________________
सीरष शीतरक्षा । तुलाई तूलिका | ऊसीसउं उपधानम् । शलाटु शिलाघटकः ।
मडि मड्डिका ।
अविज्ञात विद्वत्सं गृहीतानि औक्तिकपदानि
खंडातु खड्गवित्तः । भथायितु तूणवित्तः, भस्त्रवित्तो वा । पूण पिचुमर्दी | आंगड अंगमंडनम् ।
कागु काकः, वायसो वा । वावि वापी |
कूड कूपः, अन्धुः ।
तलागु तडाग, जलाधारः । खोखली दीर्घिकाः
पडूकरणम् ।
बगाई नृभिका |
चीपडी चिपटः । गूंहली गोमुखा । कोस कालि कालिकः ।
व (च?) णहडीउ चणकवर्तकः ।
लुंकड लोकटिका । सवार सवेला ।
मां कुण मत्कुणः ।
कालाखरिङ कालाक्षरितः, दाणी । धणिउ झणितः ।
दीवाली दीपालिनी, दीपोत्सवो वा । त्रुटी त्रिपुटी |
धुलहडी धूलिपटिका, धूलितटी, रजोत्सवो
कोषसमृद्धः ।
वा ।
थुंकु निष्ठीव ।
आभूयानुं उद्भिद्यमानम् ।
झगडउ उद्गदः ।
Jain Education International
छयारु गेयकारु |
चिणोठी चित्रपृष्ठा, गुंजा, कृष्णलवा । डक अपराख्या ।
ढांकडं स्थागनकम् ।
सूरजं शयनगृहम् ।
पथरणारं प्रस्तरणम् ।
ओढणउं आच्छादनम् ।
नणंद ननन्दा | नणदोई ननान्पतिः ।
जमाई जामाता ।
नाणिद्रउ ननान्दृसुतः । भत्रीजर भ्रातृजः, भ्रातृसुतः ।
परीयडु निर्णेजकः ।
छीप रजकः । ffairs aौकिकः ।
arya अनग्निकः । फिरक स्फुरितचत्रिका |
पाटूआली पादप्रहारवती । पाणीकण षा (खा) दनपरम् ।
परमूणउं परमदिवसीयम् ।
पुरोकडं प्रावर्षीयम् । सरलउ दीर्घः, प्रलंबः । ऊघडदूघउ उद्घटदुर्घटः । कहू आलउ कोलाहलः । देसानी छायाकरः । मोलीउं ( मूर्द्धवेष्टनम्, मोसंधीयुं । उष्णीषं वा । निलाड ललाट, निटिलं वा ।
पोटीङ पृष्ठवाहक !
अरणइ अरति ।
राजगुल राजकुलम् | Part किल । बिमणउं द्विगुणम् |
६७
For Private & Personal Use Only
www.jainelibrary.org