________________
अविशातविद्वत्संगृहीतानि औक्तिकपदानि कणनउ संचकारु आपइ सत्याकरोति जु करत, जु लेत, जु देत इत्यर्थे क्रिया__ कणान् ।
तिपत्तिः। आंर्षि ग्रहियि रूपु चाक्षुष रूपम् । यद्-यदि-चेद्योगे क्रियातिपत्तिः । कानि सांभलीयि शब्दु श्रावणः शब्दः। पाते वा सप्तमी । पाहणि पीस्या सातू दार्षदाः सक्तवः । जु किमइ हुँ घरि जात, तु एयु मई ऊखलि पांड्या मुग औदूखला मुद्गाः। गामि न मोकलत यदि अहं गृहं घोडे वहीयि रथु आश्वो रथः ।
यायां तदयं मां ग्रामं न प्रस्थापयेत् । च्युह वहीयि गाडं चातुरं शकटम् । जु किमइ एयु गामि न जात, [तु] चौदसिं दीसइ राक्षसु चातुर्दशं रक्षः । चोरु बलद न लयेत यदि असौ ग्राम इत्यर्थेऽण् ।
न गच्छेत् ततश्चौरो बलीवर्दान्न हरेत् । गामेचउ ग्राम्यः, प्रामेयः, ग्रामीणः । जे किमइ एयु [गहुँ ?] लेत, तु द्राम नदीनउं जलु नादेयं जलम् ।
न पडत असौ गोधूमांश्चेद् गृह्णीयात् दक्षिणदिशिउ दाक्षिणात्यः ।
द्रम्मास्ततो न। पश्चिमीउ पाश्चिमात्यः ।
अतीते स्मृत्युक्तौ अभिज्ञा भविष्यन्तीपूर्वीयु पौरस्त्यः ।
जाण अहो पुरुष आपणि लहडा थ्या अहांनउ इहत्यः।
[...... ] वस्त्र पहिरता स्मरसि तिहांनउ तत्रत्यः।
पुरुष वयं लघुत्वे बहुमूल्यानि वासांसि किहांनउ कुत्रत्यः ।
परिधास्यामः । यहांनउ यत्रत्यः ।
पुरअहे दीहाडे मिष्टान्न यमता ............... पार्वतीयानि जलानि [...] मिष्टान्न भोक्ष्यामः । वर्षाकालनउ मेघु प्रावृषेण्यो मेघः । ननु शब्दयोगे पृष्ठप्रतिवचनोत्तरे अद्यतनी शरत्कालनउ तिडकउ शारदिक आतपः । पूर्वादे: उत्तरपदे वर्तमानाभावात् । हस्तलेख्यं हैमंतनु वायु हैमनः पवनः । अकार्षीत् । ननु करोमि भोः । कथं ब्राह्मणं सांझूणउं सायंतनम् ।
शूद्रान्न भोजयेत् । अन्यायमेव । क्रियासमभिहारे घणदीहुं चिरन्तनम् ।
सर्वत्र हि-खौ भवतः। घणे दिहाडे आव्यु चिरेणागतः। ब्राह्मण यमिसिं यमिसिं ब्राह्मणा भुक्ष्व भुंक्ष्व । थोडे दिहाडे आविउ अचिरेणागतः। तम्हि कहउ कहउ आपणी वात यूयं वडी वार लगाडइ विलम्बते । कथय कथय निजां वार्ताम् । साहइ अवलम्बते।
अम्हि गामि जास्युं जास्युं वयं ग्रामं म दीधु, म लीधु, म कीधु आक्षेपना- गच्छ गच्छ (?) । योगे शतृडानशौ।
कालपुरुषत्रयेऽप्येवम् । क्रियासमुच्चयेऽमा योगेऽन्वाक्रोशे इति सूत्रम् , मा कुर्वन् प्येवम् । नाम्न आत्मेच्छायायां यन् काम्य च मा कुर्वाणः, मा ददत् , मा ददानः। गृहीते । गृहकाम्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org