________________
६८
त्रिगुणु त्रिगुणम् । चउगुणरं चतुर्गुणः ।
चीषलालुं कर्द्दमाकुलं, पङ्किलं वा । परिवाखुं प्रपारितम् ।
मुई मन्दं मन्दम् |
वली वली पुनः पुनः । पालटर परिवर्त्तः ।
पालटिङ परिवर्तितः ।
बापडउ बराकः ।
विहर व्यतिकरः ।
अविज्ञात विद्वत्संगृहीतानि औक्तिकपदानि
नान्हउ लघु, हख ।
कडब कणीम्बा | आरती आरात्रिका |
लागु लग्नः ।
लगाडिउ लगितः ।
पाटलउ पाटचारः ।
जुहारु नमस्कारः ।
सोहिलउं सुखावहम् ।
दोहिलडं दुःखावहम् | रुलीयामणउं रतिजनकम् ।
ऊदेगामण उद्वेगजनकम् ।
उताई राजपुत्रता ।
राउत राजपुत्र ।
द्रम्मामु द्रम्ममय । अणि अपशकुनिक ।
सुण शकुन ।
स (सु) उं खप्नम् | अंबोse धम्मिल्ल | वीणि वेणि ।
मांडहिय बलात्कारेण, हठाद्वा ।
घायंस सहसैव ।
देहरारु देवतावसरः ।
आरतीयासरु आरात्रिकावसरः ।
सर्वोरु सर्वावसरः ।
मोटर स्थूल ।
Jain Education International
धूपधाणडं धूपधाम, धूपदहनपात्रम् ।
वरांसि विपर्यस्त |
ain विपर्यास |
आखुडिउ अवस्खलित ।
घोडाहाड वाजिशाला, अश्वकुटी वा ।
रसोय रसवती, पाकस्थानं, महानसं वा ।
भंडारु भांडागारः, कोशो वा ।
मंत्रास [ मंत्रावसरः ] ।
हथसाल हस्तिशाला, गजसदनं वा । श्रीगर श्रीकरणम् ।
वयगरणउ व्ययकरणम् । asiमंची घटमञ्चिका ।
दाब जलयंत्रम् |
अरहड्ड अरघट्टक |
परव प्रपा ।
छमकाव्य छमत्कारितम् ।
अवाडूउ प्रतिकूल ।
सवाडूउ सानुकूलः । पडीसारख प्रतीसारक ।
गुडित: ।
पाव ( ख ? ) रिउ प्रक्षरितः । कुजि को जानाति ।
हि बाद, बालहिता वा ।
वरगडु वराकर्षक |
जानुत्र यज्ञयात्रा | जानावासउ यज्ञावासक ।
एकउडर एकपटक | घूघटि अवगुण्ठन । गमाणि गवादिनी ।
For Private & Personal Use Only
www.jainelibrary.org