Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002612/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ SURACARYA'S DANADIPRAKARANA L. D. SERIES 90 GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH Edited By Pt. AMRUTLAL M. BHOJAK NAGIN J. SHAH L D. INSTITUTE OF INDOLOGY AHMEDABAD-9 Rial 2010_05 For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ HORIZ they ahamadAbAda SURACARYA'S DANADIPRAKARANA L. D. SERIES 90 GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH Edited By Pt. AMRUTLAL M. BHOJAI NAGIN J. SHAH L. D. INSTITUTE OF INDOLOGY AHMEDABAD-9 Jan Education International 2010_05 Page #3 -------------------------------------------------------------------------- ________________ Printed by Shri Ramanand Printing Press Kankaria Road, Ahmedabad-22, and Published by Nagin J. Sbah Director L. D. Institute of Indology Abmedabad-9 FIRST EDITION January 1983 BRICK RUDBES As 2 O hii. Hiery 2010_05 Page #4 -------------------------------------------------------------------------- ________________ sUrAcAryaviracita dAnAdiprakaraNa prakAzaka : lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmaMdira ahamadAbAda - 9 2010_05 saMpAdaka paM. amRtalAla mauM. bhojaka nagIna .jI. zAha Page #5 -------------------------------------------------------------------------- ________________ 2010_05 Page #6 -------------------------------------------------------------------------- ________________ PREFACE The L. D. Institute of Indology has great pleasure in publishing the Danadiprak arana of Suracarya (11th Century V. S.), a pupil of Dronacarya. The work is divided into seven 'avasaras' and contains in all 537 Sanskrit verses composed in varied metres. It, as its title suggests, mainly deals with jnanadana, abhayadana, annadana and dhanadana (for the construction and protection of Jaina temples, for the installation of Jina images and for the multiplication and preservation of manuscripts). The work was first printed in our Journal SAMBODHI Volume VIII. Now it is here being published separately in book-form, adding Introduction and Index of verses. It is hoped that the publication of this work will be of considerable value and interest to students of Indian Religions in general and Jaina Religion in particular. L. D. Institute of Indology Ahmedabad-380 009 22nd December 1982 Nagin J. Shah Director 2010_05 Page #7 -------------------------------------------------------------------------- ________________ INTRODUCTION 1. Critical Apparatus The only extant manuscript of the Danadiprakarana composed by Suracarya belongs to the Sanghavi Pada Jaina Jnana Bhandara, Patan, This Bhandara is now preserved in the Hemacandracarya Jaina Jaana Mandir, Patan. The manuscript is incomplete. Now it has 72 folios. The first three folios are missing. Folios 4-6, 8, 15, 23, 25, 39, 74, 75 are mutilated. Hence some syllables are lost to us. These missing syllables of the verses are indicated by hyphens (-). The Ms., as we have it, has no colophon. In the Catalogue entitled 'Pattanastha Pracya Jain Bhandagariya Grantha Suci' published by the Oriental Institute, Baroda, this ms.is numbered 307(7); see page 185. In the new list it is numbered 205(7). The ms. is not dated. But on the basis of the characteristics of the script it can be assigned to the 12th Century V. S. Nearly forty years ago Pt. Amrutlal M. Bhojak prepared the press-copy on the basis of this ms. The Late Agama-Prabhakara Muniraja Shri Punyavijayaji went through this press-copy. And on the basis of this press-copy we have edited the text printed here. 2. Date and Importance of the Work It is mentioned in the Brahattipanika that suracarya composed his Nemicaritamahakavya in 1090 V. S. Hence we can safely put the composition of the Danadiprakarana in the last two decades of the 11th century V. S. This period is marked by a kind of revolution in the Svetambara tradition. There had existed before 11th century V. S. practice of caityavasa by monks in the Svetambara tradition for several centuries. Finding the rules of conduct prescribed in the Agamas very hard for them, the caityavasin monks acknowledged their limitations and followed moderate course of conduct. But gradually it became difficult to distinguish between moderation and laxity. Hence, as a reaction to this, there arose in the 11th century V. S. a group of Jaina Svetambara monks who disapproved of caityavasa practices and advocated strict adherence to the code of conduct laid down in the Agamas. They campaigned against the laxity prevalent among the caityavasin monks. Of course, tradition of pure renunciation, true non-attachment and study of all sastras - Jaina as well as non-Jaina - was maintained and continued through centuries by caityavasi monks. Much has been written on this topic. The caityavasi monks did not follow strictly the code of mon 2010_05 Page #8 -------------------------------------------------------------------------- ________________ astic conduct prescribed in the Jaina Agamas. As and when occasion demanded they adopted a course that had no sanction in the Agamas. Gradually laxity crept into the caityavasa. So there * arose strong opposition to this institution of caityavasa that had produced great learned dignitaries and great practisers of penance. Again, it was caityavasin monks who had preserved the tradition of the meaning of the Agamasutras. As the first three folios of the present work are lost to us, the benediction, the scope of the work, etc. are not available to us. Yet the work at many places logically defends the caityavasa institution against the opposition, showing the propriety from various standpoints. Some verses in defence of caityavasa are found in avasaras VI and VII (VI. 1316, 19, 32-34, 40-46, 50-53; VII. 109, 112). TL The above verses are in support of the caityavasa. But at the same time, the work praises and holds in high esteem the monks who strictly follow the code of monastic conduct, prescribed in the Jaina Agamas. (Avasara VI 75-107). It is unwholesome and false preaching to run down the practice of charity. Those who do so are described in derogatory terms (Avasara VII 1-2, 26-27). This suggests that even in the days of our author there were some religious leaders who preached that the practice of charity (dana) was not worthy of being followed. The view that worship of images of Deva involves violence is refuted in Avasara VII 31-32. This means that in those days there were persons who did not favour idol-worship. At that time Jaina images were adorned with ornaments, viz. crown, tilaka, ear-ornaments (kundala), necklace, a pair of bracelets (valaya), armlets (angada) and chest-ornament (srivatsa). (Avasara IV vy 39-47). It is well known that in the past the people and the State donated villages, fields etc. for the maintenance of a Siva temple, etc. Similarly, the practice of donating villages, fields, orchards with step-wells, dwelling places, shops, etc. for the maintenance of Jaina temple was in vogue in those days (Avasara VII 39). Moreover, charity in respect of Jnana, abhaya, construction of Jaina temples, installation of Jaina images, etc. is also dealt with. There occurs a reference to vacaka Umasvati at two places (Avasara II 14 and Avasara VII 87). After verse 87 of Avasara VII, aryas from the Prasamarati are quoted in support of the view under consideration. 2010_05 Page #9 -------------------------------------------------------------------------- ________________ Again, the author has borrowed one verse from the Bhagavadgita (Avasara II. 12). Many a statement occurring in the work may be viewed as Sanskrit rendering of the Agamic sentences. 3. Author Bhimadeva, a Caulukya King of Gujarat, had two maternal uncles. One who became a Jaina monk was Dronicarya, and another was Sangramasimha. On the death of Sangramasimha his wife approached and requested Dronacarya to teach her son Mahipala various Sastras. So, Dronacarya taught him Grammar, Logic, Literature and Agamas. After completing his studies Mahlpala too became a Jaina monk as his uncle had great affection for hin. Mahlpala accepted Dronacarya as his spiritual guru. Dronacarya conferred on him the title of Acarya and named him Suracarya. One day there arrived in the court of Bhimadeva important persons from the court of Bhojadeva, a king of Dhara. They recited a gatha describing the marvellous qualities of king Bhoja. In reply to it Suracarya composed a gatha and Bhimadeva sent it to Bhoja who on reading it was greatly impressed. saracarya was a hard task master. He could not tolerate even minor lapses on the part of his spiritual disciples, and hence used to give them physical punishments. His disciples related their painful experiences to Dronacarya who strongly disapproved of Suracarya's method. But Suracarya humbly submitted that in giving them physical punishment his only intention was to make them scholars so thorough that they could easily win the opponents in other States. At that very moment Dronacarya asked him if he could win the opponents in the court of Bhojadeva. He accepted the challenge and took an oath that he would not use ghee and milk in his diet so long as he did not win over the learned Assembly of Bhojadeva. He reported to Bhojadeva his arrival in Dhara. He impressed Bhoja with his learning. But Bhoja never wanted that there should be persons in the court of any other king more learned than those in his own court. So, it was certain that Bjoja would not let him go alive. Fortunately he could escape and save himself with the help of Dhanapala. He went straight to Droncasaya in Patan. For details readers are requested to refer to the Prabhavakacarita (V. S. 1334) by Prabhacandra, published in the Singhi Jaina Series, No. 13 pp 152-160, Bombay. In the Brhattippanika SQracarya's three works are listed and noted. They are as follows: (1) A commentary (Vriti) on Virastava composed by the poet Dhanapala Extent 225 Slokas. 2010_05 Page #10 -------------------------------------------------------------------------- ________________ . 9 (2) (a) Nemicarita-mabakavya. "zrInemicaritra mahAkAvyaM saMskRtaM gadyapadyamaya bahukhaMDitaM 1090 varSe zrIbhojarAjarAjye sUrAcAryakRtam" Jaina Sahitya Samsodhaka vol. 1. No. 2. p. 13 (Brhattippanika Granthakramanka 510). The Prabhavakacarita (p. 160 v. 254) refers to this work and writes : yugAdinAthazrInemicaritAdbhutakIrtanAt / itivRttaM dvisandhAnaM vyadhAt sa artet: 1 It is noteworthy that the ms. of this work, available to the author of the Brhattipanika was mutilated. It seems it was a doublemeaning mahakavya. (b) Nemimahakavyatippanaka - extent 1400 slokas. (Brhattippanika No. 511) (3) Danadiprakarana "dAnAdiprakaraNa saM. sUrAcAryakRtaM saptAvasaraM kAvyAdibandhaM patra 34" -Brhattippanika. Out of these three works, 'Danadiprakarana' only is available to us and that too in one ms. only. 4. Brief Substance : It is notworthy that this work has the literary division 'Avasara'. Very few works having this division has come down to us. It has in all seven Avasaras. We give below the avasara-wise contents. Avasara I expounds the importance of Dharma and good actions which cause worldly and otherworldly happiness and finally lead to even Liberation. Avasara II extensively deals with charity in respect of Jnana and emphatically pronounces that this charity is superior to all other charity. Knowledge of what is heya (things to be avoided) and what is upade ya (things to be accepted) is essential and basic for the spiritual progress. Knowledge purifies mind, speech and body, and leads to non-attachment. Hence the importance of the words of Jina, embodying knowledge, is stressed; mode of acquiring knowledge from the spiritual teacher is explained; importance of the teacher is pointed out; venerableness of the learned is emphasised; exhortation for acquiring knowledge is made; benefits of knowledge are recounted; thirst for knowledge is praised, futility of the life of man devoid of knowledge is demonstrated; and glory of Jnana is sung. 2010_05 Page #11 -------------------------------------------------------------------------- ________________ 10 Avasara III discusses charity in respect of fearlessness (abhayadana). Hence it classifies living beings, recognises the desire-to-live in all living beings, enumerates bad consequences of violence, advises to cultivate compassion for all living beings, contains a sermon on compassion and points out good consequences of the deeds inspired by compassion. Avasara IV is devoted to the exposition of charity in respect of food (annadana), construction of Jina temples, installation of Jina images, book copying, etc. Importance of giving food to the needy is stressed and various good consequences of this act are pointed out. It is said that money liberally expended on building temples, installing Jina images, fecilitating fourfold religious order and copying and preserving books liberates one from the cycle of birth and death. It exhorts one to construct Jina temples, glorfies the act and enumerates fruits one enjoys as a result of it. The acts of getting Jina images carved out and installed are praised and their fruits are mentoned. Worship of Jina images with ornaments, water, sandlepaste, etc. is lauded. Importance and good consequences of Rathayatra are also dealt with. At one place necessity of inner purity is stressed. Avasara V describes the nature of Agamas preached by one devoid of attachment (vitaraga) as also the nature of one who is free from all defilements, viz. ignorance, attachment, etc. It refutes the Mimamsaka view that Vedas are authorless. It points out the importance of the words of Jina, as also of copying and preserving Jinagamas. It deals with anekantavada (doctrine of non-onesidedness), truth, karma theory etc. It is noteworthy that it refutes the view that Logic, Grammar, etc. (what we normally call secular sciences) are not dharmasatras. The author wants his fellow monks not to neglect the study of these sciences, under the wrong impression that they are sustras having no connection whatsoever with Dharina (Religion). Again, he advocates the study and preservation of non-Jaina works also. Avasara VI relates the greatness of Jaina order, points out the fruits of the worshipping the same, declares loftiness of Jaina monks, advocates indifference towards the monks of loose character, enumerates defects of the view of those who discriminate between monks, calling some deserving and others otherwise, preaches compassion for coreligionists, points out the defects of parigraha, praises Jaina monks who have renounced parigraha, advises to look after the needs of monks and exhorts to give food etc. in charity to the poor and miserable. Avasara VII reproves those who are against charity, resutes the view that as worship of Jina involves violence it should not be practised 2010_05 Page #12 -------------------------------------------------------------------------- ________________ reveals the good that results from the worship of Jina, supports religious activities even though they involve arambha, etc, and stresses the importance of devotion to Jaina monks. 