________________
२७
उक्तिरत्नाकर भोगल भुजार्गला।
ताहरुं त्वदीयम् । मेहरू महत्तरः ।
माहरूं मदीयम् । देखाविखि दृष्टापेक्षा।
तुम्हारु युष्मदीयम् । वरांसियउ विपर्यस्तः ।
अम्हारं अस्मदीयम् । आज अद्य ।
किसउ कीदृशः । काल्हि कल्ये।
जिसउ यादृशः । परम परे द्यविः ।
तिसउ तादृशः । अरीम अपरेयुः । अन्यस्मिन्नहनि । इसउ ईदृशः। __ अन्येयुः ।
अनेसउ अन्यादृशः। आजूणउ अद्यतनम् ।
अम्हसरीषउ अस्मादृशः। काल्हूणउ कल्यतनम् , ह्यस्तनम् ।
तूंसरीषउ त्वादृशः । हिवडां इदानीम् ।
मूंसरीषउ मादृशः । अहुण अधुना।
तुम्हसरीषउ युष्मादृशः । हिवडांगें आधुनिकम् ।
जेतलुं यावन्मात्रम् । मुहिया मुधा ।
तेतलुं तावन्मात्रम् । जिम यथा ।
एतलु एतावन्मात्रम् , इयन्मात्रम् । तिम तथा ।
केतलुं कियन्मात्रम् । जां यावत् ।
औरहुं अर्वाक् । तां तावत् ।
परहउ परतः । एकवार एकदा ।
बाहिरि बहिः, बाह्ये । सवइवार सर्वदा।
एकपरि एकधा । जहियइ यदा।
बिडंपरि द्विधा। तहियइ तदा, तदानीम् ।
इत्यादि। कहियइ कदा। अनेरीवार अन्यदा।
'जडपणउ' इत्यादी भावे त-त्वौ किहां कुत्र, के।
यण वा । जडता, जडत्वं, जिहां यत्र ।
जाड्यम् । तिहां तत्र ।
अहुण ऐषमः, परुः परुत् । इहां अत्र ।
एक एकत्वसंख्यायामित्येकः । अनेतई अन्यत्र ।
__ 'तीशोली'ति कः। सगलइ सर्वत्र ।
बि द्वौ पुमांसी, स्त्रियौ, कुले च । झटकइ झटिति ।
दउढ यद्धः । जूउ युतः ।
अढी अर्द्धतृतीयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org