथी कुलस्थिका । गांठि ग्रन्थिः।
तूंअरि तुंबरी। पीपल पिप्पलः।
सामउ श्यामकः। वड वटः।
कांग कङ्गुः। उंबर उदुम्बरः।
चीणउ चीनकः। आंबउ आम्रः।
सरिसव सर्षपः। बील बिल्वः ।
वथूअउ वास्तुकम् । केसू किंशुकः ।
कारेलउ कारवेल्लः। कपास कर्पासः।
कोहलउ कूष्माण्डः। बोरि बदरी।
चीभडी चीभिटी। महूअउ मधूकः ।
कंकोडउ कर्कोटकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org