11 5. Acknowledgement Though the manuscript is corrupt we have tried to make the text as flawless as possible. We are especially grateful to Late Agama-Prabhakara Muniraja Shri Punyavijayaji who generously gave us the copy which he had got prepared on the basis of the ms. already mentioned. 2 October, 1982 2010_05 Amrutlal M. Bhojak Nagin J. Shah. Page #13 -------------------------------------------------------------------------- ________________ 2010_05 Page #14 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracita dAnAdiprakaraNam prathamo'vasaraH [4-1] - - - - - - - - yatAlodaM () jAtiramalA surUpaM saubhAgyaM lalitalalanA bhogyakamalA / cirAyustAruNyaM balamavikalaM - - - - - - - - - - - - - - -- - - - paMta idam // 17 // bhuvanatilakakalpe yat kule ke'pyanalpe / / tribhuvanajanavandhe prANabhAjo'navadye / dhanakanakasa - - - - -- - - - -- - - - .. - - - - - - kalpadvamasya // 18 // vidanti na hi vedanAM gadamudbhavAmAkulAH kulInapuruSA ivAparapurandhrijAtAM ratim / yada --- - - - - - - - - - tarjitaM - - - - - - - - vimaladharmavisphurjitam // 19 // yajjAyante jantavo jAtu jAto saMzuddhAyAM siddhasiddhAvivoccaiH / ----------- ----------- // 20 // [4.2] adarpaH kando rahayati rati nAtibhayato nikAmaM kAminyaH kamapi kamanIyaM ca kamitum / - - - -- --- - - -- - - - - - - - - - - - sphuritamavaseyaM sphuTamaho // 21 // zRGgArasyeva bhRGgAro lIlAgAraM rateriva / sukhAnAmiva satkhAniH suma - - - - - - // 22 // -------- syeva vrtinii| krIDAdhAmeva dharmasya nirmANamiva narmaNAm // 23 // 1. patratrayaM mopalabhyate / ____ 2010_05 Page #15 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam [5-1] lalanA lokyate loke yallocanamahotsavaH / - - - - - - - - kalpitaM tadakalpitam // 24 // saubhAgyaM gurubha gadheyasubhagAbhogyaM subhogAJcitaM devArAdhanataddhanena(?tatpareNa) manasA sarvo - - - - - / - - - - - - - - - lalanAlIlAkalApocitaM tad dharmasya vicakSaNA vilasitaM vyAcakSate nizcitam // 25 // - - - syAt kulInaM ca kalatraM kuzalairnRNAm // 26 // lajjAlaGkArasAra madhumadhuravaconyAsamajJAtahAsaM pratyu -- ----- -- - - - - - - - - - - - bhaktaM nityAnuraktaM praguNaguNagaNAkhaNDasanmaNDanaM syAt puNyaiH puMso'nukUlaM nakalitakalahaM satkalatraM kalatraM // 27 // ----- - - - - - - - ---- [5-2] alpajalpAnyahAsAni kalatrANi sadharmaNAm // 28 // rAjyAbhiSekakalazAviva manmathasya pInI stano ghanatarau taruNA - - - / - - - - - ------- santI puMsaH kalAsu kuzalAkuzalaiH kalatram // 29 // prIterapyaprItiM kurvANAH proNayanti netrANi / rUpeNa karaNa - - - - - - - ----- // 30 // yadbhItito harimanaGgamanaGgazatru lakSmI ratirgirisutA satataM tyajanti / no vallabhaM kalabhakumbha - - - - - 6-1] tA vallabhA zubhavazena naro'nuraktAH // 31 // nAbhukte vallabhe bhuGkte zete nAzayite zuciH / cittAnuvartinI puNyaivartanI nirvRteH priyA // 32 // aikavitteva vitteSu vinItA nItikovidA / nirmadA pramadA puNyaiH puMsaH syAt sammadAspadam // 33 // 1. jayayite-asupne / 2. apUrvalakSmIriva / ____ 2010_05 Page #16 -------------------------------------------------------------------------- ________________ bhogyA yogyA sAdhu bandhUpayogyA loke zlAghyA zlokadharmaika hetuH jAye jAyate puNyabhAjAM zrIH kurvANA nirvRtiM nirvivAdA ||34|| svaparopakAranipuNAH puruSArthaparAyaNAzciraM sukhinaH / jIvanti spRhaNIyaM dharmeNa narAH sudharmANaH || 35 // sattAruNyaM tAralAvaNya puNyaM pIyUSaM vA netrapAtraprapeyaM / - dAnAdiprakaraNam strIpuMsAnAM kAmadevaikadhAma prAjJAH prAhurdharmabIjaprarohaM // 36 // - [6 - 2 ] ripubalamakhilaM khelayA khaNDayanti prodaNDairmuNDakhaNDairiha raNadharaNImaNDalaM maNDayanti / pAdAGguSThasya koTacA yadatulamacalaM lIlayA cAlayanti dharmasyA [cintyaza]ktestadapi vilasitaM sAdhavaH sAdhayante ||37|| kailAsaH kila rAvaNena tulito bAhudvayenAcala: zrIgovardhanabhUdharo murajitA tUrNa ca tIrNo'rNavaH / cakrI bAhubalena bAhubalinA bhagno vilagne raNe kiM no nirmaladharmanirmitiriyaM nirmApayatyadbhutam ||38|| dvAtriMzatsatsahastraiH savinayavinataiH sevito bhUpatInAM dvistAvadbhiH surastrIvisaravijayinAM kAntakAntAjanAnAm / ratnairdviHsaiptasaGghacairanidhanasudhanaiH sAnnidhAnairnidhAnai martyAnA mUrdhavartI maNiriva sukRtI vartate [ 7-1] cakravartI // 39 // pUrvArjitorjitazubhena bhavanti bhUpA: zvetAtapatra camarAdivicitracihnAH / sAmanta santatisamAnatapAdapadmA devA ivAtirucirA sphuritorupadmAH ||40|| 1. kRSNena // 1. catuHSaSTisaha sairityarthaH // 2. caturdazabhiH // 3. sphuritaprauDhalakSmyaH // 2010_05 Page #17 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam anye'pyadRzyasAdRzyA dRzyante hariNIdRzAm / haranto hRdayaM hRdyAH puNyaiH prAptAH paraM padam // 41 // jagajjanitavismayaM tribhuvanAdhipatyaM paraM tRNokRtapadAntara nirupamaM jinAnAM padam / vizAlazubhazAsvino'sulabhane(me)kamuccaistarAM sphuratyakhilamujjvalaM phalamaphalguvala gusphuTam / / 42 / / rAtriMdivaM nRdivadhAmani bhUridhAmA dharmeNa nirmalasukhaM suranAyako'pi / bhuGkte namatridazakoTikirITakoTi saghRSTacaraNo ruciraM cirAya // 43 // IrSyAviSAda[viSa][7-2]mairviSayAbhilASa sampAdyaduHkhanivahainikhilairvimuktAH / muktA ivAtisukhinaH suciraM vasanti sarvArthasiddhasuradhAmani dharmato'nye // 44 / / pratyakSa - - - - mujjavalamidaM candrasya bhadraGkara sAndrapradrutacandrikAmRtarasaprakSAlitakSmAtalam / lokAlokanalocanotsavakara mArtaNDasanmaNDalaM tejomaNDitabhUmimaNDalamidaM puNyaistadapyApyate // 45 / / jarAmaraNavarjitaM zivapadaM yadapyUrjitaM nirantarasukhAJcitaM nirupamaM rujA vaJcitam / anantamatidurlabhaM zubhavive kinAM vallabha sama[ 8-1]stahatakarmatastadadhigamyate dharmataH // 46 // ||prthmo'vsro'vsitH|| ____ 2010_05 Page #18 -------------------------------------------------------------------------- ________________ dvitIyo'vasaraH dharmasya nirmaladhiyAmatha sAdhanAni saddAnazIlasutapAMsi sabhAvanAni / zrImajino'bhyadhita(4) vizvajanInavAkyaH kasyApi sAdhanavidhiH kila ko'pi zakyaH // 1 // jJAnasyAcaM dAnamatrAnidAnaM / dAturlAturdharmasiddhernidAnam / - - - nyat syAt suvAnAM nidhAnaM tenaivAdAvuktametat pradhAnam // 2 / / abhayAnnA[8-2]dibhyAM(?) tu pravartananivartanena mAnAma / arthe'narthe ca yathA jJAtA tenottamaM jJAnam // 3 // sarvapuruSArthasiddhernibandhanaM dhIdhanA vadantIdam / sena jJAnaM dadatA dattAH [sarve'pi puruSArthAH / / 4 / / anyacca dharmamUlaM karuNA sA jJAnakAraNA middhA / siddhAnte'pi prathitaM prathamaM jJAnaM tataH karuNA // 5 / / dharmeNa cAkhilasukhAni samIhitAni mAmareSu manujo labhate hitAni / dharmaH [ 9-1] samastasukhasi ddhinimittamuktaH sarveNa vAdinivahena vinA vivAdam / / 6 / / taddharmasAdhanamidaM dadatAkhilAni saukhyAni dharmajanitAni samarpitAni / vittaM [puna]rvitaratA vanitAratAdi vastUni vittasulabhAni vilobhanAni // 7 // loke'pi rUpake datte pradattaM bhojanaM janaH / hetau kAryopacAreNa nirvicAra vadatyadaH / / 8 / lokadvaye'bhilaSatA vipulopakAra dAtavyametadanizaM karuNApareNa / jJAnAt paraM na paramasti paropakAra sampAdanaM sapadi sampadamAdadhAnam // 9|| ___ 2010_05 Page #19 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam jJeye jJAtvA jJAnato jJAnavanto heyaM hitvA pUjanIyA janAnAm / sajAyante'traiva janmanyajatraM pApaghrasAdanyajanmanyavazyam // 10 // kalyANakalApakAraNaM jJAnaM sarvavipattitAraNam / [9-2] mithyAtvAdivirodhivAdhanaM siddheH siddhaM sAdhu sAdhanam // 11 // yathaidhAMsi samiddho'gnirbhasmasAt kurute kSaNAt / jJAnAgniH sarvakarmANi bhasmasAt kurute tathA // 12 // [bhagavadgItA 4.37]. ajJAno yat karma kSapayati bahuvarSakoTibhiH prANo / tajjJAnI guptAtmA kSayatyucchvAsamAtreNa // 13 // vAcakamukhyo'pyAkhyatsajjJAnAdIni muktimArga iti / na ca mArgaNIyamaparaM paramasti mahAtmanAM mukteH // 14 // yo dizati muktimArga paropakArI tato'paro na paraH / paramapadAnandAdiva bhavabhavanasamudbhavAnnandaH // 15 // samIhamAnaiH svaparopakAraM jJAnaM sadA deyamacintayadbhiH / parizramaM zrIzramaNaiH svakIya kRtyAntaraM vA sutarAmatandaiH // 16 // nAsmizcittaM carati suciraM cintanIyAntareSu prAyaH [kAyaH pra][10-1]cayati na vA duSTaceSTAmaniSTAm vyagraM vakraM vadati na paraM yena sAvadhajAtaM dharmAdAnaM tadidamuditaM jJAnadAnaM pradhAnam // 17 // jJAnamekamanekeSAmekakAla [upakriyAm / karoti yAti no hAniM dattaM vardheta kautukam // 18 // 1 'kurute'rjuna' iti bhagavadgItAyAm // 2010_05 Page #20 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam apAsyati kuvAsanAM bhavazatArjitAM tarjitAM pramArjayati durjaya nibiDapAparUpaM rajaH / prakAzayati ca sphuTaM kimapi vastutattvaM paraM karoti sakalaM zubhaM pariNatA videSA nRNAm // 19 // muSNAti viSayatRSNAM puSNAti [10-2] ca nirvRti haratyaratim / amRtamiva jJAnamidaM kopAbupatApamapanudati // 20 // vilasadatulamodaM mAnasaM mAnamuktaM vipulapulakapUrNa tUrNamaGgaM vidhatte / zrutisukhamasamAnaM locane cAzrugarne zrutamapi jinavAkyaM zreyasAnai(me)kahetuH // 21 // dahati madanavahnirmAnasaM tAvadeva bhramayati tanubhAjAM kugrahastAvadeva / tulayati gurutRSNA rAkSasI tAvadeva sphurati hRdi jinokto vAkyamantro na yAvat // 22 // [11-1] truTayanti snehapAzA jhaTiti vighaTate durnivArA durAzA proDho gADhAdhirUDho rahayati dRDhatAM karmabandhaprabandhaH / dhvaMsante dhvAntapUgA iva divasapateH pAtakArthAbhiyogA yogyAnAM jJAnayogAduparamati matirgehadehAdito'pi // 23 // zAstrAJjanena janitAmalabuddhinetra stantropakalpitamivAkhilajIvalokam / lolaM vilokayati phalgumavalgurUpaM nAsthAmato vitanute tanukAJcanAdau // 24 // sajjJAnalocanamidaM bhavino'samAnaM bhUtaM bhaviSyadapi [pazyati] vartamAnam / sUkSma tirohitamatIndriyadUravarti jJeyaM vilokayati [11-2] viSTapamadhyavarti // 25 // vinApi cakSuSA rUpaM nizcinvanti vipazcitaH / cakSuSmanto'pi nAjJAnA heyopAdeyavedinaH // 26 // ____ 2010_05 Page #21 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam zAstranetravihIno hi vAharohAdivarjitaH / pazorapi naraH pApaH kathaM jIvan na lajjitaH ! // 27 // nareNa zAstrazUnyena kiM zocyena vipazcitAm / tirazco'pi jaghanyena labdhanAzitajanmanA // 28 // lAdhyAH sulabdhajanmAnaH spRhaNIyA vivekinAm / pUjanIyA janasyAnye dhanyAH zAstravizAradAH // 29 / / zrayante zrutino'zrAntaM zreNibhiH zrImatAM zritAH / vizrANayantaH zreyAMsi zrutInAM vizrutAH zrutAH // 30 // pUjyante zrutazAlino [12-1] nRpazatairAjJAvidheyairjanai-- ranyairapyanuvAsaraM savinayairbhaktyA vineyairiva / sevyante ca zubhopadezakuzalA dharmArthakAmArthinAM sAthaiH svArthaparArthatatparadhiyo devA ivArAdhakaiH // 31 // kurvANA gIrvANA nirvANArtha zrutasya bahumAnam / zrUyante zrutabhAjA mahAmunonAM ca bahumAnam // 32 // jAyante ca yatInAM zrutAnubhAvena labdhayo vividhAH / phalamaihikamAmuSmikamamalAmaranarazivasukhAni // 33 // dharmArthakAmamokSANAM kIrtezcaikaM [12 2] prakortitam / jJAnaM jalamivAvandhyaM dhAnyAnAM sanibandhanam // 34 // idaM viditvA zruta saGgrahe guru gurukramAmbhojaratairanAratam / samIhamAnairasamA samunnati samudhamaH sadvidhinA vidhIyatAm // 35 // gurujanamukhe bhaktyA nyasyan muhurmuhurIkSaNe kSaNamapi kathAM kurvannAnyAM na cAparacintanam / upacitaruciH sUtrasyAthai ziroracitAJjaliH pulakitavapuH pRSThe jalpaMstatheti samAhitaH // 36 // udAnandAzri(kSiNI bibhran netrapAtre pavitritam / svaM kRtArtha [13-1] ca manvAnaH pibettadvacanAmRtam // 37 // ____ 2010_05 Page #22 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam nIcAsano na cAsanno nAtidUre na pRSThataH / na pArzvataH samazreNyA puro'pi na parAGmukhaH // 38 // sammukhIno'grataH pRSThe sthAsnukAyaH sthirAsanaH / naivAnnapAdikAM kuryAnnaiva pAdaprasArikAm // 39 // avaSTambhaM na paTTAdau nApi paryaGkabandhanam / nAdhikSepaM vivAdaM no na sAvajJaM na cAparam // 40 // vyAkhyAnAdanyadApyeSAM cetase yanna rocate / apathyamiva dUreNa hitaiSI tadvivarjayet // 41 // cittAnuvartI sarvatra praviSTa iva cetasi / pravarteta nivarte[13-2]ta hitakArI priyaGkaraH // 42 // yathA pUrva tathA pazcAd yathA'ne pRSThatastathA / nirvyAjavRttiH pUjyAnAM sukhIkuryAnmanaH sadA // 43 // iti gurujanaM