________________
३८
लाजइ लज्जते ।
सरजइ सृजति ।
कूटइ कुट्टयति ।
खेडइ खेटयति ।
घट घटयति ।
चूंटइ चुण्टयति ।
तोडइ त्रोटयति । त्रुटति ।
मोडइ मोटयति ।
लूटइ लुण्यति ।
फोडइ स्फोटयति ।
फूटइ स्फुटति ।
लुठइ लुठति । ओलंडइ ओलण्डयति ।
क्रीडइ क्रीडति ।
खंडइ खण्डयति । जोडइ जोडयति ।
बूडइ ब्रडति ।
मांडइ मण्डयति ।
पीडइ पीडति ।
कीर्त्तइ कीर्त्तयति ।
चींतवइ चिन्तयति ।
नाचइ नृत्यति ।
पडइ पतति ।
आपडइ आपतति ।
ऊपडइ उत्पतति ।
कुहइ कुथ्यति ।
मथइ मश्नाति ।
आक्रंदइ आक्रन्दयति । कूद कूर्दते ।
खायइ खादति ।
निंदs निन्दति । पादइ पर्दते ।
पण्डितप्रवर श्री साधुसुन्दरगणि-कृत
मर्दइ मृगाति ।
रोयइ रोदिति ।
वांदइ वन्दते ।
Jain Education International
Parsa |
हग हदते ।
ऊपज उत्पद्यते ।
नीज निष्पद्यते । संपजइ संपद्यते ।
बांधइ बध्नाति ।
बूझ बुध्यते ।
झूझइ युध्यते ।
रूंधइ रुणद्धि ।
रांधइ राध्यति ।
आराधइ आराध्यति ।
सूझइ शुध्यति ।
सीझइ सिध्यति ।
साध साध्नोति ।
वीधर विध्यति ।
खणइ खनति ।
जामइ जायते ।
मानइ मानति ।
हणइ हन्ति ।
आपइ अर्पयति ।
कुपइ कुप्यति ।
कांप कम्पते ।
कलप कल्पते ।
जपइ जपति ।
तप तपति ।
दीपइ दीप्यते ।
धूपइ धूपयति ।
लींपइ लिम्पयति । लोपइ लुम्पति । चुंबइ चुम्बति ।
For Private & Personal Use Only
www.jainelibrary.org