________________
कुंअर कुमारः । जोवन यौवनम् । बूढउ वृद्धः ।
वडपण वार्द्धकम् ।
सीख्य शिक्षितः ।
विन्यानी वैज्ञानिकः ।
कुच्छित कुत्सितः ।
कायर कातरः ।
घातकू धातुकः । चोरी चौरिका ।
वणीमग वनीपकः । सालू ईर्ष्यालुः
भूखियउ बुभुक्षितः ।
भूख बुभुक्षा । त्रिसियउ तृषितः ।
भात भक्तम् ।
मांड मण्डः ।
तीमण तेमनम् ।
घेवर घृतवरः ।
दूध दुग्धम् ।
दही दधि ।
खीर क्षैरेयी ।
मांखण क्षणम् ।
रांध्यउ राद्धम् ।
सीध सिद्धम् ।
कांजी काञ्जिकम् । वेसवार वेषवारः ।
चूक चुक्रम् ।
आमलवेतस आम्लवेतसः ।
राई राजिका ।
धाणा धान्यकम् । पीपल पिप्पली । त्रिगडू त्रिकटु |
Jain Education International
उक्तिरत्नाकर
जीउ जीरकः ।
हींग हिङ । चाबण चर्बणम् ।
कलेव कल्यवतः ।
धायउ धातः ।
आपणी धाय आत्मीयप्रातः ।
श्रेठ धृष्टः । विलख विलक्षः
खास कासः ।
खाज खर्जूः ।
गड गडुः ।
को कुष्ठः हिडकी हिका ।
फोडर स्फोटकः ।
व्याऊ विपादिका ।
लेह लेखकः ।
मसि मषी मसी वा ।
सेठि श्रेष्ठी ।
जूआरउ द्यूतकारकः ।
पासउ पाशकः ।
आणी सुवासिनी ।
वहू वधू ।
जानी जन्याः ।
पणीहारि पानीहारिका । sोहल दोहदम् ।
पूत पुत्रः ।
भात्रीजउ भ्रात्रीयः ।
भाणेजउ भागिनेयः
पोत्रउ पौत्रः ।
दोहीत्र दौहित्रः । गोल गोलकः ।
भाई भ्राता । पीरियड पितृव्यः ।
For Private & Personal Use Only
७
www.jainelibrary.org