bhaktyA''rAdhya prayatnaparAyaNA vimalamanaso dhanyA mAnyA janasya sumedhasaH / zrutajalanidhergatvA prAntaM nitAntamahIyasaH / sapadi sukhinaH sampadyante padaM parasampadAm // 44 // no mAtA sutavatsalA na ca pitA svAmI prasanno na vA na bhrAtA sahajAJjaso na suhRd| nArthA na hastyAdayaH / yanniSkAraNaniSkalaGkakaruNAH sarvopakArodhatA [14-1] heyAdeyavipazcitastanumatAM zrIsUrayaH kurvate // 45 // gurUpakAraH zakyeta nopamAtumihAparaiH / upakArairjagajjyeSTho jinedro'nyanarairyathA // 46 // janmazatairapi zakyaM nRbhirAnRNyaM gurorna tu vidhAtum / tadguNadAnAbhAve te ca guNAstasya santyeva // 47 // tato gurUNAM caraNAmbujaM sadA kRtajJabhAvena kRtI niSevate / padaM mahAsampadamanyadohita hitaM manohAri yamA(zAM)si vindate // 48 // ___ 2010_05 Page #23 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam ye zaNvanti vaco jinasya vidhito ye zrAvayantyAdatA _ manyante bahu ye paThanti sudhiyo ye pA[14-2]Thayante param / ye bhUyo guNayanti ye'pi guNinaH saJcintayantyudyatA ste karma kSapayanti bhUribhavajaM tApaM payodA iva // 49 // bodhayantyamalabodhazAlino ye janaM jinamataM mahAmatim / sattvasArthamakhile mahItale lIlayaiva paripAlayanti te // 5 // darzanacAritrAderzAnAntarbhAvataH pRthag noktam / tadpajJApanato na paraM dAnaM yato'syAsti // 51 // guNagauravanAzakAraNaM syAdarthitvamatIva ninditam / jJAnasya tadeva vanditaM guNagauravakaramatra kautukam // 52 // [15-1] jJAnasya kazcidaparo mahimAdabhuto'sya __dAtA'rthibhistadaparaiH paripUjyate'taH / -------------- prApto ---- ---- - - - - // 53 // - revAmayasAgara gurudhiyo yAtAH sRjanti svayaM / yacchAtrANi sumedhasaH sukRti - - - - - - - - -- ----------------- stadattasya nirIhamAnamanasA jJAnasya lIlAyitam // 54 // // dvitIyo'vasaro[ 15-2]'vasitaH // ___ 2010_05 Page #24 -------------------------------------------------------------------------- ________________ tRtIyo'vasaraH dAnaM dvitIyamabhayasya tadadvitIyaM dharmasya sAdhanamabAghanadhIdhanAnAm / daH // 1 // vapuriva vadanavihInaM vadanamiva viluptalocanAmbhojam / etadvikalaM sakalaM vidhAnamanekadhA nikhilametadanena vivarjitaM tamasi nartanameva niveditam // 3 // jJAnAbhyAso gurujananuti [16-1] hAnova prakaTamahima zrIrasendrAnvitAni zreyaH sAdhyaM phalamavikalaM kuryustadyutAni ||4|| lAbhavikalaM vANijyaM bhaktivihInaM ca devatAstavanam / jJAna ca jIvarakSaNarahita bhasmani hutaM niyatam ||5|| vadatu vizadavarNa karNapIyUSavarSaM paThatu lalitapATha bhavyakAvyaM karotu / vimalasakalazAstraM buddhayatAM zuddhabuddhi yadi na khalu dayAluH syAttadA'raNyarodI ||6|| paThitaM zrutaM ca zAstraM guru paricaraNa ca gurutapazcaraNam / ghanagajitamiva vijalaM viphalaM sakalaM dayAvi[ 16-2] kalam // 7 // dIkSAssdAnaM gurupadayugArAdhanaM bhAvasAraM jJAnAbhyAsaH suciraracitazcittavRtternirodhaH / 2010_05 gADhA: soDhA dRDhataradhiyA duHsahA zItavAtAH vAvuptaM nanu yadi dayAzUnyametat samastam ||8|| tadetaddharmasarvasvaM tadetaddharmajIvitam / rahasyametaddharmasya yadetat prANirakSaNam // 9 // // 2 // Page #25 -------------------------------------------------------------------------- ________________ 12 zrImatsUrAcAryaviracitaM janma puruSArtharahitaM puruSArtho dharmavarjitaH puMsAm / dharmazca dayAvikalo viphalaM ca viDambanaM cedam ||10|| vibhavavikalo vilAsI vikAminIkazca kAmukavilAsaH / ramaNI ca rU[ 17- 1] parahitA na zobhate nirdayo dharmaH // 11 // vinayavihInaM ziSyaM gurumapi tattvopadezanAzUnyam / nijjIvadayaM dharmaM na jAtu santaH prazaMsanti // 12 // jIvitavyAdapi zreSThaM prANinAM vastu nAparam / tatsAdhanaM tadarthaM ca samastamaparaM yataH // 13 // jantUnAM jIvite datte kiM na dattamihAparam / apanIte'panItaM vA tanmUlamakhilaM yataH // 14 // putraM mitraM kalatrANi jIvitArthe'rthasampadam / tyajanti jantavo jAtu jIvitaM na kathaJcana // 15 // prANebhyo nAparaM preyo na puNyAdaparaM hitam / na prANirakSaNAdanyat pu[ 17-2]NyaM jagati vidyate // 16 // rAjyaM prAjyaM lalitalalanA mattamAtaGgapUgAn / bhaktAn pattIn pavanajavino vAjinaH syandanA~zca / bhANDAgAraM nagaranikaraM medinImanyadiSTa divyaM sarve tRNamiva jano jIvitArthe jahAti // 17 // ekacchatraM dadAtyeko mahAdAtA mahItalam / prANAnanyastu vadhyasya prANadAtA'tivallabhaH || 18 || prANatrANAt paraM dAnaM jJAnAbhyAsAt paraM tapaH / jinAgamAt paraM zAstraM nAstyArAdhyaM guroH param // 19 // abhayadAnanidAnatayA stutaM vitaraNaM tu vidaH khalu kovidaiH / [ 18 - 1] azanasadvasanAdyapi dIyate jagati jIvitapAlanalolupaiH // 20 // nikhiladAnaphalaM tadidaM mataM matimatAmabhayasya vihAyitam / sakalasattvasamUha[samI? ]hitaM 2010_05 mahadato mahitaM jagate hitam // 21 // Page #26 -------------------------------------------------------------------------- ________________ dAnAviprakaraNam jJAnadAnaM samIhante mahIyAMso mhaadhiyH| mahanIyA mahAbhAgA viralAH ke'pi mAnavAH // 22 // annAdezca grahItArastArakAstAracetasaH / durlabhA munayo'nye'pi dInAdyAH katicinnarAH // 23 // sampatyabhAvAdazanAdi dAtuM jJAnaM ca zakyaM sakalairna lokaiH / / adIya[ 18-2]mAne'pi na ca daye'pi sampadyate'sminnarakAdipAtaH // 24 // abhayamadattaM dAruNanarakAdinipAtakAraNaM tena / svavazamakaSTamanazvaramanizaM deyaM kuzalakAmaiH // 25 // viSayo'sya sarvajIvA muktAH saMsAriNazca te dvedhA / saMsAriNo dvidhA syuH sthAvarajaGgamavibhAgena // 23 // avanivane pavanasakhaH pavanazca vanaspatizca paJcavidhAH / sthAvarasaMjJA jJeyA vikalAkSA dvitricaturakSAH // 27 // paJcendriyaiH sahaite jaGgamanAmnA samAmnAtAH / iti jIvA nijajIvitasadRzAH sadRzA [sadA] [19-2]zyAH // 28 // nAnAduHsahaduHkhadUnamanaso donA dayAbhAjanaM, jAyante yadatIvatIvra vividhavyAdhivyathAvyAkulAH / dAridrayopahatAH parAbhavapadaM yanmAnino mAnavA. stanmanye parapoDanAviSataroH puSpaM phalaM cAparam // 29 // udagratAruNyajuSAM ca yoSitAM yadatra vaidhavyamahAviDambanA / bhavedatho durbhagatAdaridratA prabhRtyado nirdayatAvijambhitam // 30 // sampadyate mRtApatyA patyA nityaM viyujyate / patatyatyantasApatnye strI nistriMzatayA'nizam // 31 // ihAmagarbheSu ca yAnti jantavo [19-2] mRti kumArAstaruNAzca dAruNAm / apUrNakAmA kamanIyakAminI manoramA nirdayatAprasAdataH // 32 // ____ 2010_05 Page #27 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam yajjIvaloke lokAnAmakalyANaM vilokyate / hiMsAphalamidaM sarva vadanti vadatAMvarAH // 33 // dahanadambhanavAhanadohanai vaMdhavibandhanarodhanakartanaiH / damanabhedanakhedanamAraNa pramukhaduHkhagaNaira tidAruNaiH // 34 // dandahyante kRpA'pAtraM vicitraiH pazavo'tra yat / sa jantughAtasaJjAtapApapAdapapallavaH // 35 // udanyayA duHsaha[20-1]yA'zanAyayA nitAntazItAtapavAtapIDayA / mRtiM mRgAdyA gurubhirgadavajai vrajanti tajjantuvighAtaceSTitam // 36 // asamprAptapratIkArAH satAM kAruNyagocarAH / / ciraM jIvanti rogArtA jIvaghAtAdvanecarAH // 37 // prapAyyante taptaM trapu dahanakalpaM dahadaho prasvAdyante mAMsaM nijatanusamutthaM suvirasam / vipATyante citranizitakarapatrairakaruNaM prazAyyante zayyAM pratidahana[20-2]hetipratibhayAm // 38 // kumbhIpAkena badhyante prAsphAlyante zilAtale / pIlyante citrayantreSu paratantrA yathekSavaH // 39 // itthaM kadarthanamanekavidhaM sahante yannArakA narakakUpakamadhyamagnAH / kAlaM prabhUtamatimAtramanantarAlaM hiMsAphalaM tadakhilaM khalu khelatIha // 40 // jantUpaghAtajanitotkaTapAtakasya matvA kaTuM prakaTamatra vipAkamenam / bhavyA bhavantu bhavasambhavaduHsvabhItAH prANiprabandha[21-1]parirakSaNabaddhakakSAH // 41 // yeSAM yatra samutpattisteSAM tatra parA ratiH / nimbakITasya nimbe'pi ratirloke'pi kathyate // 42 // ____ 2010_05 Page #28 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam purandaraH purandArai rudAraiH samamAmarIm / adhiSThito yathA martu tathA mo'pi necchati // 43 // amedhyamadhye koTasya surendrasya surAlaye / samAnA jIvitAkAGkSA tulyaM mRtyubhayaM dvayoH // 4 // daridro durbhago dusthaH sadAdhivyAdhibAdhitaH / parAzritaH parAbhUtaH prANI prANitumicchati // 45 // yena ye[21-2]na prakAreNa prANinAM jAyate vyathA / taM taM dUreNa dharmArthI varjayed durjanaM yathA // 46 // sakalarogajarAvikalA janA janitasajjanamAnasaraJjanAH / yadatulaM vilasanti cirAyuSa stadakhilaM khalu jIvadayAphalam // 47 // rati rateruttamarUpasampadA sadA nudantyaH sukhasampadA padam / dayAnubhAvena vibhUtibhAjanaM bhavanti rAmAH subhagAH zubhAGgajAH // 48 // kandapai naSTadae~ pravidadhadadhikaM dehakAnyA lasantyA lokAnAM netrapAtrairnava iva raja[22-1]nInAyakaH pIyamAnaH / martyaH putraiH kalatraivirahavirahito modate dorghakAlaM kalpaH kalyANahetorabhayavitaraNAttAratAruNyapuNyaH // 49 // niAsaGgamanaGgatAparahitA yat preyasIsaGgatAH zrozRGgArarasaikasAgaragatA nizcintacittA narAH / norogA jarasA vimuktavapuSo jIvanti palyatrayaM tanmanye'bhayadAnanirmalalasaccintAmaNezceSTitam // 50 // anuttaranivAsino [22-2] yadatarANi bhUyAMsyaho sadA sukhamanuttamaM zivasukhopamaM bhuJjate / acinta(ntya)mavapuHkriyaM vigatapAravazyavyathA vyatItaviSayaspRhAstadatulaM dayAyAH phalam // 51 // ____ 2010_05 Page #29 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitaM yannirvANe jananamaraNavyAdhimukte vimuktA vAJchocchedocchalitakalitaklezavizleSasaukhye / pralAdhyasthAnopamitirahite nityamekAntakAnte saMtiSThante vilasitamidaM prANisaMrakSaNasya // 52 // svargApavargasukhasampadiyaM parokSA pratyakSameva phalametadahiMsakasya / yatprastutastutikRtAnati vizvavizvaM vizvAsameti ku - - -- -- -- [23-1] ratvam // 53 // // tRtiiyo'vsro'vsitH|| ___ 2010_05 Page #30 -------------------------------------------------------------------------- ________________ caturtho'vasaraH annAdidAnamidamastanidAnabandhaM sadbhAvanAvidhiparasya bhavaprabandham / chinte yazo vitanute kuzalaM prasUte dAtuH paraM janayatIha janAnurAgam // 1 // AgAMsi saMsthagayati prakaTIkaroti vidyAdikaM guNagaNa gaNanAM vidhatte / kruddha prasAdayati sAdayate vipatti __sampattimAnayati kiM na zubhaM bibharti // 2 // svargAdimukhyasukhasampadavAptihetuH saMsArasAgarasamuttaraNaikasetuH / dAnaM jinena sadanasthajanasya yukta magresara sukRtasA[23-2]dhanametaduktam // 3 // zUraH surUpaH subhago'stu vAgmI zastrANi zAstrANi vidAGkarotu / dAnaM vinA digvalayaM samastaM mo na kIrtyA dhavalaM vidhatte // 4 // AhArAdya bhavati dadatA sAdhudehaM pradattaM datte dehe sakalamatulaM nirmalaM dharmakarma / tasmAddAnaM nirupamamidaM sAdhanaM dharmarAze rasyAbhAve viramati yato muktimArgaH samagraH // 5 // akalAkuzale kulazIlavarjite sakala vimalaguNavikale / dAtari kalpatarAviva nare nu rajyanti jananivahAH // 6 // azeSadoSasaGghAtaM dAname 24-1]kaM zarIriNAm / tirodadhAti vastUnAM rUpaM vAntapvioddhatam // 7 // zolaM kulaM kuzalatAM ca kalAkalApe zaucaM zucIni caritAni tathA'parANi / vizrANanaM tanumatAM nayati prakAzaM vastUni rociriva caNDaruceH pracaNDam // 8 // 2010_05 Page #31 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam samagrasadguNagrAmagrAmaNIriva gaNyate / nirguNo'pi janairdAtA cintAmaNi rivopalaH // 9 // kAntA nitAntakupitA nijavallabhAya yAvallabheta zubhadurlabhabhUSaNAdi / tAvat prasIdati niSodati sannidhAne dAnaM prasAdhanavidhAviha siddhatantram // 10 // kAntAprasAdanavidhipramu[24-2JkhaM na mukhya dRSTAntamAtramidamatra phalaM mayoktam / dAnArjitorjitazubhodayatastu puMsAM kalyANameva sakalaM bhavatIti yuktam // 11 // draviNaM vizrANayatAmupadravA vidravanti puruSANAm / dAnaM vyasanahutAzanavinAzanadhanAdhanavanauSaH // 12 // sparzanaM sapadi sampadA padaM hATakasya nipatanti koTayaH / pAtradAtRsadaneSu dAnataH suprasiddhamidamAgame yataH // 13 // bhogAH zrIzAlibhadrapramukhatanumatAM sammatAH suprasiddhAH siddhAnte mUladevaprabhRtitanubhRtAM prAjyarAjyAdayazca / nirvANaM zrIji[25-1]nebhyaH prathamapRthutapo'nantaraM pAraNAyAM dAtRNAM tatra dAnAt phalamalaghu bhave vAdi(?) yadvA tRtIye // 14 // eka vastu vitIryamANamaDakaM () rAjAdisAdhAraNaM [rAjyaM sa]tvaragatvaraM sthirataraM sthUraM paravyAhRtam / sUte kIrtijanAnurAgasukRtastomaM tathApyudyamo dAne kiM na vidhIyate dhruvamahAlAbhe zubhe lobhinaH ! // 15 // satyaM cedbhavatAM priyaM dhanamapi prANAtyaye dustyajaM vRddhiM yAtamamandasammadarasaM citte vidhatte jnaaH(1)| sukSetreSu tadAkhileSu vapata zraddhAmbubhiH siJcata zreyo'nantaguNaM bhaviSyati yataH kAle'ba(? ma)laM prApnuta // 16 // ____ 2010_05 Page #32 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam harye ramye tIrthanAthasya bimbe hAdhye so pustake ca prazaste / saptakSetryAM mokSalakSmI prasUte sUptaM bhavyaiH sattamaM vitta[25-2]bIjam // 17 // madanasUdanasundaramandiraM garimanirjitalajjitamandaram / bhavati kArayatAM karavartinI praNayinIva vimAnavarAvalI // 18 // ye kArayanti sadanaM bhavasUdanasya te bhAsuraM suravimAnamamAnamApya / hArA ivAtikamanIyakuconnateSu vakSasthaleSu vilasanti vilAsinInAm // 19 // sundaraM mandarodAraM mandiraM madanadviSaH / kArayitvA'dhirohanti sAlambA lIlayA divam // 20 // bhagnAdrizRGgazRGgAramagAraM trijagadguroH / nirmAya nirmalaM dhAma zivaM dhAvanti dhArmikAH // 21 // tANe pArNa bhaktipUrNAH kuTIraM ___ zaktyA jainaM ye janAH kArayante / mukhyaM saukhyaM te'pi mAmarANAM bhUyo bhuktvA mokSalakSmI labhante / / 22 // adhamamadhyamasattama - - - [26-1] sadanapustakasupratimAditaH / bhavati yena phalaM na bhidelimaM kimuta satpariNAmavizeSataH // 23 // bho bho bhavyA vibhAvyedaM yatadhvaM bhAvazuddhaye / sarvakAmadughA zlAghyA bhAvazuddhiH zubhAtmanAm // 24 // dharmasatraM guNakSetraM prANitrANAmRtaprapA / zrIjinAyatanaM nAma samAmnAtaM manISibhiH // 25 // svargApavargasopAnaM durgatidvArarodhanam / mandiraM madanArAterAmananti manasvinaH // 26 // ____ 2010_05 Page #33 -------------------------------------------------------------------------- ________________ 20 zrImatsUrAcAryaviracitaM AyAnyA (?) yatate [26 - 2 ] yato yatijanAH kurvanti