________________
दानदप्रकरणम्
निमग्नलोकं गुरुलोभसागरं
तरन्ति सन्तोषतरण्डकेन ये । न पादपद्मरिह सद्म निःस्पृहाः
स्पृशन्ति ते पातकिनां तपोधनाः ॥७७।। अत्युद्भटलोभभटं जितभुवनं दुर्जयं ये जयन्ति । ते महतां महनीया महानुभावा भुवि भवन्ति ॥७८॥ सदाभ्यस्ता प्रौढां मुनिपरि[५३-२]वृढां बाढमाहारसंज्ञां
प्रतिक्षिप्य क्षिप्रं क्षपितविषमद्वेषरागारिपक्षाः । तपोभिर्ये चित्रश्चिरमुपचितं कर्म निर्मूलयन्ति
प्रधानं ते ध्यानामलिनमनसो भाजनं पूजनस्य ॥७९॥ तनीयांसस्तीनै रुचिरवनिताः सत्तपोभिर्विचित्रै--
श्चमत्कार चित्ते विदधति सतां वल्लभा दुर्लभा ये । महात्मानो मान्या नरसुमनसां शान्तचित्ता निशान्तं
नितान्तं कल्याणा निधय इव ते पुण्यभाजां(५४-१] भजन्ते ॥८॥ एवंविधानि पात्राणि पवित्रितजगन्न्यहो । किरान्ति सन्ति लोकेऽत्र कियन्तः कल्पपादपाः ॥८१॥ विशति कामदुधा सुरभी शुभा
सदसि रोहति कल्पमहीरुहः । भवात नात्र परत्र शुभावहो
बहुभवस्य सुपात्रसमागमः ॥८२॥ प्रायोऽस्ति नैकगुणमात्रममत्रमत्र
' द्वित्रैर्गुणैरनुगतं नितरां दुरापम् । मत्वेति पात्रमुपलभ्य विचक्षणानां
नोपेक्षणं क्षणमपि क्षमते क्षमाणाम् ॥८३॥ यतिपतिभिरसङ्गैः सङ्गतिः पुण्यलभ्या
परिणतिरपि दा[५४-२]ने दुर्लभा मन्दभाग्यैः । . चितमुचितमुच्चैर्वस्तु देयं दुरापं
त्रितयमिदमुदारैः कोऽप्यवानोति पुण्यैः ॥८४॥ १. अमत्रम् पात्रम् ।
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org