________________
___६१
अविज्ञातविद्वत्संगृहीतानि औक्तिकपदानि
बोलिवा वक्तुम् । मारिवा हन्तुम् । जाणिवा ज्ञातुम् । यमिवा भोक्तुम् ।
रहीवा
स्थातुम् ।
[४] करी कृत्वा । लेई गृहीत्वा । देई दत्वा । जाई गत्वा । आवी आगल्य । आणी आनीय। पढी पठित्वा । बोली उक्त्वा। मारी हत्वा । जाणी ज्ञात्वा । यमी भुक्त्वा ।
रही
स्थित्वा ।
देखी दृष्ट्वा । पूछी पृष्ट्वा ।
अछिवा देषिवा द्रष्टुम् । पूछिवा प्रष्टुम् ।
[६] करणहारु कर्तुकामः । लेणहारु ग्रहीतुकामः । देणहारु दातुकामः । जाणहारु गन्तुकामः। आवणहारु आगन्तुकामः। आणनहारु आनेतुकामः । पठणहारु पठितुकामः । बोलणहारु वक्तुकामः । मारणहारु हन्तुकामः । जाणनहारु ज्ञातुकामः । पूछणहारु प्रष्टुकामः ।
[७] करिवं कर्त्तव्यम् । लेवउं ग्रहीतव्यम् । देवु दातव्यम् ।
करिवा कर्तुम् । लेवा ग्रहीतुम् । देवा दातुम् । जाइवा गन्तुम् । आविवा आगन्तुम् । आणिवा आनेतुम् । पढिवा पठितुम् ।
EHIYA
[४] करी कृत्वा । लेई गृहीत्वा, नीत्वा । देई दत्त्वा । जई गत्वा । आवी आगत्य, एत्य। आणी आनीय। पढी पठित्वा। बोली उक्त्वा। मारी हत्वा ।
जाणी ज्ञात्वा । जिभी भुक्तत्रा। खाई भक्षयित्वा। रही स्थित्वा। देषी दृष्ट्वा । पूछी पृष्ट्वा ।
जाइवा गन्तुम् । पठणहार पठितुकामः। आचिवा आगन्तुम् । बोलगहार वक्तुकामः। पूछिया प्रष्टुम् । मारणहार हन्तुकामः।
जाणहार ज्ञातुकामः।
पूछणहार प्रष्टुकामः। करणहार कर्तुकाम । लेणहार हतुकाम। जाणहार गन्तुकाम। करिवू कर्तव्यम् । आवणहार आगन्तुकामः। लेवू ग्रहीतव्यम् । आणनहार आनेतुकामः। देवू दातव्यम् ।
करिवा कर्तुम् । लेवा ग्रहीतुम्। देवा दातुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org