sadezanAM zrutvA dharmaparA bhavanti bhavino bhavyA bhavAmbhonidhim / aklezena taranti dustarataraM tasmAdidaM kurvatA kalyANaM sakalaM janasya janitaM sattvena sattvAptinA ||27| martyamastakamANikyaM kSoNImaNDalamaNDanam / kospi kArayate puNyaH kulaketurniketanam // 28 // tena kRtyaM kRtaM sarvaM duSkRtaM ca nirAkRtam / kRtinA kAritaM yena ketanaM puNyaketanam // 29 // rociSNuratnacayanirmi [27 - 1] tanirmalAGga sphAzaM sphuTasphuradurusphuTikAM surUpAm / zrIrAjapaTTaghaTitAM prabalapravAlAM kArtasvarapravarabhAsvarakAntakAyAm // 30 // sadrItikA - rajata-dantamayIM mahiSThAM zreSThAM gariSThazubhakASThakRtapratiSThAm / ye mRNmayImapi taniSThitanuM svazaktyA nirmApayanti vidhinA pratimAM jinasya // 31 // viyogadaurbhAgyadaridratAvyathAM parAbhavaM dussahaduHsthatAkathAm / vidanti vArtAmapi tena durgate rabhISTapuNyA iva pApasaGgateH // 32 // satyaGkArorpitaH svarge martyazarma vazIkRtam / zAsanaM lekhitaM mokSe puMsA kArayatA jinam ||33 // kalyANasampadakhilA'pi vazIkRtoccai - ruccATitaM svamanaso nanu vaimana[ 27- 2 ] syam / vidveSito'nabhimatA hita samprayogaH saMstambhito'tizubha vallabhaviprayogaH // 34 // tannAsti yanna vihitaM svahitaM prazastaM tannAsti yanna duritaM tvaritaM nirastam / mana saMvidadhatA pratimApratiSThA - mAtmA narottamapade gamitapratiSThAm ||35| 2010_05 Page #34 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam svarviSayabhuktibhUrja svahastitaM saukhyapattalA likhitA / muktau dUto bhUtaH sthApayatAM jinapatipratimAm // 36 // satpuruSANAM madhye kRto nibaddho nivAritA sevA / jinarAjAjJArAdhanavidhAnataH phalamidaM siddham // 37 // pratiSThi[28-1]to jagannAtho yAvannAlaGkRto narAH / kathaGkAramalaGkAraistAvad bhUyeta bhUtale // 38 // yatnena ratnakhacitaM rucitaM tirITaM ye hATakAdighaTitaM sphuTakoTikUTam / bhaktyA jinAdhipatimUrdhni nivezayanti te zekharA iva ziraHsu nRNAM bhavanti // 39 // ye jinapatibhAlatale tilakaM racayanti ratnacayaruciram / syurmahatAmapi mahitA mahItalasyApi tilakAste // 40 // [ 28-2] devakarNayugale tu kuNDale kurvatAM sphuritadIptimaNDale / jIva nanda jaya deva kevalaM pezalaM vizati karNayorvacaH // 41 // praiveyaM grIvAyAM samagrajagadagrimasya racayanti / ye ratnaracitamucitaM caJcaccAmIkaraM cArum // 42 // kaNThopakaNThe kaThinastanInAM ___haThAlluThatyujjvalakaNThikeva / utkaNThitA komalakAminInAM teSAM natiH santatamAtatAkSI // 43 // yastIrthakRtAM sukRtI hAraM vakSasthaLe[ 29-1]'valambayati / hArAyate manoharahariNAkSINAM sa hRdayeSu // 44 // zrIvatsamativizAle jinezavakSaHsthale nivezayatAm / zete vakSastalpe zrAnteva zroravizrAntam // 45 // aGgade jagadIzasya kurvatAmaGgasaGginI / jayazrIH bADhabaddheva bAhudaNDau na muJcati // 46 // yo jinabhujayorbhaktyA nivezayenmaNimayAni valayAni / bhUvalayaM bhujayugale pravilasati vilAsinastasya // 47 // ____ 2010_05 Page #35 -------------------------------------------------------------------------- ________________ 22 zrImatsUrAcAryaviracitaM evamAdimalaGkAraM kArayanti jinasya ye / nivArayanti [29-2] durvAraM narAste duHkhavAraNam // 48 // snAnaM jagattrayapatervidhinA vidhAya ___ sarvAGgasaGgatamasaGgatasarvatApAH / nirdhatadhautakaladhautarucotirocyaM zreyo'nubhUya bhavabhAvabhido bhavanti // 49 // nazyanti malatApAcAH kurvatAM jinamajjanam / Azcarya na vicAryante vibhUnAM hi vibhUtayaH // 50 // zrIkhaNDakuGkumarasAdivilepanAni kaprasanmRgamadAdivimizritAni / kRtvA vibhoH surabhisundaradIpradehA divyAGganAjanamano'bhimatA ramante // 51 // mahAmUlyai[ 30-1]rmAlyaiH parimalamilanmattamadhupaiH saparyA paryAptAM sakala jagadAptasya vidhinA / vidhAyollocAcaM vividhamanavadya sarabhasaH - surastrIbhiH sArdhaM vilasati zivaM cAnuvasati // 52 // bhaktAdhairbhUribhakSaddhatajanahRdayairmodakAdyaiH sukhAdyaiH sAraizcitraiH pavitraiH surasasurabhibhiH peyacUSyAvaleTaH / vedhA sadbhaktiyuktaM balimatulaphalaM devadevAya dattvA gRhNItAhAya bhavyA nighimiva vidhinA zarmada[ 30-2] dharmarAzim // 53 // dUrAkAritabhUrilokanikarAM sarvatra dattAbhayAM dAnAnanditadInamArgaNagaNAM saGgItavA dhAdbhutAm / yAtrAM citravilAsalAsya subhagAM tuGgabhramatsyandanAM kRtvA tIrtha kRtAM bhavanti kRtino nityapravRttotsavAH // 54 // ||cturtho'vsro'vsitH // ____ 2010_05 Page #36 -------------------------------------------------------------------------- ________________ paJcamo'vasaraH Agamo vItarAgasya vacanaM syAdavaJcanam / sammoharAgaroSAH syurdoSA vaJcanahetavaH // 1 // yuktAyuktaM vivektuM nA mUDho parivRDho dRDham / [ 31-1]brUte heyamupAdeyaM dravyaM kUTaM kharaM yathA // 2 // rakto vakti nirAcAra sadAcAra suhRjjanam / dviSTo dviSajjanaM ziSTamAcaSTe duSTaceSTitam / / 3 / / itthaM mohAdidoSeNa puruSo bhASate mRSA / rAgAdidoSamuktasya kimukto kAraNaM mudhA // 4 // vaco vicAryamANaM tu vicAracaturainaraH / akartRkaM ghaTAkoTisaMTaGka nAtiTIkate // 5 // tAlvAdihetuvyApArapAravazyena dRzyate / avazyaM vacanaM sarva tat kathaM kathyate'nyathA // 6 // yadutpAdyaH padArtho hi nizcito yo vipazci[ 31-2]tA / satataH sarvadA jJeyo dhUmo dhUmadhvajAdiva // 7 // atha vedasya katAra nara nopalabhAmahe / apauruSeyatAmasya paribhASAmahe tataH // 8 // dezAntarAdAvutpannAH padArthA ye paTAdayaH / adRSTakartRkAste'pi nanvevaM syurakartRkAH // 9 // arthateSAM vidhAtArastadezAdivyavasthitaiH / pramoyante tataH santu pauruSeyAH paTAdayaH // 10 // nanu vedasya kartAraM taddezAdigatA janAH / / na jAtu jAnate vetti kathametadbhavAdRzaH // 11 // vedakartRparijJAtRzUnyaM vizva[ 32-1]midaM sadA / iti yo vetti sarvajJaH sa eva bhagavAniti // 12 // kiJca vedo nija nArthaM samartho bhASituM svayam / yajJatatphalasambandhaM sambudhyante budhAH katham // 13 // ____ 2010_05 Page #37 -------------------------------------------------------------------------- ________________ 24 zrImatsUrAcAryaviracitam svayaM saGkalpya jalpanto doSadUSitabuddhayaH / prekSAvatAM kathaM grAhyavacanAH syurdvijA yataH // 14 // narottamaM nirAkRtyaM (tya) narapAzaM pazupriyAH / dharmopadezadAtAraM vadanto vipratArakAH // 15 // tato'tItAdikAnantavastuvistAravedakaH / upadeSTA jino yuktaH sarvasattvahito yataH // 16 // prakSINadUSaNavrAtaH parArthe[32-2]kamahAvrataH / niSkAraNo jagabandhurbandhuraH karuNAmbudhiH // 17 // acintyapuNyaprAgbhAraH prAptAdabhutamahodayaH / sadevacakrazakAdicakravartinatakramaH // 18 // samagrasaMzayagrAmadhvAntavidhvaMsanakSamaH / lokAlokAmalAlokakevalApUrvabhAskaraH // 19 // kAntamekAntataH sarvasattvasArthasukhAvaham / bhASate yajjagannAtho vacanaM tat sadAgamaH // 20 // pUrvAparAviruddhaM dRSTe saMvAghabAdhitamadRSTe / kvacidapyatIndriye'pi hi saMvAdAduSTamAhAtmyam // 21 // kAnso jinairanekAnto vyAhRto vyA[33-1]hato na hi / jIvAdikaH padArtho vA dharmo vApyavadhAdikaH // 22 // utpadyante vipadyante padArthAH paryayAtmanA / dhravA dravyAtmanA sarve bahirantazca sarvadA // 23 // niHsandehaviparyAsaM paryAyaiH paryupAsitam / bAlyAdibhirnijaM dehaM pazyannekamaharnizam // 24 // antarAtmAnamapyekaM zokAnandAdibhiryutam / samastavastuvistAraM doSa(diSTa) mitthaM trayAtmakam // 25 // 'kathaM yuktamanekAntaM' dUSayatyeSa saugataH / saGgatAsaGgatajJAnaM yadi vA'nAtmake kutaH / 26 // yathA pratyakSataH siddhaM paryAyamanumanyase / dravyaM [ 33-2] tathA'numanyasva na munematsaraH kSamaH // 27 // utpattyanantaraM naSTe padArthe sarvathA vRthA / taponiyamadAnAdyA bandhamokSau ca durghaTau // 28 // ___ 2010_05 Page #38 -------------------------------------------------------------------------- ________________ kAnAdiprakaraNam kSaNena dAtari kSINe bhoktA dAnaphalasya kaH / kSaNo'nyazcet kRtadhvaMsaH syAdevaM cAkRtAgamaH // 29 // vinAze prANinoH sadyo hiMsAdhyAnAdikAriNoH / bandhamokSo kayoH syAtAmanyayozcedahetuko // 30 // astIha pracuraM vAcyamarudhyamiti nocyate / sukhAvabodhaM prAyeNa prANibhyo rocate vacaH // 31 // pratyakSAdipratikSipto nityapakSo'pyasana[34-1]taH / aparAparaparyAyaM paryAlokyakhilaM yataH // 32 // kiM ca dharmAdyanuSThAnaM nizcalAtma[ni] niSphalam / na dharmAdupakAro'sya nApakAro'tyadharmataH // 33 // brahmahatyAdidoSo'pi nAsti ghAtAdyabhAvataH / bAlAdi na yuvAdi syAnnityasyAvicalatvataH // 34 // ityekAntopagame samastamasamaJjasaM samAsajati / tasmAdupagantavyaH pramANato vastupariNAmaH // 35 // pratisamayaM prAcIna rUpamabhavaduttaraM ca bhavati punaH / vastu dhruvaM kathaJcana kAJcanavalitAdi pariNAmi // 36 // yasyAbhAve sarve vyavahArAH sambhavanti na janasya / jIyAt sa jIvitasamo'nekAntaH sarvathA kAntaH // 37 // jIvAdikamapi tattvaM na viruddhaM satpramANataH siddham / jinasiddhAntAbhihitaM dharmAdyapi sarvasattvahitam // 38 // bAdhAvikalaM sakalaM dharmAdikamapyatIndriyaM bastu / yukta yuktivivaka(citra)ranumIyata eva kizcidapi // 39 // yatrApi nAnu[34-2]mAnaM kramate nanu mAdRzasya mandamateH / bahudhA dRSTAvaJcanajinavacanAttadapi nizceyam // 40 // loko'pi satyavAdaM saMvAdAdvAdinaM vinizcitya / sandigdhe'rthe sAkSiNamaGgIkurute pramANatayA // 41 // na ca bhagavato'sti kiJcana vaJcanava cane nimittamityuktam / jinavacanaM punaretannizcitamAptopadezAdeH // 42 // ____ 2010_05 Page #39 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitaM AptaparampaparayA syAd granthenAnyena vacanasAmyena / sandigpArthe vacane kvacana jinoktatvanizcayanam // 43 // loke'pi zlokAdo vipazcitaH kartRnizciti kecit / dRzyante sAdRzyAt] kurvanto vacanaparicityA // 44 // dharmAstikAyamukhyaM kathaJcidapyastu vastu kiM tena / kRtyAkRtyaM cintyaM sucetasA puNyapApAdi // 45 // tatrAsti karma citra vicitraphalasamupalambhato'numitam / [35-1] jAtaM hetoH sadRzAnna dRzyate visadRzaM kAryam // 46 // syAjjAtarUpajAto na rAjato jAtu jAtuSo vApi / valayAdiralaGkArastaccitrAjjAyate citram // 4 // ekajanakAdijanitI strIpuMsau yamalako prasAdhayataH / bhidurAyuHsaubhAgyAdibhAgino bhedakaM karma // 48 // rajatasthAlisthApitanirmalajalajAtajantujAtaM ca / vividhatanujAtivarNa varNayati niyAmakaM karma // 49 // same'pi vyApAre puruSayugalasyAmaladhiyaH samAne kAlAdau sakalaguNasAmye samajani / yadekasyAnarthaH prakaTamitarasyArthanicayo vinizcayaM karma sphuTataramito'stItyanumiteH // 50 // zUraH zuciH suvacano'nupamAnurAgaH prAjJaH kalAsu kuzalaH kliteshcitrH(ttH)| [35-2] yatsevako na labhate nRpaterudArA tatkarmanirmitamiti dhruvamAmananti // 51 // yannRpateH kSapaNAdapi valgu phalamaphalgu vallabhaM labhate / madhamAdhamo'pi manujastenAnumimImahe karma // 52 // dAridrayaM viduSAM vipannayavatAM sampadguNadveSiNAM vaidhavyaM ca vadhUjanasya vayasi prollAsipInastane / yat preyovirahaH sthitiH saha khalairanyastvidaM dAruNaM muktvA karma vicetanaM vikaruNaM kazcetanazceSTate // 53 // ___ 2010_05 Page #40 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam daurgatyaM yadudAttacittasudhiyAM vyAdhivyathA'bhoginAM daurbhAgya ramaNIyarUparamaNIlokasya lakSmIvatAm / tAruNye maraNaM jitasmaravapuH zrINAM jarA zrImatAM naivedaM samapatsyatApahRdayaM karmA bhaviSyanna cet // 54 // zIla kulamakala[36-1]kaM kalAkalApAtikauzalaM zauryam / khalajana ivopakAraM nikhila viphalayati khalu karma // 55 / / nayavinayAdivibhUSitamadUSitApArapauruSaM puruSam / kaluSamakalitamakAle samUlakASaM kaSati karma / / 56 / / anuguNe'nuguNaM viguNe'nyathA parijanasvajaneSTajanAdikam / bhavati karmaNi hanta ! zarIriNAM __ narapatAviva pattijanAdikam // 57 / / viguNasya puraskAraM kArayatA guNavatastiraskAram / (dhR)STAdRSTenAyaM nivedito nibiDanijajaDimA // 58 // [36-2] kizcAvivAda viSayo vihAya lokAyataM viSayalolam / karmAnye manyante sAmAnyenA''stikAH sarve // 59 // dharmAdharmI sukhaduHkhasAdhane dhIdhanairabhidadhAte / tAvapi vilokitaphalau kvacidiha loke'pi khalla kuzalaiH // 6 // saMyamabhAjo janajanitapUjanA bhAjanaM janA yazasAm / dRzyante dvandvadvayaviyogino yoginaH sukhinaH // 61 // Arambhe saMrambhAt parigrahe cA''grahA[6] dvidhA dvndvH| tanucittasaGgato vA na saGgatastyaktasaGgAnAm // 62 // rAgAdirogapUgApagamAt para[37-1]masukhasaGgamaH sugamaH / AgamargAdato'nubhavAnumAnasiddho vizuddhabuddhInAm // 13 // zamopazamasamutthaM samanubhavantyeva lezataH zaminaH / zivazarma cAnAgatamupAgataM yogarAgeNa // 64 // anumIyate'ta eva hi rAgAbhAvaH sadupazamAtizaye / sadbhAvanayA dAhyAbhAva iva hutAzanAtizaye // 65 // yo yasyeha virodhI dRSTastasyodaye taditarasya / bhavati vinAzo'vazyaM dAhyasyevAnalAbhyudaye // 66 // ___ 2010_05 Page #41 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitaM jJAnopazamopacayAdajJAnAnupazamApacayadRSTyA / ma[37-2vadhAryate virodhAdajJAnAdeH kSayo'tyantam // 17 // cirakAlAlInaM kaladhautopalamalamiva prayogeNa / jhaTiti vighaTate jantoH karma jJAnAdiyogena // 6 // pApasyApi vilokayanti lokAH phalaM dAruNaM caurANAM vadhabandhanaM bahuvidhaM vittApahArAdikama / jihvAcchedanabhedanAnyapayazo loke mRSAbhASiNAM nAnAkAranikAramaGgavigamAnanyAGganAsaGginAm // 69 // suvyaktaphalaM pApaM yasya cikIrSA'pi cittasantApam / kurute karaNamakaruNaM nRNAM prANadraviNahara[38-1]Nam // 70 / arhacchIcUDAmaNikevalikAjyotiramalazAstrAdeH / saMvAdino jinoktAdatIndriye'pyAgamaH satyaH // 71 // evaMbidhasiddhAntAt sarvajJaH sAdhu sAdhyate sAdhu / vipratipattau jhaTiti prakaTaM kUTasya durdazasyApi // 72 // liGgAgamavigame yo yahataM jalpati sa vetti tadavazyam / kamthAM kathayastathyAM nara iva liGgAgamApagame / / 73 // maivAgamo'styamUlaH sambaddhAgrahaNato na liGgamapi / sadhyamatIndriyamartha sAkSAdviditaM jino vadati // 74 // dharma vizuddhamadhigacchati [38-2] sAdhubodho yaH zraddadhAtyavidhuro vidhinA vidhatte / sambodhayatyabudhabhavyajanaM bhavAbdhe __ ruttArakaH sa karuNaH sa gururguNADhyaH // 75 // yo boddhA zraddhAluH spRhayAluH zivapadAya sudayAluH / dharma gRNAti janamanugrahayAluH so'pi gururatandrAluH / / 76 // devAgamagurutatvaM parIkSitaM paNDitairupAdeyam / tApAcairiva kAzcanamiha vaJcanamazcanamanarthe // 77 / / gurudevayoH svarUpaM nirUpitaM prakramAgataM kimapi / AgamatattvaM prakRtaM samAsatastat samAmnAtam / / 78 // AgamAdhi[39-1]gamanIyamazeSaM nirdizanti khalu dharmavizeSam / bhAgamavyapagame hi niyogAjjAyate sakaladharmavilopaH // 79 // ___ 2010_05 Page #42 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam mAlokena vinA loko mArga nAlokate yathA / vinA''gamena dharmArthI dharmAdhvAnaM janastathA // 8 // ucchidyamAno yatnena dhrmaanucchedvaanychyaa| AgamaH sati sAmarthe rakSaNIyo vicakSaNaiH / / 81 // sandhAryAH saparicchadAH zrutadharA vastrAnnapAnAdinA lekhyaM zastasamastapustakamahAvRndaM sadAnandanam / AtmIyaM himarazmimaNDalatale nAmeva nAmAmalaM dattvA bandhana- --[39-2]dividhinA saMrakSaNIyaM sadA / / 82 // draviNaM sAdhAraNamurukaraNIyamathAdareNa bharaNIyam / pustakasaGghAdInAM nimittamApattisampattau / / 83 // kurvANA nirvahaNaM dharmasyAnidhanamitthamiha dhaninaH / badhnantyanubandhi zubhaM nibandhanaM bandhanavinAze / / 84 // tarkavyAkaraNAcA vidyA na bhavanti dharmazAstrANi / / nigadantyaviditajinamatajaDamatayo janAH ke'pi // 85 // dravyAnuyogaH sakalAnuyogamadhye pradhAno'bhidadhe sudhIbhiH / tarkaH pramANaM praNigavate'sau saddharma[40-1]zAstraM nanu dRssttivaadmaa86|| gaNite dharmakathAyAM caraNe dravye bhaveyuranuyogAH / / vyAkhyAnAni caturNA turyoM varthaH samAkhyAtaH // 87 // mithyAdRSTizrutamapi saddRSTiparigrahAt samIcInam / kiM kAzcanaM na kamra rasAnuviddhaM bhavati tAmram // 88 / / dIpa iva zabdavidhA paramAtmAnaM ca dIpayatyuccaiH / / mAtmaprakAzane'pi hi jaDAni punararanyazAstrANi // 89 / paGgaH pathi gacchedapi nAzabdavizArado naraH zAstre / kathamapyarthavicAre padamapi caturo'pi saJcarati // 9 // vyAkaraNAlaGkArazchandaHpramukhaM jinoditaM mukhyam / sugatAdimatamapi syAt syAdaGka svamatamakalaGkam // 11 // munimatamapi vijJAtaM na pAtakaM nanu viraktacittAnAm / yat sarvaM jJAtavyaM kartavyaM na tva[40-2] kartavyam // 12 // vijJAya kimapi heyaM kiJcidupAdeyamaparamapi dUSyam / tanikhilaM khalu lekhyaM jJeyaM sarvajJamatavijJaiH // 9 // ____ 2010_05 Page #43 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam lekhayanti sakalaM sudhiyo'nuyogaM zabdAnuzAsanamazeSamalaGkRtIzca / chandAMsi zAstramaparaM ca paropakAra - sampAdanaikanipuNAH puruSottamAste // 94 || te dhanyA ghaninasta eva bhuvane te kIrtipAtraM para teSAM janma kRtArthamarthanivahaM te cA''vahantvanvaham / te jIvantu cira narAH sucaritA jainaM zubhaM zAsanaM majjadguruduH SamAmbudhipayasyabhyuddharanti sthirAH // 95 // kiM kiM tairna kRtaM na kiM vivapitaM dAnaM pradattaM na kiM ke arsspanna nivAritA tanumatAM mohArNave majjatAm / no puNyaM kimupArjitaM kimu yazastAra na vi [ 41 - 1]stAritaM satkalyANakalApakAraNamidaM yaiH zAsanaM lekhitam // 96 // nikSiptA vasatau satI kSitipateH sampatpramodAspadaM bhANDAgAratamAma sthiratara zreSTha gariSThaM padam / satyaGkAritamakSayaM zivasukhaM duHkhAya dattaM jalaM dhanyaistaiH svadhanairalekhi nikhilaM yairvAGmayaM nirmalam // 97 // // paJcamo'vasaro'vasitaH // 2010_05 Page #44 -------------------------------------------------------------------------- ________________ SaSTho'vasaraH saGgho'naghaH sphuradanardhaguNau[gha]ratna __ratnAkaro hitakarazca zarIrabhAjAm / niHzeSatIrthakara mukhyamunIndramAnyaH pUjyo gurustribhuvane'pi[41-2] samo'sya nAnyaH // 1 // zrIsacataH sa bhavatIti kRtajJabhAvAt pUjyaM mamAparajanAH paripUjayantu / kArya vinA'pi vinayo guruNA'pi kAryaH prakhyApayanniti jino'pi namasyatImam // 2 // klezApahaM sapadi sundaranAmadheyaM / smRtyA'pyamuSya paripuSyati bhAgadheyam / AlApamAtramapi lumpati pAtakAni kAM yogyatAM tanumatAM tanute na yogaH // 3 // zrIsaddhe paripUjite kimu na yat sampUjitaM pUjakai retasmin gRhamAgate kimu na yat kalyANamabhyAgatam / etatpAdasarojarA[42-1]jirajasA puMsAM samArohatA mUrdhAna pravidhIyate yadadhiko zuddhistadatrAdabhutam // 4 // yat kizcanApi sake niyojitaM vitanute viziSTaphala[m / toyamiva zuktisampuTapatitaM muktAphalaM vimalam // 5 // bhanaghe saGke kSetra zraddhAjalasiktamuptamalpamapi / anayati phalaM vizAlaM viTapinamiva vaTatarobIjam // 6 // vittaM vitIrNa vistIrNe pavitre pAtrasattame / saGgha sajAyate'nantaM nyastamarNa ivArNave // 7 // samastaH pUjitaH saGghaH ekadeze'pi pUjite / vinyastamastake[42-2] puSpe pUjyo jAyeta pUjitaH // 8 // gajabajasyeva dizAgajendrAH saGghasya mukhyAstu matA munIndrAH / tebhyaH pradAnaM vidhinA nidAna nirvANaparyantasukhAvalInAm / / 9 / / 2010_05 Page #45 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam sAdhavo jaGgama tIrtha jalpajJAnaM ca sAdhakaH / sAdhavo devatA mUrtAH sAdhubhyaH sAdhu nAparam // 11 // tIrtha jJAnaM devatA nopakuryAt sattvAnitthaM sAdhusArthoM yathoccaiH / dharmAdharmapreraNAvAraNAbhyA marthAnau~ sAdhayan bAdhayazca / / 11 // sAdhUpadezataH sarvo dharmamArgaH pravartate / vinA tu sAdhubhiH sarvA tadvArtA'pi nivartate // 12 // cAritraM darzanaM jJAnaM munibhyo nAparaM matam / trayAca nAparaM pUjyaM kathaM pa[jyAH] na [43-1] sAdhavaH // 13 // kvacit trayaM dvayaM kvApi darzanArthodyamaH kvacit / prAyo na nirguNo liGgI stutyaH sarvastataH satAm // 14 // citre'pi likhito liGgI vandanIyo vipazcitAm / nizcitaM kiM punazcittaM dadhAno jinazAsane // 15 // nAnArUpANi karmANi vicitrAzcittavRttayaH / AtmanInaM janaH ko'pi kathaJcana karotyataH // 16 // tasmAnmahAnto gu[43-2]NamAdadantAM doSAnazeSAnapi santyajantu / gRhNanti dugdhaM jalamutsRjanti haMsAH svabhAvaH sa nijaH zucInAm // 17 // gRhNannAmApi nAmeha kurvannAmAdi kiM punaH / jinasya manye mAnyaH syAt tabratAnAM svabhAvataH // 18 // lekhavAho'pi bhUpasya bhaktiyuktairniyuktakaiH / mAnyate nirguNo'pyevaM liGgI jinamatasthitaiH // 19 // sarvajJo hRdaye yasya vAci sAmAyikaM kare / dharmadhvajo jagajjyeSTho grAmaNIrguNinAmasau // 20 // na santi yeSu dezeSu sAdhavo dharmadIpakAH / nAmApi teSu dharma[44-1]sya jJAyate na kutaH kriyA // 21 // dharma kurvanti rakSanti vardhayanti sumedhasaH / kathaM na vandyA vizvasya sAdhavo dharmavedhasaH // 22 / / ____ 2010_05 Page #46 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam karaNakAraNasammatibhistridhA vacanakAyamanobhirupArjayan / kathamapIha zubhaM zubhacetasAM munijano'jani pUjanabhAjanam // 23 // jyAyaH pAtraM zreyazcittaM svAyattaM sadgehe vittam / etallabhya puNyaiH pUrNa muktiprApteryAnaM tUrNam // 24 // jJAnottamaM kimapi kiJcana darzanADhayaM __pAtraM pavitritajagattrayasaccaritram / kizcit trayoguNamayaM dviguNaM samagraiH yu[44-2]ktaM guNaiH kimapi pUjyamazeSameva // 25 // mithyAtvadhvAntavidhvaMse paTIyAMso mhaujsH| sadvRttAH kasya no pUjyAH syuH sUryA iva sUrayaH // 26 // tArakA iva bhUyAMsaH svaprakAzakarA narAH / prakAzayantastattvAni durlabhA bhAskarA iva // 27 // kiJcitprakAzapaTavo bahavo'pi pApAH santApakA hutavahA iva santi loke / lokampri(mpR?)NAH prakaTitAkhilavastutattvAH sattvAdhikAH zazadharA iva puNyalabhyAH // 28 // ujjAsayanto jADyasya padArthAnAM prakAzakAH / bhAska[45-1]rA iva duSprApAH sAdhavo vizvapAvanAH // 29 // niHzeSanirmalaguNAntarasArahetau / saMsArasAgarasamuttaraNaikaseto / jJAne yateH sati satAmatipUjanIye daurjanyamanyaguNavIkSaNameva manye // 30 // Alokenaiva santApaM haranto'timanoharAH / budhapriyA vilokyante kvApi puNyaiH sitAMzukAH // 31 // jJAnAdhiko varataraH svaparopakArI muktakriyo'pi matamunnamayan mahAtmA / suSyato'pi karaNena tu zAstrazUnyaH svArthe'pi yaH kuzalatAvi[45-2]kalo varAkaH // 32 // ____ 2010_05 Page #47 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam jainaM prabhAvayati zAsanamaGgisArtha yo bodhayatyanupamaH kRpayA parItaH / tyaktakriyaH kathamasau na kathaM tapasvI svAdhyAyato na hi tapo'styadhikaM na kRtyam // 33 // sa(a)jJAni(na)to mUrkhamatIva sAdhu yaH kaSTaceSTAnirataM stuvIta / mArgajJamandhaM sa vadet sudRSTeH samaH samAne hi sameti rAgam // 34 // enAMsi yo'hirajasA'pi nihanti vAcA mohaM vyapohati dRzA'pi punaH punAti / saGgena duHkhamapanIya tanoti saukhyaM jJAnI satAM sa mahanIyamahAnubhAvaH // 35 // [46-1] jJAne sati bhavatyeva darzanaM sahabhAvataH / tenobhayamidaM pUjyaM vibhAgastu vizeSataH // 36 // zuzraSA dharmarAgo jinagurujanayoH pUjanAdhAbhiyogaH saMvego nirviduccairasamazamakRpA''stikyaliGgAni yeSAm / zaGkAkAGkSAdhabhAvo jinavacanarate dhArmike bandhubuddhiH zraddhAnaM saptatatvyAmiti guNanidhayaH sadRzaste'pi pUjyAH // 37 // darzanaM prathamakAraNamukta muktidhAmagamane munimukhyaiH / jJAnamatra sati tAvadavazya sambhavedapi na vA caraNaM tu // 38 // idamaze[46-2]SaguNAntarasAdhanaM ___ sakala saukhyanidhAnamabAdhanam / kugatisaGgatinizcitavAraNaM nikhiladAruNadUSaNadAraNam // 39 // apagato'pi munizcaraNAd dRzi sthirataraH sutarAM paripUjyate / zubhamatemahatAM bahumAnata: pariNatizcaraNe'pi bhavediti // 40 // ___ 2010_05 Page #48 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam sAdhuzcAritrahIno'pi samAno nAnyasAdhubhiH / bhagno'pi zAtakumbhasya kumbho mRddhaTakairiva // 41 // yadya'dya duHSamAdoSAdanuSThAnaM na dRzyate / keSAzcid bhAvacAritraM tathApi na vihanyate / / 42 // sAticAracaritrAzca kAle[47-1]'tra kila sAdhavaH / kathitAstIrthanAthena tat tathyaM kathamanyathA // 43 // kAlAdidoSAt keSAJcid vyalokAni vilokya ye / sarvatra kurvate'nAsthAmAtmAnaM vaJcayanti te // 44 // . vahanti cetasA dveSaM vAcA gRhNanti dUSaNam / / anamrakAyAH sAdhUnAM pApino darzanadviSaH // 45 // ihaiva nindyAH ziSTAnAM mRtA gacchanti durgatim / nivartayanti saMsAramanantaM kliSTamAnasAH // 46 // idaM vicintyAtiviviktacetasA yameva kiJcid guNamalpamaJjasA / vilokya sAdhu bahumA[47-2]nataH sudhIH prapUjayet pUrNamivAkhilairguNaiH // 47 // tathA labhetAvikalaM janaH phalaM nijAda vizuddhAt pariNAmataH sphuTam / abhISTametat pratimAdipUjane phalaM samAropasamarpitaM satAm // 48 // kASThopalAdi gurudevabuddhayA ye pUjayanyatra viziSTabhAvAH / te prApnuvantyeva phalAni nUnaM bhAvo vizuddhaH phalasidvihetuH // 49 // kAlocitaM sAdhujanaM tyajanto __ mArganti ye'nyaM kudhiyaH susAdhum / dAnAdipAtraM dvitayAd vihInA ste durgati yAnti hi durdurUDhAH // 50 // [48-1]vastrAdidAnamAtre'pi pAtrApAtraparIkSaNam / kSudrAH kurvanti yat kecit tat kArpaNyasya lakSaNam // 51 // ____ 2010_05 Page #49 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam gehe samAgate sAdhAvauSadhAdisamIhayA / avajJA kriyate yattu pAtakaM kimataH param // 52 // anyatrApi sadharmacAriNi jane mAnye vizeSAnmunau ____dRSTe sAdhunidhAvivApanidhane bandhAvivAtipriye / yasyollAsivikAsahAsasubhage syAtAM na netrA''nane dUre tasya jino vaco'pi hRdaye jaina na santiSThate // 53 // vilokya sAdhulokaM yo vikAsitavilokanaH / [48-2] bhamandAnandasandohaH syAt sa dehI sudarzanaH // 54 // idaM darzanasarvasvamidaM darzanajIvitam / pradhAnaM darzanasyedaM vAtsalyaM yatU sadhArmike // 55 / / yeSAM tIrthakareSu bhaktiratulA pApe jugupsA parA dAkSiNyaM samudAratA zamamatiH satyopakAre ratiH / te saddharmamahAbharaikadhavalAH potA bhavAmbhonidhau bhanyAnAM patatAM pavitritadharAH pAtraM paraM sadRzaH / / 56 // cAritriNastRNamaNI gaNayanti tulyaM pazyanti mitramiva zatrumarAgaroSAH / kiM bhUyasA nijavapu[49-1]Syapi nirmamatvA ye te paraM tribhuvanArcitamatra pAtram // 57 // ye nityaM prANirakSApraNihitamatayo'satyasannyAgayuktA styaktasteyA mRgAkSImukhasukhavimukhA muktamuktAdimUrchAH / mUrtA dharmA ivaite jitamadamadanA mandiraM mandarAgAH / pAdIyai pAMzupAtairiha yatipatayaH puNyabhAjAM punanti // 58 // tribhuvanamidaM vyAptaM citraizcarAcarajantubhiH svabharaNaparaiH pIDAM kartuM parasya sadodyataiH / sadapi[49-2] na tanutyAge'pyanyaM hinasti kadA'pi yaH kathamiva munirmAnyo na syAt sa deva ivAparaH // 59 // lobhakrodhAdyaiH prANanAze'pyasatyaM ye no bhASante'zeSabhASAvidhijJAH / lokAtikrAntaikAntakAntorusattvAH sattvAMste vAcA'pyenaso vaJcayanti // 6 // 1 pAdAnAmime pAdIyAH taiH caraNasatkairityarthaH / 2010_05 Page #50 -------------------------------------------------------------------------- ________________ 30 dAnAdiprakaraNam nipatitamapi kiJcit kAJcanAdyanyadIyaM viSaviSadharakalpaM kalpayantyapyanalpam / vijitaviSamalobhA ye jagajjAtazobhA gRhamiha zubhabhAjAM te bhajante yatIndrAH // 6 // rAmANAM nayane payojajayinI lole payobubu[50-1]dau satkAntI kalazopamau ghanakucau pInau ca mAMsArbudau / vaktraM pUrNazazAGkakAnti kalaye carmAvRtaM kaikasaM yaH sadbhAvanayA satAM sa bhuvane vandyo'vanIpAvanaH // 62 // lalitalalanAlIlAlApairvilolavilokitai ralasacalitaizcitrAkArairvilAsaviceSTitaiH / na harati ma(ya)teryasyAloke manAgapi mA[50-2]nasaM manujavapuSA manye devaH sa mAnyaziromaNiH // 63 // viSadharaziroratnaM yatnaM vinA''dadate balA daribalamapi prauDhaM bADhaM jayanti mahaujasaH / jagati manujA ye vikrAntA viSoDhumaho kSamAH kSaNamapi na te'pyeNAkSINAM kaTAkSanirIkSaNam // 14 // te zUrAste zaraNyA ripuzaravisarastairapAstaH samasta staiH[51-1] samprAptA jayazrIH sapadi dazadizAH zobhitAstairyazobhiH / te kalyANaikapAtraM tribhuvanarjAyanaH subhravAM dRSTipAtA bANavAtA nizAtA madananarapateryanmano nA''kSipanti // 65 // bahAya vahnau bahavo vizanti zastraiH svadehAni vidArayanti / kRSchrANi citrANi samAcaranti mArArivIraM viralA jayanti // 66 // kalayati kalAH sAkalyenAkalaGkakalevarA ___ vadati vizadaM vAde vidyAH pravetti mnovraaH| racayatitarAM divyaM kAvyaM na kiJcana kautukaM tuda[51-2]ti madanaM cet tAruNye tadetadalaukikam // 67 // nirjitAH zatravastena sAdhyArthAstena sAdhitAH / prAptavyaM tena samprAptaM mathito yena manmathaH // 68 // ____ 2010_05 Page #51 -------------------------------------------------------------------------- ________________ 38 zrImatsUrAcAryaviracitam hariharapramukhaM sasurAsuraM jitavataH svabhujairbhuvanatrayam / vijayinaM madanasya madacchidaM namati kaH sumatirna munIzvaram // 69 // na vItarAgAdaparo'sti devo na brahmacaryAdaparaM