________________
२
उतिरत्नाकर इगतालीस एकचत्वारिंशत् । सतसठि सप्तषष्टिः । बयालीस द्विचत्वारिंशत् ।। अडसठि अष्टषष्टिः । त्रतालीस त्रिचत्वारिंशत् । इगुणहत्तरि एकोनसप्ततिः। चउमालीस चतुश्चत्वारिंशत् । सत्तरि सप्त दशतोमानमेषां संख्येपचतालीस पञ्चचत्वारिंशत् । यानामस्य वा संख्यानस्य छयालीस षट्चत्वारिंशत् ।
सप्ततिः । 'विंशत्यादयः' इत्यसइतालीस सप्तचत्वारिंशत् ।
नेन सप्तनस्तिः । अठतालीस अष्टचत्वारिंशत् । इगहत्तरि एकसप्ततिः। इगुणपचास एकोनपश्चाशत् । बिहत्तरि द्विसप्ततिः। पचास पञ्च दशतो मानमेषां त्रिहत्तरि त्रिसप्ततिः।
संख्येयानामस्य बा संख्या- चउहत्तरि चतुःसप्ततिः । नस्य पञ्चाशत्, 'विंशत्या- पंचहत्तरि पश्चसप्ततिः। दयः' इत्यनेन शत्प्रत्ययः, छहत्तरि षट्सप्ततिः। पश्चन आत्वं च ।
सतहत्तरि सप्तसप्ततिः। इकावन एकपञ्चाशत् ।
अठहत्सरि अष्टसप्ततिः। बावन द्विपश्चाशत् ।
इगुण्यासी एकोनाशीतिः। त्रिपन त्रिपश्चाशत् ।
असी अष्टौ दशतो मानमेषां चउपन चतुष्पश्चाशत् ।
संख्येयानामस्य वा संख्यापंचावन पञ्चपञ्चाशत् ।
नस्य अशीतिः, 'विंशत्याछपन षट्पश्चाशत् ।
दयः' इत्यनेन तिप्रत्ययः, सत्तावन सप्तपञ्चाशत् ।
अष्टनोऽशी च। अठावन अष्टपश्चाशत् ।
इक्यासी एकाशीतिः। इगुणसठि एकोनषष्टिः ।
व्यासी द्वयशीतिः। साठि षष्टिः । षट् दशतो व्यासी त्र्यशीतिः।
मानमेषां संख्येयानामस्य वा चउरासी चतुरशीतिः। संख्यानस्य षष्टिः, 'विंशत्या- पंचासी पश्चाशीतिः।
दयः' इत्यनेन षषस्तिः षश्च । छयासी षडशीतिः।। इगसठि एकषष्टिः ।
सल्यासी सप्ताशीतिः । बासठि द्वाषष्टिः।
अव्यासी अष्टाशीतिः। त्रेसठि त्रिषष्टिः।
नव्यासी नवाशीतिः, एकोननवचउसठि चतुःषष्टिः।
तिवा। पइसठि पश्चषष्टिः ।
निऊ नव दशतो भानमेषां संख्येछासठि षट्षष्टिः।
__यानामस्य वा संख्यानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org