________________
६२
जाइबरं गन्तव्यम् । आवि आगन्तव्यम् । आणिवरं आनेतव्यम् ।
पढिरं पठितव्यम् ।
बोलिवरं वक्तव्यम् ।
मारिवरं हन्तव्यम् ।
जाणिव ज्ञातव्यम् ।
यमिव भोक्तव्यम् |
रहिवर
अछिव
देषिवरं द्रष्टव्यम् । पूछिव प्रष्टव्यम् ।
की उं
लीधरं
दीघ
करतुं
लेतुं
देतुं
कीजतुं
दीजतुं करी
de to
करिवा लेवा देवा
अविज्ञात विद्वत्सं गृहीतानि औक्तिकपदानि
Jain Education International
स्थातव्यम् ।
आविवूं आगन्तव्यम् । आणि आतव्यम् । बोलिवूं वक्तव्यम् । मारिं हन्तव्यम् । जाणिवूं ज्ञातव्यम् । जिमिवूं भोक्तव्यम् । रहिं स्थातव्यम् । देवूं द्रष्टव्यम् ।
इत्यादौ निष्टाक्तः ।
इत्यादौ शतृङ् ।
इत्यादी तत्वा ।
} इत्यादी तुम् ।
।
पूछि प्रष्टव्यम् । पढिबूं पठितव्यम् ।
बाज अय । काहि कल्ये । परम पद्यवि । भरीरम अपरेद्यवि ।
आजूनूं अद्यतनम् ।
ज्ञा धातु प्रयोगे स्वास्थाने तुम्करी जाणउं कर्तुं जानामि ।
पढी सकुं पठितुं शक्नोमि ।
करणहारु
लेणहारु
देणहारु
करि
लें
देवं
आजु अद्य ।
कालि कल्ये ।
परम परेद्यवि ।
अरिरम अपरेद्युः ।
आजूण अद्यतनम् । काल्हूणउं कल्यतनम् ।
Tasi अधुना इदानीं, सांप्रतं, संप्रति ।
तिम तथा ।
किम कथम् ।
fruit इत्थम् ।
जहींय यदा ।
हवडांनुं आधुनिकं, सांप्रतीनम् । नहीं तु नो
वा, नो चेत् ।
लगइ प्रभृति, आरभ्य ।
पाखइ विना, ऋते ।
मुहीयां मुधा । यिम यथा ।
कालूं कल्यतनम् । हवडांनूं आधुनिक, साम्प्र
तीनम् । Tasi अधुना इदानीम्,
सम्प्रति, साम्प्रतम् ।
इत्यादौ शतृ-कानशौ
नहि तु नो वा नो चेत् । लगइ प्रभृति, आरभ्य ।
इत्यादौ तव्यानीयौ ।
For Private & Personal Use Only
पाइ विना, ऋते । मुहीआं मुधा । जिम यथा ।
तिम तथा । किम कथम् । इणी परि इत्थम् । जीईं यदा ।
www.jainelibrary.org