________________
पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत उइलउ अर्वाचीनम् ।
कडिदोरउ कटीदवरकः। परलउ पराचीनम् ।
पग पदः। अऊठ अर्द्धचतुर्थः ।
लीह रेषा । साढापांच सार्द्धपञ्चकम् ।
हीअउ हृदयम् । काइ कुतः, कस्मात् , किम् वा । थण स्तनौ । दूबलउ दुर्बलः।
रूं रोम । रलीयामणउ रतिजनकम् ।
भूहिरउ भूमिगृहम् । उदेगामणउ उद्वेगजनकम् ।
पाइक पादातिकः । सोहामणउ सौभाग्यवान् ।
सागडी शकटिकः । अगेवाण अग्रानीकः।
दडउ कन्दुकः। चउकीवट चतुष्कपट्टः ।
तलाउ तटाकः । ऑरीसउ अवघर्षः ।
बहेडउ द्विघटकम् । सालणउ शालनकम् ।
चहुंटी चञ्चूपुटिका। सिली शिलाका।
कावडि कपोती। पडसाल प्रतिशाला।
गरढउ गतार्धवयाः। आंगणउ अङ्गणम् ।
वेगड विकटशृङ्गः । बारवट द्वारपट्टः।
पयंतरउ प्रत्यन्तरम् । भारउट भारपट्टः ।
डोकरउ दोलत्करः। खूणउ कोणकम् ।
सीरामण शीताशनम् । डेहली देहली।
सउडि संवृतिः । .. भीति भित्तिः ।
सीरख शीतरक्षिका। टीपणउ टिप्पनकम् ।
तुलाई तूलिका पाटी पट्टिका ।
मासी मातृष्वसा । पोथी पुस्तिका।
फुई पितृष्वसा । छोह सुधा।
भउजाई भ्रातृजाया । भीतरउ अभ्यन्तरम् ।
बिउणउ द्विगुणम् । चउगठि चतुष्काष्ठिका ।
तिउणउ त्रिगुणम् । पहिरणउ परिधानम् ।
चउगुणउ चतुर्गुणम् । आडण अङ्गमण्डनम् ।
वुहरउ व्यवहा । पांगुरणउ प्रावरणम् ।
कडब कणाबा। टीलउ तिलकः।
दोटी द्विपटी। बहुरखउ बाहुरक्षकः।
निद्रालखउ निद्रालक्षः । मुंदडी मुद्रिका।
सांडसउ संदंशकः । ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org