taposti / nAbhItidAnAt paramasti dAnaM cAritriNo nAparamasti pAtram // 70 || parigraha mahAgrahaiH parigRhItadhIvigrahA vidanti na guNAguNau[52 - 1] na gurudevate manvate / akRtyamapi kurvate pariharanti kRtyaM narA bhramantani zerate na ca ratiM labhante kvacit // 71 // nidAnaM dainyasya pracurataracintAhutabhujaH prabhUtainorAziH zamatarusamucchedaparazuH / paraM klezasthAnaM paribhavapadaM kiJcidaparaM vipatterutpattirbhavati bhavinAM saGgraharasaH // 72 // racayati pracuraM ruciraM ciraM caTu paTu prakaTaM kaTukaM vacaH / prasahate hasati prahato naro narapateriti lobhavijRmbhitam / 73 // prani (Ni)ndyaH sadvidyo viditaparamArtho'pi puruSaH [52-2] purastAt pApAnAM paruSavacanAnAM kSitibhujAm / vibho devetyAcaM vacanamatidInaM pratidinaM vadatyuccairyattadvilasati khalo lobhahatakaH // 74 // vizva yena vazIkRtaM kRtadhiyo'kRtye kRtAH sodyamA bhANDAdyA vikRto: kRtIrnaTabhaTAzcitrAkRtIH kAritAH / taM nirjitya parigrahagrahamaho vyAnAdike taddhanA ye dhanyasya (?) tapodhanA guNadhanA dhAmAni te'dhyAsate // 75 // iSTaM dveSTi guNAdhikaM na gaNayenmAnyaM na vA manyate vandhaM nindati nAbhinandati jano yeSAM kRte[ 53 - 1] nandanam / svAdhInAni dhanAni tAni sudhiyaH santyajya ye tasthire muktyarthaM munipuGgavAH sukRtinAM gacchanti te mandire // 76 // 1 svArthikakapratyayAntamidaM rUpam / bhramanti tyarthaH // 2010_05 Page #52 -------------------------------------------------------------------------- ________________ dAnadaprakaraNam nimagnalokaM gurulobhasAgaraM taranti santoSataraNDakena ye / na pAdapadmariha sadma niHspRhAH spRzanti te pAtakinAM tapodhanAH // 77 / / atyudbhaTalobhabhaTaM jitabhuvanaM durjayaM ye jayanti / te mahatAM mahanIyA mahAnubhAvA bhuvi bhavanti // 78 // sadAbhyastA prauDhAM munipari[53-2]vRDhAM bADhamAhArasaMjJAM pratikSipya kSipraM kSapitaviSamadveSarAgAripakSAH / tapobhirye citrazciramupacitaM karma nirmUlayanti pradhAnaM te dhyAnAmalinamanaso bhAjanaM pUjanasya // 79 // tanIyAMsastInai ruciravanitAH sattapobhirvicitrai-- zcamatkAra citte vidadhati satAM vallabhA durlabhA ye / mahAtmAno mAnyA narasumanasAM zAntacittA nizAntaM nitAntaM kalyANA nidhaya iva te puNyabhAjAM(54-1] bhajante // 8 // evaMvidhAni pAtrANi pavitritajagannyaho / kirAnti santi loke'tra kiyantaH kalpapAdapAH // 81 // vizati kAmadudhA surabhI zubhA sadasi rohati kalpamahIruhaH / bhavAta nAtra paratra zubhAvaho bahubhavasya supAtrasamAgamaH // 82 // prAyo'sti naikaguNamAtramamatramatra ' dvitrairguNairanugataM nitarAM durApam / matveti pAtramupalabhya vicakSaNAnAM nopekSaNaM kSaNamapi kSamate kSamANAm // 83 // yatipatibhirasaGgaiH saGgatiH puNyalabhyA pariNatirapi dA[54-2]ne durlabhA mandabhAgyaiH / . citamucitamuccairvastu deyaM durApaM tritayamidamudAraiH ko'pyavAnoti puNyaiH // 84 // 1. amatram pAtram / ____ 2010_05 Page #53 -------------------------------------------------------------------------- ________________ 40 zrImatsUrAcAryaviracitam prApte'pi pAtre sulabhaM na vittaM vittespi puNyaiH punareti cittam / dAne trayaM ko'pi bhavAbdhisetuM prApnoti kalyANakalApahetum ||85|| durApamidamuccakaistrayamavApya puNyodayAd vidhatta saphalaM janA na hi vilambituM saGgatam / vilokya munirAkulaM vimaladhIrnidhAna paraM vidhAnasahito hi taM bata vilambate ko'pi kim // 86 // dAyAdA Adadante[55 - 1] dahati hutavaho'mbuplavAH plAvayante stenA muSNanti bhUpo'paharati raTatAM moTayitvA kRkATim / mUDhAnAM yAti bADhaM ghanamiti nidhanaM ghoghanA dhIradhanyAH sAdhUnAmarthayitvA'sskhalitamagalitaM pAlitaM bhuJjate'gre // 87 // niyogenAyogo bhavati vibhavaizved vibhavinAM vinA kiJcit kAryaM racitaparitApaH paravazaH / varaM dharmAyAsau vimalayazase toSita paraH pramodAya svasya svavazavihitaH [55 - 2] sAdhitahitaH // 88 // anantaguNamakSataM bhavati rakSitaM sAdhubhiH supAtraviniyojitaM nanu paratra dharmArthinAm | prayAti nidhanaM ghanaM sadanasaJcitaM nizcitaM tathApi na dhanapriyA dadati moharAjo balI // 89 // dadati sati kadAcinmUlanAze'pi lobhA diha hi zatasahasraM lAbhasambhAvanAyAm / dhruvabahuguNalA me no paratrArthanAthA jayati janasamUhaM mohayan mohamallaH // 9 // bhogArambhaparigrahA [56 - 1 ] grahavatAM zIlaM tapo bhAvanAH duHsAdhA gRhamedhinAM dhanavatAM dAnaM sudAnaM punaH / yastatrApi nirudyamo dramakadhI raudra samudropamaM saMsAraM sa kutastariSyati batopAyAdapAyAkulam // 99 // 2010_05 Page #54 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam prakRticapalaM puMsAM cittaM pragacchaditastataH kathamapi yadA puNyairjAtaM vihAyitasammukham / bhavati na tadA kAlakSepaH kSamo viduSAmaho punarapi bhavet tAdRg no vA calaM sakalaM yataH // 92 // prApte traye ye gamayanti kAlaM te vegagacchattarikAdhirUDhAH / mUDhA grahItuM pratipAtayante ratnAkare ratnamayatna[56-2]dRSTam // 93 // bhavyaM vAsaH zlAghanIyo nivAsaH zayyA varyA prAjyabhojyaM zubhAjyam / pAtraM pAnaM bhaiSajAdi pradhAnaM bhaktyA deyaM sAdhusaGghAya deyam // 94 // yadAtmano'tivallabhaM jagatyatIva durlabham / tadeva bhaktibhAjanaiH pradeyamAdRtairjanaiH // 95 // dharmakArye'pi ye vyAjaM kurvate vittatatparAH / mAtmAnaM vaJcayantyuccaste narA mUrkhazekharAH // 96 // bho janA bhojanaM yAvanna nyastaM sAdhubhAjane / samagramapratastAvad bhujyate svecchayA katham // 97 // nikSiptamakSate pAtre vivikte guptizAlini / kalpate nirvika[57-1lpaM svaM kAle bhogAya bhoginAm // 98 // tIrthasya mUlaM munayo bhavanti mUlaM munInAmazanA''sanAdi / yacchannidaM dhArayatoha tIrtha taddhAraNaM puNyapadaM vareNyam // 99 // tIrthe yad bhavyA bhavajalanidheruttarItuM taraNDaM samyaktvaM kecid viratimapare dezataH sarvato'nye / aGgIkurvANAH kuzalamatulaM kurvate kArayante tat syAnniHzeSaM zubhapariNatestIrthanirvAhakasya / 100 // .. ____ 2010_05 Page #55 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam iha hi gRhiNAM nirvANAGgaM vihAya vihAyitaM jinaparivRdvaiH prauDhaM bAda paraM parikIrtitam / na khalu padato mukhye'mu[57-2]SminnatIva kRtAdaraiH kRtibhiranizaM bhavyA bhAvyaM bhavAbdhititIrSayA // 1.1 // glAnAdInAM punaravasara sIdatAM kvApi bADhaM yannAdeyaM svayamurutaraM dApanIyAH pare'pi / kAle dattaM vipulaphaladaM yena sampadyate'daH saddhAnyAnAmiva jaladharaiH zuSyatAM muktamambhaH // 1.2 // prattaM vipattAvupakAri kiJcit sampadyate jIvitakalpamalpam / puMsaH pipAsoH sutarAM mumUrSo rAnIya pAnIyamivopanItam // 103 // kAlena tA eva padArthamAtrAH prAyaH kiyante'sumatA mahAH / svAtyAmivApo'[58-1]pi payodamuktAH sthUlAmalAH zuktimukheSu muktAH // 104 // prastAvamAsAdya sukhAya sadyaH sampadyate duHkhakaraH padArthaH / yUnAM madAyenduriva priyAbhi yoge viyoge paritApahetuH // 105 // yathanyadA na kriyate tathApi vyApatsu kArya guruNA''dareNa / annAdidAnaM mahate phalAya ko'lpena nAnalpamupAdadIta // 106 // idaM vimalamAnaso vipulasampadAmAspadaM __ padaM ca yazasAM paraM paramapuNyasampAdakam / munIndrajanapUjanaM janitasajjanAnandanaM vidhAya vidhinA'dhunA'pyavadhunAti dha[58-2]nyo'dhamam // 107 // 2010_05 Page #56 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam dInAdInAmapi karuNayA deyamaudAryayuktaryuktaM dAnaM svayamapi yathA tIrthanAthairvitIrNam / pAtrApAtrAparigaNanayA prANinAM proNanAya syAt kAruNyaM kathamitarathA dharmasarvasvakalpam // 108 // atraiva janmani janaH subhagambhaviSNurADhyambhaviSNuraparatra paropakArI / kazcit kRtI ca sukRtI ca kRtArthajanmA dAnaM dadAti vipulaM pulakAJcitAGgaH // 109 // // SaSTho'vasaro'vasitaH // 2010_05 kara Page #57 -------------------------------------------------------------------------- ________________ saptamosvasaraH jinAgamaM yesadhigamya samyag gambhIra [59 - 1] mAtmambharayo varAkAH / dAnaM niSedhanti vaco na karNe japAnAM karaNIyameSAm // 1 // mI jAnamti jinAgamaM jaDadhiyo no saugatAdyAgamaM no lokasthitimujjvalAmRjumaho vyAmohayanto'nvaham / dAtRNAmatha gRhNatAmasumatAM kRtvA'ntarAyaM tarAM mithyAdezanayA nayanti narakaM lokaM vrajanti svayam ||2|| mahAnubhAvA bhavamuttarItuM prANairapi prANigaNopakAram / kurvanti kecit karuNArdracittA candrA ivAhlAditajIvalokAH // 3 // anye zucaiva paritApitavizvavizvA vaizvAnarA i[59 - 2 ] tra narA niraye rayeNa / gantuM dvayApakRtayo kathayanti mithyA kiM kurmahe vayamaho viSamo hi mohaH // 4 // tathApi kiJcit kathayAmi yuktaM madhyastha lokasya svalpayuktam / mohavyapohAya vihAya kRtyaM 2010_05 svArthAt parArtho mahatAM mahiSThaH ||5|| yAvadvarSaM nanu jinavRSA varSati svarNavarSaM harSotkarSa praNayizikhinAM kurvadurvIgatAnAm / no sandigdhaM na ca viracitaM kenacinmAdRzedaM proktaM proccairavicalavaco vizrutaiH zrIzrutajJaiH // 6 // niSkrAntikAle sakalA jinendrA yAdRcchikaM dA[60-1] namatucchavAJchAH / yacchanti vicchinnadaridrabhAvaM meghA ivAmbho bhuvi nirvizeSam // 7 // Page #58 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam dizantyete mohAnna khalu nikhilebhyaH svavibhavaM [bhavanto vijJAnaistribhirapatitaistIrthapatayaH / bhave pUrve'bhyastairanugatadhiyo nA'pyakuzalaM pravRtteH karmAsyAH kimapi kathitaM kAraNamiha // 8 // kintu dAnAntarAyasya karmaNo'pacaye sati / kSAyopazamike bhAve dAnamuktaM jinAgame // 9 // athApi tIrthakRnnAmanAmakarmodayAdayam / dayAkaro mahAsa[60-2]tvaH sarvasattvopakArakaH // 10 // pradezane pravarteta dezanAyAmivAnizam / prazasyate tathApIdaM dezaneva pradezanam // 11 // nAzubhasya phalaM dAnaM nidAnaM vA nidarzitam / karmaNaH kvApi siddhAnte dIyamAnaM vidhAnataH // 12 // zubhe kRtye kRte pUrvaiH sarvaiH sarvArthavedibhiH / pravartitavyamanyena manye nyAyaH satAM mataH // 13 // vaco'pyazeSameteSAM pramANIkriyate budhaiH / viziSTA kiM punazceSTA dRSTAdRSTAvirodhinI // 14 // yathA ta[61-1]pastathA zIlaM tIrthanAthairanuSThitam / tathA dAnamapi zreSThamanuSTheyamanuSThitam // 15 // niSkrAnto'pi tribhuvanavibhurvardhamAnAbhidhAno vastrasyArddha sadayahRdayo'tulyamUlyaM dvijAya / yacchannevaM kathayati sadA nirguNasyApi dAtuM yukta zaktyA kimuta guNinAM sAdhusAdharmikANAm // 16 // dAnaM nidAnaM yadi pAtakAnAM sampadyate naiva tadA munIndraH / dadhAdanindho niravadyavidyA catuSTayAdhyAsitasaccaritraH / / 17 / / ayukte na pravartante martyanAthAstathAvidhAH / rAgadveSapramAdAdi[61-2]vimuktA muktisammukhAH // 18 // ___ 2010_05 Page #59 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam nApyuttarArambhabhavo'pi doSo dAturbhavennizcitamatra kazcit / paropakArAya dayAparasya / pravartamAnasya zubhAzayasya // 19 // anyathA hi mahAdAnaM mahArambhanibandhanam / na dadhu/dhanA dhanyA vikIryAnidhanaM dhanam // 20 // eSTavyamitthamevedaM gurvAderapi nAnyathA / annAdi deyaM vyAdhyAdeH kadAcit syAdvidhAyakam // 21 // prattaM prabandhena girA gurUNAM sAdharmikebhyo bharatena dAnam / anyaizca dhanyairdhanasArthavAha mukhyaiH prabhUtaiH samayaprasiddhaiH // 22 // kalyANahetusta[62-1]dabhUdamISAM nAnarthasampAdi nirarthakaM vA / tIrthAdhinAthaprathamAnnadAnaM __ dAtuH zivasya prathitaM nidAnam // 23 // mukhyaM ca dharmasya caturvidhasya proktaM jinendraH samaye samaste / tIrthAntarIyaiH kathitaM viziSTa dAna janAnAM nitarAmabhISTam // 24 // bAhyaM nayaM ca bAhyAnAM kAraNaM dAnavAraNe / amoSAM dRzyate nUnaM kliSTAdRSTaM bhaviSyati // 25 // svayaM ca sarva gRhNanti gRddhA gRdhrA ivA''miSam / kayApi bhaGgayA nirbhAgyA bhaGgamanyasya kurvate // 26 // paro vyAmohyate yena gamyate durgatiH [62-2] svayaM / kriyate zAsanocchedo dhigidRk kulkakauzalam // 27 // vijJaptiH sA bhavatu bhavinAM sA ca vAcAM pravRtti racetovRttiH kalilavikalA saiva sA kAyazaktiH / AjJA saiva prabhavatu yayA zakyate saMvidhAtuM mohApohaH svaparamanasoH zAsanAbhyunnatizca // 28 // ___ 2010_05 Page #60 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam annAdidAne'tha bhavedavazyaM prArambhataH prANigaNopamardaH / tasmAnniSiddhaM nanu neti yuktaM yUkAbhayAnno paridhAnahAnam // 29 // pApAya hiMseti nivAraNIyA dAnaM tu dharmAya tato vidheyam / duSTA dazAnAmuragAdidaSTA yevAGgulo [63-1] sA khalu kartanIyA // 30 // kRSyAdi kRrvanti kuTumbahetoH pApAni cAnyAni samAcaranti / devAdipUjAdi vivarjayanti hiMsAM bhaNitveti kathaM na mUDhAH // 31 // santyajya pUjyaM jananIjanAdi ye duSTaceTImiha ceSTayanti / teSAM bhavanto'pi bhavanti tulyA saktA gRhe devaguruMstyajantaH // 32 // athApi nArambhavato'pi yuktaM prArambhaNaM dharmanimittamatra / dravyastavo hanta gato'stamevaM dhvastaH samasto gRhamedhidharmaH // 33 // dravyastavapradhAno dharmo gRhamedhinAM yato'bhidadhe / dravyastavasya virahe bhavatyabhAvastatastasya // 34 // 63-2] yuktyAgamAnanugataM saGgatamupagantumIdRzaM na satAm / dravyastavabhAvastavarUpo dharmo jinairuktaH // 35 // janmAbhiSekAdimahaM jinAnAM vyAkhyAnadhAtrIracanAM ca citrAm / kurvanti sarve tridazAdhipAcA nandIzvarAdau mahimAnamuccaiH // 36 // ____ 2010_05 Page #61 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitaM aSTApadAdI bharatAdibhUpai vezmAni bimbAni ca kAritAni / dazArNabhadrapramukhairnRmukhyaiH pUjA jinAnAM vihitA hitAzca // 37 // sAdharmikebhyo bharatena dattaM bhojyAdi bhaktyA vividha vidhAya / mokSAya niHzeSamabhUdamISA metajjinoktaM kriyamANameva // 38 / / grAmaM kSetraM vATi[64-1]kAM vApikADhyAM gehaM haTeM devadevAya bhaktyA / dattvA kecit pAlayitvA tathAnye dhanyA siddhAH sAdhusiddhAntasiddhAH // 30 // Arambhante sarvakAryANyanAryA bhAryAdInAM sarvathA sarvadA ye / devAdInAM naiva dInAstu manye dharme dveSo nizcitaH kazcideSAm / / 40 // Arambhazcet pAtakArthe'pi kRtyo ___ dharmAyAsau saMvidheyaH sudhAbhiH / caurANAM ceddhanta voDhavyamAste bAdaM vyUDhaM tadvaraM svAmino hi // 41 // pApArambhavivarjanaM guruyazorAzeH zubhasyArjanaM gehAdhAgraha nigra[64-2]heNa manaso niHsaGgatA saGgatiH / kalyANAbhinivezitA tanumatAM sanmArgasandarzanaM dharmArambhavatAM bhavanti bhavinAmityAdayaH sadguNAH // 42 // sthAnopayogAt sAphalyaM bhavasya vibhavasya ca / paraH paropakAraH syAd