________________
अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि दासी वहूवत् मानइ वधूयति दासी नरः। एयु अति वेगलउ असौ दवीयान्, एयु लहुडउ लघीयान् लघिष्ठः । इत्यर्थे दविष्ठः, दविमा ।। . गुणादिष्टे गुण्यसौ वा पृथ्वादिभ्यो भावेऽर्थे एयु अति लहुडउ असौ यवीयान् , यविष्ठः, इमनु वा।
यविमा । एय अति पहलउ असौ प्रथीयान् , प्रथिष्ठः, एय अति वहिलउ असौ क्षेपीयान.क्षेपित्रः. प्रथिमा ।
क्षेपिमा । एयु अति कूअलउ असौ म्रदीयान् , म्रदिष्ठः,
एयु अति क्षुद्रु असौ क्षोदिया , क्षोदिष्टः, । म्रदिमा । एवं लघिमा अणिमा महिमा वरिमा
क्षोदिमा । गरिमा द्रढिमा कालिमा मलिनिमा । इष्ट ईयर ईमनु वा प्रत्यये प्रशस्यस्य श्रो' ।
एयु अति घणउ असौ भूयान् , भूयिष्ठः, भवति । वृद्धस्य च ज्य'। अन्तिकबाढयोर्नेद
भूयिमा। साधौ। युवाल्पयोः कन्य[चौ] । स्थूलदूरयुवक्षि.
एयु अति प्रियु प्रेयर्नु हुयितुं असौ प्रक्षुद्राणां अन्तस्थादेर्लोपो गुणश्च । बहोर्लोपि भू
प्रेयान् , [श्रेष्ठः), प्रेमा । च । प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घहखवृद्ध- एयु अति स्थिर असौ स्थेयान् , स्थेष्ठः, वृन्दारकाणां प्रस्थस्फवर्गबहत्रप्द्राघहवर्षवृन्दाः। स्थेमा ।
तद्वदिष्ठेमेयस्य बहुलं प्रत्ययादिलोपश्च । एयु [अति गरूउ वरीयान् , वरिष्ठः, व एयु अति प्रशस्यु असौ श्रेयान्, श्रेष्ठः, रिमा । गरीयान् , गरीष्ठः, गरिमा । श्रेमा।
एयु अति बहुलु असौ बंहीयान् , बंहिष्ठः, एयु अति वडउ असौ ज्यायान् , ज्येष्ठः, [बंहिमा । ___ ज्यायिमा ।
एयु अति लज्जालु असौ पीयान् , पिष्ठः, एयु अति दूकडउ असौ नेदीयान् , [त्रपिमा । नेदिष्ठः, नेदिमा ।
एयु अति दीर्घ दीर्घनउ हुयिवउं असौ एउ अति गाढउ साधीयान् , साधिष्ठः, द्राधीयान् , द्राघिष्टः, द्राधिमा । साधिमा ।
एयु ह्रस्वु असौ ह्रसीयान् , हसिष्टः, हसिमा । एउ अति लहुडउ अति थोडउ असौ अति वृद्ध वर्षीयान् , वर्षिष्ठः ।
कनीयान् , कनिष्ठः, कनिमा । ___एकखराणामदन्तानां च आपागमः । एयु अति मोटउ असौ स्थवीयान्, एयु प्रशस्यु कहइ......। स्थविष्ठः, स्थविमा ।
असौ श्रापयति । एतद्वाक्यसंवादकानि पाणिनिव्याकरण- ५ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं गतान्यमूनि सूत्राणि
पूर्वस्य च गुणः । ६-४-१५६. १ प्रशस्यस्य श्रः । ५-३-६०. ६ बहोर्लोपो भू च बहोः। ६-४-१५८. २ वृद्धस्य च । ५-३-६२.
७ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्धवृन्दा३५-३-६३.
रकाणां प्रस्थस्फवबहिगवर्षित्रदाधिवृन्दाः, ४ युवाल्पयोः कनन्यतरस्यां ५-३-६४. ६-४-१५७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org