________________
पावटउ पादावर्त्तः ।
गदहिला गर्दभिल्लाः ।
लात लत्ता ।
सेरी सेरिका । सीरवी सीरपतिः । नाहर नाखरः । रोझ रोधः ।
आखलउ आस्खलकः । निeras निश्रावः ।
डहर दहरः ।
मुजल मुखजलम् ।
महुआल मधुजालम् । सिलावट शिलावर्तकः ।
जाडउ जाड्यम् ।
मुखास मुखास्या ।
दंतूसल दन्तमुसलः ।
रती रक्तिका ।
बीयर बीजकः ।
अंको
अंकुटकः ।
लट्टूला वडी टिः ।
धणिया धनीयम् ।
कहाणी कथानिका ।
खटमल खट्टामल्लः ।
भडिथ भडित्रम् ।
डाकर डात्कारः ।
लडी लिण्डिका ।
पाणी पानीयम् ।
पाण पानम् ।
जडी जटी, जटिका ।
सीअल शीतलिका ।
पाइणि पद्मिनी । पमोडी पद्मकर्कटी
उ०र० ३
Jain Education International
उक्तिरत्नाकर
वही वहिका ।
पान्हउ प्रस्नवः ।
आलावउ आलापकः ।
अद्देसउ उद्देशकः । रांजणी रक्तचन्दनम् । खीरणी क्षीरिका |
पतंग पत्र पतङ्गं वा ।
कुंभट कुजकण्टकः ।
ass बटिकः, बिभेदको वा ।
',
धामण धर्मणः ।
लेसूडउ लेखशाटकः । गोखरू गोक्षुरः ।
कांडी कण्डी ।
भांखडी भक्षटः ।
मरूअउ मरुबकः ।
एलियर ऐलेयम् ।
बेल बेला ।
खरडी खरकाष्ठका |
देवल देवताली ।
का सुंदर कासमर्दः ।
संद स्यन्दः । बीजाबोल बीजकबोलः ।
सातपरिया सप्तपर्यायनः ।
पवित्री पवित्रकम् ।
मुहछण मुखक्षणः ।
हाक हक्का ।
हासी हासिका ।
नवारसउ नवायसम् । चील्हसाग चिल्लीशाकम् ।
पाइली पल्ली ।
कुंभी कुंभिका ।
कंसाल कंसालः । त्राकडील तुलावेलकः ।
For Private & Personal Use Only
१७
www.jainelibrary.org