________________
श्रीमत्सूराचार्यविरचितम्
लेखयन्ति सकलं सुधियोऽनुयोगं शब्दानुशासनमशेषमलङ्कृतीश्च ।
छन्दांसि शास्त्रमपरं च परोपकार - सम्पादनैकनिपुणाः पुरुषोत्तमास्ते ॥ ९४ || ते धन्या घनिनस्त एव भुवने ते कीर्तिपात्रं पर तेषां जन्म कृतार्थमर्थनिवहं ते चाऽऽवहन्त्वन्वहम् । ते जीवन्तु चिर नराः सुचरिता जैनं शुभं शासनं
मज्जद्गुरुदुः षमाम्बुधिपयस्यभ्युद्धरन्ति स्थिराः ॥९५॥ किं किं तैर्न कृतं न किं विवपितं दानं प्रदत्तं न किं
के arssपन्न निवारिता तनुमतां मोहार्णवे मज्जताम् । नो पुण्यं किमुपार्जितं किमु यशस्तार न वि [ ४१ - १]स्तारितं सत्कल्याणकलापकारणमिदं यैः शासनं लेखितम् ॥ ९६ ॥ निक्षिप्ता वसतौ सती क्षितिपतेः सम्पत्प्रमोदास्पदं
भाण्डागारतमाम स्थिरतर श्रेष्ठ गरिष्ठं पदम् । सत्यङ्कारितमक्षयं शिवसुखं दुःखाय दत्तं जलं
धन्यैस्तैः स्वधनैरलेखि निखिलं यैर्वाङ्मयं निर्मलम् ॥९७॥ ॥ पञ्चमोऽवसरोऽवसितः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org