________________
४०
श्रीमत्सूराचार्यविरचितम्
प्राप्तेऽपि पात्रे सुलभं न वित्तं वित्तेsपि पुण्यैः पुनरेति चित्तम् ।
दाने त्रयं कोऽपि भवाब्धिसेतुं
प्राप्नोति कल्याणकलापहेतुम् ||८५||
दुरापमिदमुच्चकैस्त्रयमवाप्य पुण्योदयाद्
विधत्त सफलं जना न हि विलम्बितुं सङ्गतम् । विलोक्य मुनिराकुलं विमलधीर्निधान परं
विधानसहितो हि तं बत विलम्बते कोऽपि किम् ॥ ८६ ॥ दायादा आददन्ते[५५ - १] दहति हुतवहोऽम्बुप्लवाः प्लावयन्ते स्तेना मुष्णन्ति भूपोऽपहरति रटतां मोटयित्वा कृकाटिम् । मूढानां याति बाढं घनमिति निधनं घोघना धीरधन्याः
साधूनामर्थयित्वाऽस्स्खलितमगलितं पालितं भुञ्जतेऽग्रे ॥८७॥ नियोगेनायोगो भवति विभवैश्वेद् विभविनां
विना किञ्चित् कार्यं रचितपरितापः परवशः । वरं धर्मायासौ विमलयशसे तोषित परः
प्रमोदाय स्वस्य स्ववशविहितः [५५ - २] साधितहितः ॥ ८८ ॥ अनन्तगुणमक्षतं भवति रक्षितं साधुभिः
सुपात्रविनियोजितं ननु परत्र धर्मार्थिनाम् |
प्रयाति निधनं घनं सदनसञ्चितं निश्चितं
तथापि न धनप्रिया ददति मोहराजो बली ॥८९॥ ददति सति कदाचिन्मूलनाशेऽपि लोभा
दिह हि शतसहस्रं लाभसम्भावनायाम् । ध्रुवबहुगुणला मे नो परत्रार्थनाथा
जयति जनसमूहं मोहयन् मोहमल्लः ॥९॥ भोगारम्भपरिग्रहा [५६ - १ ] ग्रहवतां शीलं तपो भावनाः
दुःसाधा गृहमेधिनां धनवतां दानं सुदानं पुनः । यस्तत्रापि निरुद्यमो द्रमकधी रौद्र समुद्रोपमं
संसारं स कुतस्तरिष्यति बतोपायादपायाकुलम् ॥ ९९ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org