dharmatIrthapravartanAt // 43 // saMsArasAgare ghore dehabhAjAM nimajjatAm / tIrtha zrItIrthanAthasya yAnapAtramanuttamam // 44 // ____ 2010_05 Page #62 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam bhaktizcejinazAsane jinapatau saJjAyate nizcalA tatkRtyeSu balAt pravRttiratulA sa[65-1]sampadyate dehinAm / bhaktaH kiGkaratAM karoti dizati svaM svApateyaM guNA nAdatte pidadhAti dUSaNagaNaM prANAnapi projjhati // 15 // caityasya kRtyAni vilokayanto ye pApabhAjo yadi vA yatInAm / kurvantyupekSAmapi zaktiyuktA mithyAdRzaste jinabhaktimuktAH // 46 / / prArambho'pyeSa puNyAya devAyuddezataH kRtaH / sAmagryantarapAtitvAjjovanAya viSaM yathA // 47 // bhinnahetuka evAyaM bhinnAtmA bhinnagocaraH / bhinnAnubandhastena syAt puNyabandhanibandhanam // 48 // lobhAdihetukaH pApArambho gehaadigocrH| pApAnubandhI santyA[65-2]jyaH kAryo'nyaH puNyasAdhanaH // 49 // dharmArambharatasya rajyati janaH kIrtiH parA jAyate rAjAno'nuguNA bhavanti guNino gacchanti sAhAyyakam / cetaH kAJcananirvRtiM ca labhate prAyo'rthalAbho'paraH pApArambhaparAdanarthaviratizceti pratItA bhidA // 50 // na mithyAtvAt pramAdAdvA kaSAyAdvA pravartate / zrAddho dravyastave tena tasya baddho(ndho)'sti nAzubhaH // 51 // [66-1]zubhaH zubhAnubandhI tu bandhacchedAya jAyate / pAramparyeNa yo bandhaH sa prabandhAd vidhIyate // 52 // dravyastave bhavati yadyapi ko'pi doSaH kUpopamAnakathito'tilaghustathApi / kRtyo guNAya mahate sa na ki cikitsA klezo gadApagamanAya budhairvidheyaH // 53 // lokottare guNagaNe bahumAnabuddhiH zuddhiH parA svamanaso manujottamatvam / syAd dharmasiddhirakhile jagati prasiddhiH siddhiH krameNa jinapUjanato janAnAm // 54 // 2010_05 Page #63 -------------------------------------------------------------------------- ________________ 50 zrImatsUrAcAryaviracitam zrIvarddhamAnamunipuGgavapAdapUjAsampAdanApariNatA varasinduvAraiH / [ 66 - 2] tvA gatA'maragatau kila durgatA'laM strItyAdipUjanaphalaM samayaprasiddham ||55|| kiJcAssgamo vidhiniSedhavidhAyako'tra pAratrike khalu vidhau sudhiyAM pramANam / dravyastave'sti sa ca nAsti ca yuktibAdhA saMsAdhikA'dhikamateH kramate ca yuktiH // 56 // samprApya ye narabhavaM jinazAsanaM ca saMsArasAgaravilaGghanayAnapAtram / dravyastavaM pariharanti jaDA janAste cintAmaNi samadhigamya parityajanti // 57 // devAdikRtyarahiNo gRhiNaH prahINAH zocyAH satAmavamatAH pazubhiH samAnAH / janmA [ 67 - 1] ntare guru nirantaraduHkhadUnA dInA na kiJcana kadApi zubhaM labhante // 58 // evaM kRtvA kArayitvA yatInA mAhArAcaM yacchatAM nAsti doSaH / puNyaskandhaH kevalaM gehabhAjAM saJjAyeta svarganirvANahetuH // 59 // proktastulyaH kvApi yaH karmabandhaH sArambhatvAt sarvadA'styeva teSAm / itthaM cedaM proktayuktyAvaseyaM siddhAntArthaH zuddhabuddhayA'vabodhyaH // 60 // iSyate doSalezo'pi prabhUtaguNasiddhaye / yathA daSTAGgulIccheda cchekairjIvitahetave // 61 // kRSyAdikarma bahujaGgamajantughAti kurvanti [ 67 - 2] gRhaparigrahabhogasaktAH / dharmAya randhanakRtAM kila pApameSA mevaM vadannapi na lajjita eva dRSTaH // 62 // 2010_05 Page #64 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam / evaMvidhasyApyabudhasya vAkyaM siddhAntabAhya bahubAdhakaM yat / dRDhAidaM zraddadhate kadaryAH pApe ramante matayaH sukhena // 63 / / nAmeyAdibhiranyajanmani munevyasya lakSastribhiH tailAbhyaJjanatazcalatkRmi kulaM kuSThAkulasyAkulam / saJcAryAnyakalevare varataro gozIrSalepaH kRto bhaktyAvezavazAdasau zivakarI gurvI cikitsA kRtA // 64 // tatastataM sukhaM bhukvA nirantaramanutta[68-1]ram / lebhe zivamaho ! sAdhubhaktiH kalyANakAriNI // 65 // vahnipluSTaM kauJcikazcojjayinyAM zrAddhaH sAdhu sAdhutailAdipAkaiH / citrAkAraizcArubhizcopacAraiH kRtvA kalpaM kiM na kalyANamApa // 66 // zraddhAluH kiM zrAvikA na zrutA sA zrIsiddhAnte vizrutA suzrutAnAm / nAnArUpairauSadhaiH saMskRtAnna dattvA sAdhu yA'rzasa prAcikitsat // 67 // [68-2]bhUyAMso'nye'pi kathyante puNyabhAjo jinAgame / kRtvA kRtyAni sAdhUnAM samprAptAH sampadaM parAm // 68 // grahItuM nAma kenApi bhAgadheyaiH paraiH param / sAdhUnAM prApyate dAtuM bhaktyA bhaktAdi kiM punaH // 69 // yasyAnnapAnaiH santuSTAH sAdhavaH sAdhayantyamI / svAdhyAyAdikriyAM sAdhvI tasya puNyaM tadudbhavam // 7 // Se'tha vyAdhibAdhAyAmadhyA[69-1]hRtya vidhIyate / sAdhUnAmauSadhAnnAdi zeSakAle tu duSyati // 71 // kiM vyAdhibAdhAH sAdhUnAM gauravyA yadi vA guNAH / guNAzced bhaktapAnAdi dAtavyaM vyAdhinA vinA // 72 // 2010_05 Page #65 -------------------------------------------------------------------------- ________________ 52 zrImatsUrAcAryaviracitam bubhukSA ca mahAvyAdhiH svAdhyAyadhyAnabAdhinI / ArtapravartanI bhImA zamanIyA'zanAdinA // 73 // atha nyAyAgataM kalpya deyamuktaM na cAparam / yuktaM tadukta boddhavyaM madhyasthaiH zuddhabuddhibhiH // 74 // anyAyenA''gataM dattamanyadIyaM hi niSphalam / tena svakIyaM dAtavyaM, svAmineti niveditam // 75 // [69-2]kalpyaM yogyaM tu sAdhUnAM dharmakAyopakArakam / vitIrNamapi nAyogyaM gRhNanti yatayo yataH // 76 / / yadvA nyAyAgataM kalpyaM deyameveti kathyate / lobhenAso ....namadAnaM vA nivAryate // 77 // tathA ca kalpye satyeva kazcid dAnAya durvidhaH / vidhatte bhinnamannAdi so'munA pratiSidhyate // 78 // vidhirotsargiko vA'yamuttamaM dAnamIdRzam / anyatra madhyamAdi syAnna tu doSAya jAyate // 79 // sarvatra cAsti nyAyo'yamutkRSTamupadizyate / bhanyattu na pratiSTamaduSTaM puNyapuSTaye / / 80 // vyAkhyeyame[70-1]vamevedamanyathA na vratAdyapi / deyaM grAhyaM ca kenApi sampUrNavidhinA vinA / / 8 / / atha kAlAdidoSeNa nyUno'pi vidhiriSyate / pratAdidAne saktA ye dAne'pyeSa samiSyatAm / / 8 / / ArambhavarjakaM vA dAyakamuddizya darzitaM kalpyam / deyaM kRtvA dadataH pratimApannasya bhaGgabhayAt // 83 // yo'pi kvacidapi samaye kRtvA dadato nivedito doSaH / so'pyevaMvidhaviSaye viduSA yojyo na sarvatra // 84 // [70-2] yadi vA'dhikRtya sAdhu sAmAnyenaiva nirnimittamidam / deyaM kalpyaM jalpitamanalpabuddhayA ca boddhavyam / / 85 / yasmAt sati nirvAhe bAlaglAnAdihetuvirahe ca / gRhNantyakalpanIyaM na sAdhavo vAritaM tena // 86 // ____ 2010_05 Page #66 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam anirvAhe tu gRhNanti glAnAdezca prayojane / dezAdhapekSa kalpyAdi tathA covAca vAcakaH // 87 // "kiJcicchuddhaM kalpyamakalpyaM syAt syA[71-1]da kalpyamapi kalpyam / piNDaH zayyA vastraM pAtraM vA bhaiSajAdyaM vA // 88 // dezaM kAlaM puruSamavasthAmupayogazuddhipariNAmAn / / prasamokSya bhavati kalpyaM naikAntAt kalpate kalpyam // 89 // " prazamarati 145-46] grahISyanti na vA te tu jJAtumetanna zakyate / dAtavyaM sarvathA tAvat sAdhubhyo dharmasiddhaye // 90 // ukta cetsenna(?) vA sAdhustaM tathA'pi nimantrayet / agRhote'pi puNyaM syAd dAtuH satpariNAmataH / / 91 // kiJcopadezena vinA'pi bhaktaH zaktazca datte hi yathA kathaJcit / mithyA[71-2] vicAraM ca karotyabhakta stucchasvabhAvaH svamadAnukAmaH // 12 // bhaktivyaktiH kathamiva bhavedAgatAnAM yatInAM yadyAhAraM na pacati gRho sundaraM sAdaraM ca / anyasyApi svajanasuhRdaH kRtyamaucityamitthaM __ gauravyANAM kimuta jagataH sAdhusAdharmikANAm // 93 // nAmApi sAdhulokAnAmAlokAdivizeSataH / ko'pi puNyairavApnoti dAnAdi tu kimucyate // 94 // eSTavyamitthamevedaM madhyasthaiH sUkSmadRSTimiH / vidhAtuM buddhayate zrAddhairvandanAnyapi nAnyathA // 95 // prasthAsnoH [72-1] pathi vandArovicitrairyAnavAhanaiH / maharddhikasya zrAddhasya saMrambhArambhasambhavAt // 9 // na ceyaM kvApi siddhAnte niSiddhA kintu sAdhitA ! sthAne sthAne'navadyAyA vandanAyA nivedanAt // 97 // ____ 2010_05 Page #67 -------------------------------------------------------------------------- ________________ 54 zrImatsUrAcAryaviracitam ArambhAntaramantare gurutaraM gehAdyasadgocaraM muJcatyatra samagramagrimaguNagrAmaM munermanyate / mAnyaM so'nyaguNAntaraM ca labhate chindyAt kvacit saMzayaM duSTA tena na vandanA yadi vadeda dAne samAdhiH samaH (1) / 98 // vandanAdiguNAnetAnanyUnAnabhivAJchatA / dAnaM vizeSato deyaM yat para[72-2]sthAnakAraNam // 99 / / munInAM jJAnAdau bhavati bahumAnaH prakaTita stadanyeSAM mArgo jinavacana bhaktiH parahita m dhane'nAsthAbhAvo gurupuruSakRtyAnukaraNaM kiyantaH kathyante vitaraNaguNAH siddhayanuguNAH // 1001 dharme sthairya syAt kasyaciccaJcalasya prauDhaM vAtsalyaM bRhaNA sadguNAnAm / dAnena zlAghA zAsanasyAtigurvI dAtRNAmitthaM darzanAcArazuddhiH // 101 / / audArya vayaM puNyadAkSiNyamanyat saMzuddho bodhaH pAtakAt syAjjugupsA / AkhyAtaM mukhyaM siddhadharmasya liGgaM loka[73-1]preyastvaM dAturevopapannam // 102 // tIrthonnatiH pariNatizca paropakAre jJAnAdinirmalaguNAvalikAbhivRddhiH / vittAdivastuviSaye ca vinAzabuddhiH sampAditA bhavati dAnavatA''tmazuddhiH // 103 // sIdanti pazyatAM yeSAM zaktAnAmapi sAdhavaH / na dharmo laukiko'pyeSAM dUre lokottaraH sthitaH // 104 // sIdanto yatayo yadapyanucitaM kiJcijjalAnnAdikaM svIkurvanti viziSTazakti vikalAH kaalaadidossaadho| mAlinyaM racayanti yajjinamatasyAsthAnazayyAdinA zrA[73-2]ddhAnAmidameti dUSaNapadaM zaktAvupekSAkRtAm // 105 / / apAtrabuddhiM ye sAdhau liGgimAtre'pi kurvate / nUnaM na pAtratA'styeSAM yathAtmani tathA pare // 106 // ____ 2010_05 Page #68 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNam - - - - paraM pAtraM sarvamukta jinAgame / dAnaM tu nirguNebhyo'pi dAtavyamanukampayA // 107|| AhAravastrapAtrAdidAne pAtraparIkSaNam / kurvantaste na lajjante daridrAH kSudracetasaH // 108 // sarvajJo hRdi vAci tasya vacanaM kAye praNAmAdika prArambho'pi ca caityakRtyaviSayaH pApAjjugupsA parA / hInAnAmapi santyamI zubhadRzAM[74-1]yeSAM guNA liGginAM te manye jagato'pi pAtramasamaM zeSaM kimanviSyate // 109 / / caturdazAd guNasthAnAt pUrve sarve'pyapekSayA / nirguNA - - - - - - - - duttare kramAt // 11 // sAdhavo duHSamAkAle kuzIlabakuzAdayaH / prAyaH zabalacAritrAH sAticArAH pramAdinaH // 111 // saguNo nirguNo'pi syAnnirguNo guNavAnapi / zakayate na ca nizcatu mAnyaH sarvo'pyato muniH // 112 // guNAnurAgitaivaM syAd darzanAbhyunnatiH parA / loke'tra pAtratA puMsAM paratra kuzalaM param // 113 // [74-2]- du -tA guNApekSA doSopekSA dayAlutA / udAratopakArecchA vidheyA sughiyA sadA // 114 // ekaM pApaM deyabhAve'pyadAnaM sAdhoranyannindayA nirnimittam / gRhantyuccaiH krUracittA varAkA pApaiH pApA naiva tRpyanti lokAH // 115 // khyAtaM mukhyaM jainadharme pradAnaM zrAddhasyoktaM dvAdazaM tada vrataM ca / dattaM pUjyaiH kIrtitaM cAgamajJaiH ___ yuktyA yuktaM dIyatAM nirvivAdam // 11 // kaJcid dAyakamuddizya kazciduddizya yAcakam / deyaM ca kiJciduddizya niSiddhaM caitadAgame // 117 // ____ 2010_05 Page #69 -------------------------------------------------------------------------- ________________ zrImatsUrAcAryaviracitam - - - -[75-1]- -rabhya sAdhubhyo'pyazanAdikam / na dadyAt pApino'nyApi dAnamenaHpravartanam // 118 // kanyAphalaM yathoddizya vApIkUpasarAMsi - - - - - - - - - - - -halAdikam // 119 // utsargeNApavAdena nizcayAdvayavahArataH / kSetrapAtrAdyapekSaM ca sUtraM yojyaM jinAgame / / 120 // na kiJci - - - - - - - - - - - - - / guNadoSo tu sazcintya kRtyAkRtyavyavasthitiH // 121 // vidhIyate guNaH zuddhaH ISaddoSo mahAguNaH / ------- - - - - - ---- // 122 // - - - -[75-2] mamAgamajJapuruSAnApRcchaya dharmArthino dRSTvAziSTajanapravRttimadhunA zrutvAgame- - - / - - - - -- - - - - - - ------- - - - -midaM vi vArya nipuNaiH puNyArthibhiH sajjanaiH // 123 / / dAnAbhAve bhavati gRhiNAM mukhyadharmaprahANaM sAdhUnAM ca sthitivirahato - - - - - / / ---dA jinapatimatasyAvadAtasya gurvI sarAcAryairiti vitaraNaM sAdhitaM sAdhu yuktyA // 124 // // sptmo'vsro'vsitH| ____ 2010_05 Page #70 -------------------------------------------------------------------------- ________________ pRSTha padya 48 GG G. dAnAdiprakaraNapadyAnAmanukramaH padyAdiH pRSTha padya padyAdiH akalAkuzale kulazIla apAsyati kuvAsanAM aGgade jagadIzasya 21 46 abhayadAnanidAnatayA stuta acintyapuNyaprAgbhAra 24 18 abhayamadattaM dAruNaajJAnato mUrkhamatIva sAdhu 34 34 abhayAnnAdibhyAM tu ajJAnI yat karma amedhyamadhye kITasya atyudbhaTalobhabhaTaM 39 78 ayukte na pravartante atraiva janmani janaH arhacchrIcUDAmaNiatha kAlAdidoSeNa 52 82 alpajalpAnyahAsAni atha nyAyAgataM kalpya 52 74 (uttarArdhAdibhAgaH) atha vedasya kartAraM __ 23 8 avanivane pavanasakhaH athApi tirthakRnnAma avaSTambhaM na paTTAdau athApi nArambhavato'pi yuktaM 47 33 azeSadoSasaGghAtaM athaiteSAM vidhAtAra-. 23 10 aSTApadAdau bharatAdibhUpaiadarpaH kandarpo 1 21 asamprAptapratIkArAH aMdhamamadhyamasattama 19 23 . astIha pracuraM vAcyaanaghe saGgha kSetra ahnAya vahnau bahavo vizanti anantaguNamakSataM bhavati. AgamAdhigamanIyamazeSaM anirvAhe tu gRhNanti Agamo vItarAgasya anuguNe'nuguNaM viguNe- 27 57 AgAMsi saMsthagayati anuttaranivAsino AptaparamparayA syAd anumIyate'ta eva hi AyAnyA? yayate yato antarAtmAnamapyeka 25 Arambhante sarvakAryANyanAryA annAdidAnamidamastanidAnabandha 17 1 Arambhavarjaka vA annAdidAne'tha bhavedavazyaM 47 29 Arambhazcat pAtakArtho'pi annAdezca grahItAra- 13 23 ArambhAntaramantare gurutaraM anyacca dharmamUla Aramme saMrambhAt anyatrApi sadharmacAriNi jane 36 53 Alokena vinA loko anyathA hi mahAdAnaM 46 20 Alokenaiva santApa anyAyenA''gataM dattaM 52 75 AhAravastrapAtrAdianye'pyadRzyasAdRzyA- 4 41 AhArAdyaM bhavati dadatA anye zuccaiva paritApita iti gurujanaM bhaktyAapagato'pi munizcaraNAd dRzi 34 40 itthaM kadarthanamanekavidha apanIte'panItaM vA 12 15 itthaM mohAdidoSeNa apAtrabuddhiM ye sAdhau idamazeSaguNAntarasAdhana - 28 23 17 mr . 