________________
झूरइ
खिद्यते।
पण्डितप्रवर -श्रीसाधुसुन्दरगणि-कृत ग्रहइ गृह्णाति ।
छाजइ, रिजइ राजते। गरहइ गर्हति ।
खूपइ मज्जति । दोहइ दोग्धि ।
पूंजइ पुञ्जयति । दहइ दहति ।
विढवइ अर्जयति । मूझइ मुह्यति ।
जूपइ युनक्ति । वहइ वहति ।
उखुडइ उलूरइ त्रुटति । नीसरइ निस्सरति ।
घोलइ घूर्णति । ऑसरइ अपसरति ।
विरोलइ मथ्नाति । फाडइ पाटयति ।
ऊदलइ आञ्छिदइ आछिनत्ति । ठंभीजइ स्तभ्यते ।
फंदइ स्पन्दते । बजरड़ कथयति ।
मलइ मृद्गाति । दुगुंछइ जुगुप्सते। सद्दहइ श्रद्धत्ते ।
विसूरइ उंघइ निद्राति ।
हाकइ निषेधते । मिलायइ म्लायति ।
झखइ संतपति । ढांकइ छादयति ।
समाणइ समापयति । दूमइ दावयति ।
घातइ क्षिपति । धवलइ धवलयति ।
लोटई खपिति । तोलइ तुलयति ।
बडबडइ विलपति । मेलवइ मिश्रयति ।
आढवइ आरभते । भमाडइ भ्रमयति ।
जभाआइ जृम्भते । नसावइ नाशयति ।
आभिडइ संगच्छते । दाखवइ दर्शयति ।
ऑगालइ रोमन्थयति । प्रकासइ प्रकाशयति ।
देखइ पश्यति । कंपावइ कम्पयति ।
छिवइ स्पृशति । लुकइ निलीयते ।
ढंढोलइ गवेषयति । नीवडइ पृथक् स्पष्टो वा भवतीत्यर्थः । चोपडइ म्रक्षयति । आछोटइ आछोटयति ।
डरइ त्रस्यति । वीसरइ विस्मरति ।
पलोटइ पर्यस्यति । महमहइ मालती मालतीगन्धः प्रसरति। चडइ आरोहति । साहरइ, संवरइ संवृणोति ।
थाका थक्कति, नीचां गतिं करोति, समारइ समारचयति ।
विटम्बयति वा ।
फीटइ भ्रंशते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org