________________
अज्ञातविद्वत्कर्तृक उक्तीयक
॥ ६ ॥ श्रीशारदायै नमः ॥
*
आरोप आरोपयति । आरोहइ आरोहति ।
उन्मूलइ उन्मूलयति ।
ऊठइ उत्तिष्ठति ।
ऊठाइ उत्थापयति ।
थापइ स्थापयति ।
स्पर्द्धर्इ स्पर्द्धति । ऊलालइ उल्लालयति ।
ऊललइ उल्ललति ।
ऊछालइ उच्छलति । ऊडइ उड्डीयते ।
आथमइ अस्तमेति, अस्तमयति, अस्तं
गच्छति, अस्तं याति ।
प्रकासइ प्रकाशयति ।
सूझइ शुध्यति । सुझव शोधयति ।
दूहवइ दुनोति, दुःखीकरोति ।
आश्रइ आश्रयति, आश्रयते ।
षा (खा) सइ कासति । प ( ख ) मइ क्षमते, सहते, क्षाम्यति । निंदइ निन्दति, जुगुप्सति । पडीगरइ चिकित्सति । यूं ( खूं ) इक्षुण्णति । पीसइ पिनष्टि । परिसीजइ परिश्रियति । दो [] छइ निर्भर्त्सयति । त्रासवइ त्रासयति । त्रासइ त्रस्यति । कांप कंप |
Jain Education International
फिरइ भ्रमति, परिभ्रमति ।
विहसइ विकसति ।
भेलइ मिश्रयति ।
रमइ रमते, क्रीडति ।
इति ।
प्रेरइ प्रेरयति, नुदति ।
भुंजइ भृज्जति ।
वांछइ वाञ्छति, इच्छति, अभिलषते । नमस्करइ नमस्करोति, नमस्यति, प्रणमति । वांदइ बन्दते ।
पूजइ पूजयति, अर्चयति, महति । छiss व्यजति, जहाति, उज्झति ।
es विभेति ।
कोइ निःकुणाति ।
वीससइ विश्वसिति ।
ससइ खसति (श्वसिति ? ) ।
नीससइ निःश्वस(सि)ति ।
वारइ वारयति ।
निवारइ निवारयति ।
निषेधइ निषेधयति ।
आलोचइ आलोचयति, पर्यालोचयति ।
जायइ गच्छति, याति ।
आवइ आगच्छति ।
नीकलइ निर्गच्छति, निःसरति, निर्याति ।
बोल ब्रूते, वदति, वक्ति ।
चालइ चलति । जीमइ जिमति, भुंक्ते, अत्ति । पीयइ पिबति ।
For Private & Personal Use Only
www.jainelibrary.org