24 0 mm mmm 9 80 2010_05 Page #71 -------------------------------------------------------------------------- ________________ 55 padyAdiH idaM darzana sarvasva - idaM vicintyAtivivikta idaM viditvA zrutasaGgrahe idaM vimalamAnaso vipula iSTaM dveSTi guNAdhikaM iSyate doSalezo'pi iha hi gRhiNAM nirvANAGga hAmagarbheSu ca yAnti jantavo sta nindyAH ziSTAnAM IrSyAviSAda [viSa] mai ukta cetsenna (?) vA sAdhu ucchidyamAno yatnena ujjAsayanto jADayasya utpattyanantaraM naSTe utpadyante vipadyante utsargeNApavAdena udagratAruNyajuSAM ca yoSitAM udanyayA duHsahayA'zanAyayA udAnandAzri (kSa) NI bibhran udAratopakArecchA - (uttarArdhAdibhAgaH ) ekacitteva vitteSu ekacchatraM dadAtyeko ekajanakAdijanitau ekaM pApaM deyabhAve'pyadAnaM ekaM vastu vitIryamANa enAMsi yo'hrirajasA'pi evamAdimalaGkAraM evaM kRtvA kArayitvA yatInAevaividhasiddhAntAt evaMvidhasyApyabudhasya vAkya evaMvidhAni pAtrANi vyamitthamevedaM gurvAderapi madhyasthaiH "" audArya va puNya 2010_05 pRSTha 36 35 8 dAnAdiprakaraNa 55 47 35 42 107 38 76 50 61 42 101 13 35 4 padya 13 14 32 46 44 53 91 29 81 33 29 24 28 24 23 56 120 30 36 8 37 55 114 2 23 12 18 26 48 55 115 18 15 34 35 22 48 50 59 28 72 51 63 39 81 46 21 53 95 54 102 padyAdiH kaJciddAyaka muddizya kaNThopakaNThe kaThinastanInAM kathaM yuktamanekAntaM kandarpaM naSTadarpaM kanyA phalaM yathoddizya karaNakAraNasammatibhistridhA kalatraM kuzalairnRNAm (uttarArdhAntabhAgaH ) kalayati kalAH sAkalyenAkalyaM yogyaM tu sAdhUnAM kalyANakalApakAraNaM kalyANasampadakhilA'pi kalyANa hetustadabhUdamISAM kAntamekAntaH sarva kAntA nitAnta kupitA kAntAprasAdanavidhipramukha kAnto jinairanekAnto kAlAdidoSAt keSAJcid kAlena tA eva padArthamAtrAH kAlocitaM sAdhujanaM tyajanto kASThopalAdiM gurudevabuddhayA kiJca dharmAdyanuSThAnaM kiJca vedo nijaM nArthaM kiJcAgamo vidhiniSedhavidhA kosa kiJcAvivAdaviSayo kiJcicchubhaM kalpyamakiJcitprakAzapaTavo bahavo'pi kiJcopadezena vinA'pi bhaktaH kintu dAnAntarAyasya kiM kiM tairna kRtaM kiM vyAdhitrAdhAH sAdhUnAM kurvANA gIrvANA kurvANA nirvahaNaM pRSTha padya 55 117 21 43 24 26 15 49 56 119 33 23 2 26 67 76 11 20 34 46 23 24 20 18 10 18 11 2. 37 52 6 24 22 35 44 104 50 49 33 13 42 35 35 25 23 49 27 53 33 53 45 30 51 8 29 kRSyAdikarma bahujaGgamajIvaghAti 50 56 59 88 28 92 9 96 72 32 84 62 Page #72 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNaM padya 10 47 m h s s s s in w 78 w padyAdiH pRSTha padya kRSyAdi kurvanti kuTumbahetoH 47 31 kailAsaH kila rAvaNena tulito 3 38 krIDAdhAmeva dharmasya (uttarArdhAdi__ bhAgaH) 1 23 klezApahaM sapadi sundara- 31 3 kyacit trayaM dvayaM kvApi kSaNena dAtari kSINe 25 29 khyAtaM mukhyaM jainadharme pradAnaM 55 gaNite dharmakathAyAM 29 gajabajasyeva dizAgajendrAH 31 guNagauravanAzakAraNa 10 52 guNadoSau tu saJcintya (uttarArdhAdibhAgaH). 6 121 guNAnurAgitaivaM syAd gurujanamukhe bhaktyA gurudevayoH svarUpaM gurUpakAraH zakyeta gRhNannAmApi nAmeha 18 gehe samAgate sAdhAgrahiSyanti na vA te tu grahItuM nAma kenApi grAma kSetraM vATikAM vApikADhayAM greveyaM grIvAyAM 21 42 glAnAdInAM punaravasara- 42 102 caturdazAd guNasthAnAt 55 110 cAritraM darzanaM jJAnaM 2 13 cAritriNastRNamaNI gaNayanti 36 57 cintAnuvartI sarvatra 942 citre'pi likhito liGgI 215 cirakAlAlInaM kalacirAyustAruNyaM (uttarArdhAdi bhAgaH) caityasya kRtyAni vilokayanto jagajjanitavismayaM 4 42 jantUnAM jIvite datte 12 14 padyAdiH jantUpaghAtajanito janma puruSArtharahita janmazatairapi zakyaM janmAbhiSekAdimahaM jinAnAM jarAmaraNavarjitaM jAyante ca yatInAM jinAgame ye'nadhigamya samyagU jIvAdikamapi tattvaM jIvitavyAdapi zreSTha jaina prabhAvayati zAsanajJAnadAnaM samIhante jJAnamekamanekeSA jJAnasya kazcidaparo jJAnasya lIlAyitam (uttarArdhAntabhAgaH) 10 jJAnasyAcaM dAnamatrAnidAnaM jJAnAdhiko varataraH jJAnAbhyAso gurujananutijJAne sati bhavatyeva jJAnottamaM kimapi kiJcana jJAnopazamopaca yAjJeyaM jJAtvA jJAnato jyAyaH pAtraM zreyazcittaM tatastataM sukhaM bhuktvA tato guruNAM caraNAmbujaM tato'tItAdikAnantatatrAsti karma citraM tathA ca kalpye satyeva . 52 tathApi kiJcit kathayAmi 44 tathA labhetAvikalaM janaH phalaM 35 tadetaddharmasarvasvaM taddharmasAdhanamidaM dadatAtanIyAMsastItannAsti yanna vihitaM tarkavyAkaraNAdyA my w '48 or 24 >> w 48 m 8 Ww ____ 2010_05 Page #73 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNaM padyAdi padyAdiH pRSThaH padya tasmAdupagantavyaH tasmAnmahAnto guNamAdadantAM 32 17 tArakA isa bhUyAMsaH 33 27 tANaM pArNa bhaktipUrNAH kuTIraM 19 22 tAlvAdihetuvyApAra 23 tIrthasya mUlaM munayo bhavanti 41 tIrthaM jJAnaM devatA nopakuryAt 32 tIrthe yad bhavyA bhavajalanidhe 41 / tIrthonnatiH pariNatizca 54 103 te dhanyA dhaninasta eva tena kRtyaM kRtaM sarva 20 29 tribhuvanamidaM vyAptaM citrai- 36 truTyanti mohapAzA dadati sati kadAcidandahyante kRpApAtraM daridro durbhago duHsthaH darzanacAritrAdedarzanaM prathamakAraNamukta 34 38 dahati madanavahnidahanadambhanavAhanadohanaidAnaM tu nirguNebhyo __ (uttarArdhAdibhAgaH) 55 107 dAnaM dvitIyamabhayasya dAnaM nidAnaM yadi pAtakAnAM 45 17 dAnAbhAve bhavati gRhiNAM 124 dAyAdA Adadante dAridrayaM viduSAM vipa-- 26 53 dizantyete mohAnna khalu dIkSA''dAnaM gurupadayugA- 118 dInAdInAmapi karuNayA 43 108 dIpa iva zabdavidyA durApamidamuccakaistraya- 40 86 dUrAkAritabhUrilokanikarAM 22 54 dRSTvAziSTajanapravRttimadhunA 56 123 devakarNayugale tu kuNDale 21 41 devAgamagurutattvaM devAdikRtyarahiNo gRhiNaH dezaM kAlaM puruSadezAntarAdAvutpannAH daurgatyaM yadudAttacitta draviNaM vizrANayatAdraviNaM sAdhAraNamurudravyastavapradhAno dravyastave bhavati yadyapi dravyAnuyogaH sakalAnuyogadvAtriMzatsahasraH dharmakArye'pi ye vyAja dharmasatraM guNakSetra dharmasya nirmaladhiyAmatha dharma kurvanti rakSanti dharma vizuddhamadhigacchati dharmAdhauM sukhaduHkhadharmArambharatasya rajyati janaH 49 dharmArthakAmamokSANAM dharmAstikAyamukhyaM dharmeNa cAkhilasukhAni dharme sthairya syAt kasyaci- 54 101 na ca bhagavato'sti kiJcana 25 42 na ceyaM kvApi siddhAnte 53 93 na dadyAt pApino'nyA'pi (uttarArdhAdibhAgaH) nanu vedasya kartAraM 23 na mithyAtvAt pramAdAdvA nayavinayAdivibhUSitanarottamaM nirAkRtya na vItarAgAdaparo'sti devo nazyanti malatApAdyAH 22 50 na santi yeSu dezeSu nAnAduHsahadu:khadunamanamo nAnArUpANi karmANi 16 34 KG. 2415 7 Vorma 2010_05 Page #74 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNa 24 74 llh ll`lm 1 103 armr mmm 6.60 " padyAdiH pRSTha padya nApyuttarArambhabhavo'pi doSo 46 19 nAmukte vallabhe bhuGkte 2 nAbheyAdibhiranyajanmani mune- 51 nAmApi sAdhulokAnA- 53 nAzubhasya phalaM dAnaM nAsmizcittaM carati suciraM nikSiptamakSate pAtre nikSiptA vasatau sati . 30 97 nikhiladAnaphalaM tadidaM mataM 12 nikhilametadanena(uttarArdhAdi bhAgaH) nidAnaM dainyasya pracurataranipatitamapi kiJcit nimagralokaM gurulobhasAgaraM niyogenAyogo bhavati nirjitAH zatravastena niAsaGgamaGgatApaniSkrAntikAle sakalA jinendrA 44 niSkrAnto'pi tribhuvanavibhu 45 niHzeSanirmalaguNAntarasArahetau 33 niHsandehaviparyAsaM nIcAsano na cAsanno naivAgamo'styamUlaH no jAnanti jinAgamaM 44 2 no mAtA sutavatsalA paguH pathi gacchedapi paJcendriyaiH sahaite paThitaM zrRMta ca zAstra parigrahamahAgrahaiH parigRhItaparo vyAmohyate yena pazorapi naraH pApaH pApasyApi vilokayanti pApAya hiMseti nivAraNIyA pApArambhavivarjanaM 42 purandaraH purandAraiH 14. vw mr 09 V014 or padyAdiH pRSTha padya pUjyante zrutazAlino pUrvArjitorjitazubhena bhavanti 3 ... pUrvAparAviruddha prakRticapalaM puMsAM citta prakSINadUSaNavrAtaH praNindyaH sadvidyo viditapratiSThito jagannAtho . 21 38 pratisamayaM prAcIna prattaM prabandhena girA gurUNAM / prattaM vipattAvupakAri kiJcit / pratyakSa......mujjvalamidaM pratyakSAdipratikSipto 25 . 32 pradezane pravarteta 45 11 prapAyyante tapta 14 38 prastAvamAsAdya sukhAya sadyaH 42 105 prasthAsnoH pathi vandAro- 53 96 prANatrANAt paraM dAnaM 12 19 prANebhyo nAparaM preyo 12 16 prApte traye ye gamayanti kAla 41 93 prAyo'pi pAtre sulabhe na vittaM 40 prAyo'sti naikaguNamAtra 39 prArambho'pyeSa puNyAya prIterapyaprIti proktastulyA kvApi ya karma- 50 proddaNDamuNDakhaNDai(uttarArdhAdibhAgaH) bAdhAvikalaM sakalaM bAhya nayaM ca bAhyAnAM bubhukSA ca mahAvyAdhiH 52 73 bodhayantamalabodhazAlino 10 50 brahmahatyAdidoSo'pi 25 baSe'tha vyAdhibAdhAyAbhaktAdyairbhUribhaktai 22. bhaktivyaktiH kathamiva bhavebhaktizcejjinazAsane 24 27 CWww. WW. ____ 2010_05 Page #75 -------------------------------------------------------------------------- ________________ 62 dAnAdiprakaraNe 18 64 < < < my " . G . padyAdiH pRSTha padya bhagnAdizRGgazRGgAra 19 21 bhavyaM vAsaH zlAghanIyo nivAsaH 41 94 bhinnahetuka evArya 49 48 bhuvanatilakakalpe bhUyAMso'nye'pi kathyante 68 bhogArambhaparigrahAgrahavatAM 91 bhogAH zrIzAlibhadrabhogyA yogyA sAdhubandhUpayogyA 3 bho janA bhojana yAvabho bho bhavyA vibhAvyedaM maya'mastakamANikyaM madanasUdanasundaramandiraM mahAnubhAvA bhavamuttarItu mahAmUlyairmAlyaiH / mithyAtvadhvAntavidhAMse mithyAdRSTi zrutamapi mukhyaM ca dharmasya caturvidhasya 46 munimatamapi vijJAtaM munInAM jJAnAdau muSNAti viSayatRSNAM yajjAyante jantavo jAtu jAtau 1 20 yajjIvaloke lokAnA- 14 33 yatipatibhirasaGgaiH yathA tapastathA zIlaM yathA pUrva tathA pazcAd yathA pratyakSataH siddha 27 yathaidhAMsi samiddho'miyat kiJcanApi saGgha yatnena ratnakhacitaM yatrApi nAnumAnaM yadAtmAno'tivallabhaM yadi vA'dhikRtya sAdhu 85 yadutpAdyaH padArtho hi yadbhItito harimanaGgamanaGgazatru 23 yadyadya duHSamAdoSA 35 42 yadyanyadA na kriyate tathApi 42 106 pyadA nyAyAgataM kalpyaM . 52 57 49 mmmmmmm MN padyAdiH yannirvANe jananamaraNa yannRpateH kSapaNAdapi yastIrthakRtAM sukRtI yasmAt sati nirvAhe yasyAnnapAnaiH santuSTAH yasyAbhAve sarve yAvadvarSa nanu jinavRSA yuktAyuktaM vivektuM yuktyAgamAnanugataM ye kArayanti sadanaM ye jinapatibhAlatale yena yena prakAreNa ye nityaM prANirakSApraNihitaye lekhayanti sakalaM ye zUrAste zaraNyA ye zaNavanti vaco jinasya yeSAM tIrthakareSu bhaktiratulA 36 56 yeSAM yatra samutpatti 42 yo jinabhujayorbhaktyA yo dizati muktimArga yo'pi kvacidapi samaye yo boddhA zraddhAlu yo yasyeha virodhI rakto vakti nirAcAraM racayati pracura ruciraM ciraM 38 rajatasthAlisthApitarati rateruttamarUpasampadA rAgAdirogapUgA 27 rAjyaM prAjyaM lalitalalanA rAjyAbhiSekakalazAviva manmathasya 2 rAtrindivaM nRdivadhAmani rAmANAM nayane payojajayinI 37 . rociSNuralacayanirmita 20 lajjAlaGkArasAra lalanA lokyate loke lalitalalanAlIlAlApai R "Ym 96 23 My Tv . 9 31 " 22 2010_05 Page #76 -------------------------------------------------------------------------- ________________ dAnAdiprakaraNa padya 75 " 9 au 19 6 m mro S 1 M ", C 13 "3 Vd mr, ord padyAdiH pRSTha padya padyAdiH pRSTha lAbhavikalaM vaNijyaM vizvaM yena vazIkRtaM 38 liGgAgamavigame yo 73 viSadharaziroratnaM yatna lekhavAho'pi bhUpasya viSayo'sya sarbajIvA lokadvaye'bhilaSatA vedakartRparijJAtR loke'pi rUpake datta vyAkaraNAlaGkAraloke'pi zlokAdau 44 vyAkhyAnAdanyadApyeSAM lokottare guNagaNe bahumAnabuddhiH vyAkhyeyamevamevedaM loko'pi satyavAda zamaupazamasamutthaM lobhakrodhAdyaH prANanAze'pyasatyaM 36 zAstranetravihIno hi lobhAdihetukaH pApA zAstrAJjanena janitAmala vaco'pyazeSameteSAM zIlaM kulamakalaGka vaco vicAryamANaM zIlaM kulaM kuzalatAM vadatu vizadavarNa zubhaH zubhAnubandhI tu vandanAdiguNAnetA zubhe kRtye kRte pUrvaiH 45 vapuriva vadanavihInaM zuzrUSA dharmarAgo jinaguru vastrAdidAnamAtre'pi zUraH zuciH suvacano 26 vahanti cetasA dveSaM zUraH surUpaH subhago'stu vahnipluSTaM kauJcikazcojjayinyAM 51 zRGgArasyeva bhRGgAro vAcakamukhyo'pyAkhyat zraddhAluH kiM zrAvikA na zrutA sA 51 viguNasya puraskAraM zrIkhaNDakuGkumarasA 22 vijJaptiH sA bhavatu bhavinAM zrIvarddhamAnamunipuGgavapAdapUjA- 49 vijJAya kimapi heyaM 93 zrIvatsamativizAle vittaM vitIrNa vistIrNe zrIsaGghataH sa bhavatIti vidanti na hi vedAnAM zrIsaddhe paripUjite vidhirautsargiko vA'ya zrayante zrutino'zrAntaM vidhIyate guNaH zuddhaH 6 122 zlAghyA sulabdhajanmAnaH vinayavihInaM ziSyaM 12 12 sakalarogajarAvikalA janA 15 vinA'pi cakSuSA rUpaM 7 26 saguNo nirguNo'pi syAd vinAze prANinoH sadyo 25 30 saGgho'naghaH sphuradanargha-, 31 vipATyante citra sajjJAnalocanamidaM vibhavavikalo vilAsI 12 11 sattAruNyaM tAralAvaNyapuNyaM viyogadaurbhAgyadaridratAvyathAM 20 32 satpuruSANAM madhye vilasadatulamodaM 7 21 satyArApitaH svarga 20 vilokya sAdhulokaM yo 36 54 satyaM ced bhavatAM priyaM 18 vizati kAmadudhA surabhI zubhA 39 82 . sadAbhyastA prauDhAM 166 mo 101 Ay n mm s 9 . 47 112 1 my 1 m raw 1 mur m mm M ____ 2010_05 Page #77 -------------------------------------------------------------------------- ________________ 64 dAnAdiprakaraNa _pRSTha padya 32 12 54 104 105 20 vw." 2 padyAdiH padya - padyAdiH sadrItikA-rajata-dantamayIM 20 sAdhavo duHSamAkAle santyajya pUjyaM jananIjanAdi 47 32 sAghuzcaritrahIno'pi sandhAryAH saparicchadAH sAdhUpadezataH sarvo samagrasadguNagrAma sIdanti pazyatAM yeSAM samagrasaMzayagrAma sIdanto yatayo yadapyanucitaM samastaH pUjitaH saGghaH sundaraM mandarodAraM samIhamAnaiH svaparopakAra suvyaktaphalaM pApaM same'pi vyApAre saubhAgyaM gurubhAgadheyasubhagA- sampattyabhAvadazanAdi dAtuM sthAnopayogAt sAphalyaM sampadyate mRtApatyA 13 31 snAtraM jagattrayapatesamprApya ye narabhavaM jina- 50 57 sparzanaM sapadi sampadAM padaM sammukhIno'grataH pRSThe syAjjAtarUpajAto sarvazo hRdaye yasya 32 20 svaparopakAranipuNAH sarvajJo hRdi vAci tasya vacanaM 55 109 svayaM ca sarva gRhNanti sarvatra cAsti nyAyo'ya- 52 80 svayaM saGkalpya jalpanto sarvapuruSArthasiddhe svargAdimukhyasukhasampasaMyamabhAjo janajanita 27 61 svargApavargasukhasampadiyaM saMsArasAgare ghore 44 svargApavargasopAnaM sAticAracaritrazca svarviSayabhuktibhUrja sAdharmikebhyo bharatena dattaM 48 / 38 hariharapramukhaM sasurAsuraM sAdhavo jaGgamaM tIrtha 32 hameM ramye tIrthanAthasya 3 . .mom 24 1 26 3 0 Mmmmss 0 0 mm or ____ 2010_05 Page #78 -------------------------------------------------------------------------- ________________ 2010_05